________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
भग०५०५
गुरुगतौ सम्यक् प्रकर्षण जानातीति। उत्त०४४१ इंगालसोल्लियं-अङ्गारैरिव पक्वम्। भग० ५१९। औप. इंगिताकारसम्पन्नः-इंगिताकाराभ्यां ९१। निर०२६।
गुरुगतभावपरिज्ञान-मेवोक्तं तेन सम्पन्नः-युक्तः। इंगाला-अणिंधणाणि ज्वाला। निशी० ५२ आ।
उत्त०४४। इंगिअ- इङ्गितम्, अन्यथा प्रवृत्तिलक्षणम्,
इंग्यते- प्रतिनियतदेश एव चेष्ट्यते। सम० ३५ निष्ठीवनादिलक्षणम्। दशवै. २५२ नयनादिचेष्टया। इंतं-आयान्तम्। उत्त० ३२५, १३९। जम्बू० २२३
इंती- एंति-आगच्छन्ति। ओघ०७८१ इंगिणि-इगिनी, अनशनविशेषः। आव०६७० इंतो-आयान्, आगच्छन्। दशवै० ३७। आव० ८०१। बृह. इंगिणिमरणे- इगिनीमरणम्, प्रतिनियतदेश एव १७९ । चेष्टयतेऽस्या-मनशनक्रियायाम, सप्तदशमरणे इंदं- एकोनविंशतिसागरोपमस्थितिकं विमानम्। सम० षोडशः। सम० ३३। इगिते प्रदेशे मरणं इगितमरणम्। | ३७ आचा. २६२। "इंगियदेसंमि सयं
इंद- इन्द्रः, सप्तमदिनस्य सैद्धान्तिकं नाम। सूर्य०१४७। चउव्विहाहारचायनिप्फन्नं। उव्वत्तणाइजुत्तं नऽण्णेण ऐन्द्री-पूर्वदिक्सैद्धान्तिकनाम। स्था० १३३। उइंगिणीमरणं"। स्था. ९६|
इंदकाइया-त्रीन्द्रियविशेषः। प्रज्ञा०४२ यावत्कथिकानशनद्वितीयभेदः। स्था० ३६४।
त्रीन्द्रियजन्तुविशेषः। जीवा० ३२ इंगिणी- इङ्गिनीमरणम्, मरणस्य षोडशो भेदः। उत्त० | इंदकील-इन्द्रकीलः, गोपुरे कीलविशेषः। जीवा० ३५९, २३०। इङ्गिनी, इङ्ग्यते-प्रतिनियतप्रदेश एव चेष्टते २०४। गोपुरकपाटयुगसन्धिनिवेशस्थानम्। जम्बू०४८। अस्यामनशन-क्रियायामिति। उत्त. २३५। सम० ३५१ गोपुरावयवविशेषः। औप० ३। इंगितं-सूक्ष्मबुद्धिगम्यचेष्टा। स्था०४।
गोपुरकपाटयुगसन्धिनिवे-शस्थानम्। भग० १७५ सूक्ष्मचेष्टाविशेषः। बृह. ४३ अ।
पुरमध्यस्थम्। नन्दी.१५०| इंगिनीमरणं-उक्तन्यायतः प्रतिपद्य
इंदकुंभ-कुम्भानामिन्द्रः-विजयदेवाभिषेककलशाः। शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहार जम्बू०५० प्रत्याख्यानस्तत्स्थंडिलस्या-न्तछायात उष्णमष्णाच्च | इंदकुंभसमाणो- इन्द्रकुम्भसमानः, छायां स्वयं संक्रामति। उत्त०६०२
महाकुम्भप्रमाणकुम्भस-दृशः। जीवा० ३६० नियतप्रदेशस्थायित्वेऽशनादित्यागः। आव. १६३। | इंदकुमारिया- इन्द्रकुमारिका। आव० ४३४। इंगियं- इङ्गितम्, ज्ञानविशेषः। आव०७२४१ | इंदकेऊ- इन्द्रकेतुः, लोकमहनीयो ध्वजविशेषः। उत्त. नयनादिचेष्टा-विशेषः। निर०८। ज्ञाता०४१। निपुणमतिगम्यं प्रवृत्तिनिवृ-त्तिसूचकमीषद् इंदकेतु- इन्द्रकेतः, रश्मिनियन्त्रिते वेन्द्रयष्टिः। प्रश्न. भूशिरःकम्पादि। उत्त० ४४। अंगभंगादि। उत्त० ६२६)
१३४१ इंगियपत्थिय-चेष्टितप्रार्थितः। (मरण०)।
इंदखीलो-इन्द्रकीलः। आव०४१७। इंगियमरणं- इंगितमरणम्, इंगिते प्रदेशे मरणम्। दशवै. | इंदगाइ-त्रीन्द्रियजीवविशेषः। उत्त० ६९५।
इंदगाह- इन्द्रग्रहः, उन्मत्तताहेत्ः। भग० १९८५ इंगियागारकुसलो-इंगिताकारकुशलः। आव० ५६। इंदगोवए- इन्द्रगोपकः, प्रावृटप्रथमसमयभावी इंगियागारसंपन्ने-इंगिताकारसम्प्रज्ञः, इंगितं
कीटविशेषः। प्रज्ञा० ३६११ निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकं, आकारः- इंदगोवया-इन्द्रगोपकः, त्रीन्द्रियजन्तुविशेषः। जीवा. स्थूलधीसंवेद्यः प्रस्थानादि भावाभिव्यञ्जको
३२त्रीन्द्रियविशेषः। प्रज्ञा०४२ दिगवलोकनादिः, दवन्दवे इंगिताकारौ, तौ अर्थाद इंदगोवसमाइय-त्रीन्द्रियजीवभेदः। उत्त०६९५
३०३
२७
मुनि दीपरत्नसागरजी रचित
[158]
“आगम-सागर-कोषः" [१]