________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
६PN
११३
अधिपतेः कर्म, रक्षा। जम्बू०६३। जीवा० २१७, १६२। आहितविशेषम्-आहितविशेषत्वं-वचनान्तरापेक्षया आहेवणं-आक्षेपम, पूरक्षोभादिकरणम। प्रश्न. ३८१ ढौकितविशेषता। एकत्रिंशत्तमवाणीगुणः। सम०६३। | आहोपुरुषिका-आत्मशक्त्याविष्करणम्। सूत्र० ३४५ आहिण्डिग-आहितुण्डिकः, गारुडिकः। दशवै० ३७ आहोहिओ-आधोऽवधिकः, परमावधेरधस्ताद आहितो-आख्यातः, कथितः। सूत्र० ११|
योऽवधिस्तेन-योव्यवहरति सः आहियं-आहितम्, ढौकितम्। सूत्र०७१। आत्मनि परिमितक्षेत्रविषयावधिकः। भग०६७। व्यवस्थितं, आ-समन्तात् हितं वा। सूत्र०६८। गृहीतम्। | आहोहिय-नियतक्षेत्रविषयावधयः। सम० ९६| आव.३७०
आहोही- यत्प्रकारोऽवधिरस्येति यथावधिः आहियग्गी-बंभणो। दशवै. १३
परमावधेर्वाऽधोव-य॑वधिर्यस्य सोऽधोऽवधिः। स्था० आहियडमरं-आहितडमरम्, शत्कृतविड्वरोऽधिकविड् वरो वा। औप० १२
आहिनका-पिशाचे चतुर्थभेदः। प्रज्ञा० ७० आहिया-आख्याता। स्था० ३९७१
आह्रियते-निर्वर्त्यते। जीवा. १४१ आहियोग-आभियोगदेवेषुत्पन्ना आदेशवर्तिनः। भग०
-x-x-x-x१९८१ आहिव्वण-आहित्यम्, अहितत्वं-शत्रुभावम्। प्रश्न. ३८१ | इंखिणिका-कर्णमूले घण्टिकां चालयन्ति। आव० १३० आही-आधिः, मनःपीडा। प्रश्न० २५।
इंखिणी-विज्जाभिमंतिया घंटिया कण्णमले आहुइ-आहुतिः, अग्नौ घृतादिद्रव्यप्रक्षेपरूपा। दशवै.
चालिज्जति, तत्थ देवता कढिंति कहेंतस्स २४५
पसिणापसिणं संभवति स एव इंखिणी भण्णति। निशी. आहुणिए- आधुनिकः। सूर्य २९४। अष्टाशीतौ ग्रहेषु ८५अ। निन्दा। सूत्र०६१। पंचमग्रहनामा। स्था० ७८। जम्बू० ५३४।
इंगना-इङ्गना, सज्ञा। नन्दी० १५१ आहणिज्ज-आहवनीयं-सम्प्रदानभूतम्। औप० ५। इंगाल-अङ्गारः, दग्धेन्धनो विगतधूमज्वालः। आचा. आहुणिय-आधूय। आव० १२१।
४९। चारित्रेन्धनमगारमिव यः करोति भोजनविषयआहुस्स-आहोतुः, दातुः। औप० ५।
रागाग्निः सोऽङ्गारः। भग० २९१। आहूए- संहृतः। आचा० ४२१॥
अङ्गाराणामयमाङ्गारः। दशवै० १६४। आहूतो- उत्पन्नः। आव० ३४३। लग्नः, उत्पन्नः। उत्त० ज्वालारहितोऽग्निः । दशवै.१५४, २२८ महाग्रहविशेषः। १४८
भग० ५०५। निर्वलितेन्धनम्। भग० २१३। विगतधूमः। आय-आहुतम्-आह्वानमामन्त्रणं नित्यं मदगृहे प्रज्ञा० २९। निधूमाग्निः। जीवा० १०७। विगतधूमज्वालो पोषमात्रमन्नं ग्राह्य इत्येवंरूपम्, कर्मकरादयाकारणं जाज्वल्यमानः खदिरादिः। जीवा० २८१ अङ्गारः। आव. वा साध्वर्थं स्थाना-न्तरान्नादयानयनाय यत्र सः, स्पर्धा ४२२, ३१३। रागो। निशी० ४९ | ज्वालारहितो वह्निः , वा। भग. २९३। भग. २९४१
अग्नेस्तृतीयभेदः। पिण्ड० १५२ आहेडगो-मिगव्वं। निशी० १३६ आ।
इंगालए-अङ्गारकः, अष्टाशीतितममहाग्रहविशेषः। आहेणं-जमन्नगिहातो आणिज्जति तं अहवा जं
सूर्य. २९४। महाग्रहविशेषः। जम्बू. ५३४। स्था० ७८। बहगिहातो वरगिह णिज्जति तं। निशी. २२ अ। यद् इंगालकढिणि-ईषद्वकाग्रा लोहमययष्टिः।भग०६९७। विवाहो-त्तरकाले वधप्रवेशे वरगहे भोजनं क्रियते। इंगालकम्म- अङ्गारकर्म, अङ्गारकरणविक्रयक्रिया। आचा० ३३४
आव० ८२९। आहेति-आधाय, कृत्वा। उत्त० २४७।
इंगालदाहओ-अङ्गारदाहकः। आव० १५१| आहेवच्चं-आधिपत्यम्, अधिपतिकर्म। भग० १५४॥ इंगालब्भूया-अङ्गारराशिना भूता। भग० १६६।
इंगालवडेंसए-अङ्गारावतंसकं, ज्योतिषविमानविशेषः।
मुनि दीपरत्नसागरजी रचित
[157]
"आगम-सागर-कोषः" [१]