________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आहारपच्चक्खाण-आहारप्रत्याख्यानम्,
आहारेत्ताइतो-आहृतवान्। आव० ३०८। अनेषणीयभक्त-पाननिराकरणरूपम्। उत्त० ५८८1 आहारे भोयणा-आहाराभोगता। प्रज्ञा. १४३। आहारपदे- प्रज्ञापनाया अष्टाविंशतितमपदम्। प्रज्ञा० २५१ | आहारो-आहारः, कूरादि एक्कं चेव खुधं णासेति पाणे नन्दी० १०५
तक्कखीरुदगमज्जादि एगंगिया तिसं णासेंति, आहारआहारपयाई-आहारपदानि, आहारग्रहणविषयकानि किच्चं च करेंति खाइमे एगंगिया फलमंसादि पदानि। जम्बू. ४६११
आहारकिच्चं च करेंति, साइमेऽवि मधुफाणिय आहारपरिण्णा-आहारपरिज्ञा, सूत्रकृताङ्गे
तंबोलादिया एगंगिया खुहं णासेंति। निशी० ५० आ। द्वितीयश्रुतस्कंधे तृतीयाध्ययनम्। आव०६५८१ स्था० मुक्खत्तो जं किंचिवि भ॑जति सो सव्वो आहारो। निशी. ३८७| उत्त०६१६|
५१ अ। आधार आधेयस्येव सर्वकार्येषु आहारपर्याप्तिः- यथा शक्त्या करणभूतया भुक्तमाहारं लोकानाम्पकारित्वात्। भग० ७३९। खल-रसरूपतया करोति सा। बृह. १८४ आ।
आहारोवचया-आहारोपचयाः, आहारेणोपचयो येषां ते। आहारपोसहे- आहारपौषधः, आहारनिमित्तं पौषधः, आचा० २७५
आहारनिमित्तं धर्मपूरणं पर्वेति भावना। आव०८३५) आहार्यः- अभिनयचतुर्थभेदः। जम्बू० ४१४। काष्ठफलआहारसण्णा-आहारसंज्ञा, आहाराभिलाषः-क्षुवेदनी पुस्तमृत्तिकाचर्मादिघटितप्रजननैोषिदवाच्यप्रदेशासेव योदयप्रभव आत्मपरिणामः। आव० ५८०
न-मित्यर्थः। आव० ८२५। आहार्य अन्धकाररहितत्वं। आहारसन्ना-आहारसंज्ञा, क्षुद्वेदनीयोदयाद्या कवला- सम०१४०
द्याहारार्थं तथाविधपुद्गलोपादानक्रिया सा। प्रज्ञा० आहालंदिया-कल्पविशेषः। निशी० ३३८ आ। २२२। क्षुद्वेदनीयोदयात्कावलिकाद्याहारार्थं पुद् आहावंति-आगच्छन्ति। बृह. २१३ अ। गलोपादानक्रियैव संज्ञायतेऽनया तदवानित्याहारसंज्ञा। आहावणा-आभावना, उद्देशः। पिण्ड० ११६) भग. ३१४| आहा-राभिलाषः-क्षुदवेदनीयप्रभवः खल् आहाविज्ज-आधावेत्। आव०६३३। आत्मपरिणामविशेषः। जीवा. १५)
आहासिया-आभासिकनामद्वितीयान्तरद्वीपः। आहारवं-आलोइज्जमाणं जो सभेदं सव्वं अवधारति सो। | प्रज्ञा०५० निशी. १२८ आ। आलोचितापराधानां अवधार-णावान्। | आहिंडओ-आहिण्डकः, दूरदेशविहारकर्ता। आव. ५३६| भग. ९२०
आहिंडगा-विहरंता। निशी० ३१४ अ। आहाराइणियाए- रत्नैः-ज्ञानादिभिर्व्यवहरतीति
आहिंडा-सततं परिभ्रमणशीलाः। बृह. १८४ आ। रात्निकः-बृहत्पर्यायो यो यो रात्निको यथारात्निकं आहिंडिओ-आहिण्डकः, आहेटकः। आव० ४३२१ तद्भावस्तत्ता तया यथारात्निकतया-यथाज्येष्ठ। स्था० अगीतार्थः, चक्रस्तूपादिदर्शनप्रवृत्तः। ओघ०६०। ३०१
आहिंडितो-आहिण्डिकः। उत्त. १०८ आहारुद्देस-आहारोद्देशः, प्रज्ञापनाष्टाविंशतितमपदस्यो- | आहिंधइ-परिदधाति। आव० ३६०| द्देशकः। भग. २०
आहिअग्गि-आहिताग्निः, अग्निं गृहीत्वा स्वगृहे आहारेति-विशेषाहारापेक्षया
स्थापनात्। आव०१६९। ब्राह्मणः। दशवै० २५२ सामान्याहारस्याविशिष्टशरीर-बन्धनसमय एव कृतावस्थादिळह्मणः। दशवै० २४५१ कृतत्वात्। भग०७६३।
प्रतिपादितोऽनुष्ठितो वा। सूत्र० १७८१ आहारे-आहारः, चरमाचरमपदगतसूत्रम्। प्रज्ञा० २४६| | आहिए-आहितः, जनितः। सूत्र०६९। प्रथितः, प्रसिद्धिं आहारप्रतिपादकं प्रज्ञापनाया अष्टाविंशतितमं पदम। गतः। सूत्र०६९। प्रज्ञा०६। आधारः। भग०७३८1
आहिज्जइ-आधीयते, व्यवस्थाप्यते, आख्यायते वा। फलपत्रकिशलयमूलकन्दत्व-गादिनिर्वर्त्यः। आचा०६०। । सूत्र. ३३७। सम्बध्यते। सूत्र. ३०६। आख्यायते। सम०
मुनि दीपरत्नसागरजी रचित
[156]
“आगम-सागर-कोषः" [१]