SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] રા. अप्रतीतो-ऽर्थोऽनेनेति। स्था० २५४१ आहार-आहारः, भोजनम्, जीवनम्। प्रश्न. १०६। मनसा साध्यसाधनान्वयव्यतिरेक-प्रदर्शनं दृष्टान्तो वा। आव० | तथाविध पुद्गलोपादानरूपः। भग० ८६। त्रयोदशशतके पंचमोद्देशकः। भग० ५९६। अष्टविंशतितमआहरणतद्देसे-आहरणतद्देशः, आहरणार्थस्य देशस्तद्देशः माहारप्रतिपा-दकत्वादाहारः। प्रज्ञा०६। स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य आहारए-आहारकम्, चतुर्दशपूर्वविदा कार्योत्पत्तौ पूर्वनि-पाते आहरणतद्देश इति यत्र दृष्टान्तार्थदेशेनैव योगबले-नाह्रियत इति। प्रज्ञा० २६८। दार्टान्तिका-र्थस्योपनयनम् क्रियते तत्। स्था० २५४१ तथाविधकार्योत्पत्तौ चतुर्दश-पूर्वविदा योगबलेनाह्रियत आहरणतद्दोसे-आहरणतघोषः, आहरणस्य सम्बन्धी इति। स्था० २९५१ चतुर्दशपूर्व-विदा साक्षा-त्प्रसङ्गसम्पन्नो वा दोषस्तदोषः सा चासौ धर्मे तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ धर्मिणः उपचारादाहरणं चेति आहरणस्य दोषो सत्यां विशिष्टलब्धिवशादाह्रियते-निर्वर्त्यते इति। यस्मिंस्तथा यत्सा-ध्यविकलत्वादिदोषदुष्टं जीवा० १४। प्रज्ञा० ४०९। तथाविधप्रयोजने तदोषाहरणं। स्था० २५४१ चतुर्दशपूर्वविदा यदाह्रियत्ते-गृह्यते तत्। आह्रियन्तेआहरणा-घोरयति घोरणं करोति। ओघ०५८ गृह्यन्ते केवलिनः समीपे सूक्ष्म-जीवादयः पदार्था ज्ञातविशेषः। स्था० २५३। उदाहरणम्। दशवै० ३५ अनेनेति वा। अनुयो० १९६। आहारयति-आहारं आहरे-आहरयेत्-व्यवस्थापयेत्। आचा० २९२। गृह्णातीति। नन्दी. ९० आहव्वणी-आथर्वणी, आथर्वणाभिधाना आहारएसणा-आहारैषणा। दशवै०१८ सद्योऽनर्थकारिणी विद्या। सूत्र० ३१९। आहारगं- आहारकम्, तृतीयं शरीरम्। प्रज्ञा० ४६९। आहा-आधा। भग० १०२। साधूनां मनस्याधानम् साधू- आहारगंगोवंगणाम- आहारकाङ्गोपाङ्गनाम, नाश्रित्य। प्रश्न. १२७। आधानम्, साधुनिमित्तं चेतसः | उपाङ्गनाम। प्रज्ञा०४७० प्रणिधानम्। पिण्ड० ३५ अधस्तात्। निशी० २९४ आ। आहारगत्तं-आहारकत्वं, आहारकशरीरकरणलब्धिः । आधीयतेऽस्यामिति। पिण्ड० ३६) स्था० ३३ आहाकम्म-आधाकर्म, आधाय-निमित्तत्वेनाश्रित्य आहारगबंधण-आहारकबन्धनम, बन्धननाम। प्रज्ञा० पूर्वोक्त-मष्टप्रकारमपि कर्म बध्यते, ४७० शब्दस्पर्शरसरूपगन्धादिकं। कर्मनिमित्तभूता आहारगमो-आहारगमः, प्रज्ञापनाया मनोज्ञेतरशब्दादय एवाधाकर्म। आचा० ९८ आधानं । अष्टाविंशतितमाहा-रपदोक्तसूत्रपद्धतिः। भग० १०९। आधाकरणं तद्पलक्षितं कर्म। यथाकर्म वा तत्तद आहारगसंघायणाम-आहारकसङ्घातनाम, गत्यनुरूपचेष्टितं वा। उत्त. १८२। साधुप्रणिधानेन यदुदयवशादाहार-कशरीररचनान्कारिसङ्घातरूपा यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा जायते तदाहारकसङ्घातनाम। प्रज्ञा० ४७० गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म। भग. १०२ आहारगसमुग्घात-आहारकसमरातः, आहारके प्रथम उद्गमदोषः। आधानं आधा तया आधया प्रारभ्यमाणे समुद्घातः। जीवा० १७। कर्मपाकादिक्रिया, आधाय-साधं चेतसि प्रणिधाय यत् आहारट्ठ-आहारार्थः, आहारप्रयोजनमाहारार्थित्वम्। भग. क्रियते भक्तादि तत्। पिण्ड० ३४। चतुर्थशबलदोषः।। २०| आहारलक्षणं प्रयोजनं, आहाराभिलाषो वा। प्रज्ञा प्रश्न. १४४। सम० ३९। ५०० आहाकम्मियं-आधाकर्म, दोषविशेषः। आचा० ३२९। आहारहि-आहारार्थी, आहारमर्थयते-प्रार्थयते इत्येवंआहाकम्मेहिं-आधाकर्मभिः, आधानम्-आधाकरणं शीलः, अर्थो वा-प्रयोजनमस्यास्तीत्यर्थी, आत्मनेतिगम्यते, तद्पलक्षितानि कर्माण्याधाकर्माणि, आहारेणभोजनेन अर्थी आहारार्थी, आहारस्य-भोजनस्य तैः- स्वकृतकर्मभिः। उत्त० २४७। वाऽर्थी आहारार्थी। भग. २० मुनि दीपरत्नसागरजी रचित [155] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy