________________
[Type text]
आसुरत्तो- क्रुद्धः । आव० ३८९ |
आसुरिनामा - कपिलशिष्यः । आव० १७१ । आसुरियं- असुरभावम्। प्रश्र्न० १२१ अविद्यमानसुर्याम् । आसोत्थमंथु - आचा०३४८
उत्त० २७६॥ असुराणामियमासुरीया उत्त० २७६ आसुरी - असुरा-भवनपतिदेवविशेषास्तेषामियं आसुरी । बृह० २१२ आ ।
आसुरुत्ते- आशुरुप्तः, आशु शीघ्रं रुप्तः- कोपोदयादिमूढः स्फुरितकोपलिङ्गो वा। भग० ३२२ आशु शीघ्रं रुप्तःक्रोधेन विमोहितो यः सः । आसुरोक्तः आसुरं वा असुर सत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य सः । विपा. 93 | आसुरुत्तः शीघ्रं कोपविमूढबुद्धिः, स्फुरितकोपचिनो वा भग. १६७। क्रुद्धः । आव० ६५ १५२, ७१ आशु शीघ्रं रुष्ट -क्रोधेन विमोहितो यः स आशुरुष्ट, आसुरं वा असुरसत्कं कोपेन दारुणत्वात् उक्तं भणितं यस्य स आसुरोक्तः निर०८१ आसुरे का असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः । उत्त० १८ असुरसम्बन्धिनि कार्य असुरनिकाये इत्यर्थः । उत्तः
आगम-सागर- कोषः ( भाग :- १)
२९६|
आसूणि आशूनि:, श्लाघा सूत्र• १८०१ येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन, आसमन्ताच्छ्रनीभवति बलवानुपजायते तत् । सूत्र.
-
१८० |
आसूणियं - आशूनितम्, ईषत्स्थूलीकृतम् । प्रश्न० ४९| आसूयम् आसूयम् औपयाचितकम्। पिण्ड० १२०१ आसेवणसिक्खा आसेवनशिक्षा,
प्रत्युपेक्षणादिक्रियोपदेशः। उत्त० १४५| शिक्षाद्वितीयभेदः । नन्दी. २१० सामाचारी-शिक्षणम्। बृह० ६४ अ प्रत्युपेक्षणादिक्रियारूपोऽभ्यासः । आव ०
८३३|
आसेवियं स्तोकं आस्वादितं, अनास्वादितं वा । आचा ३२५|
आसो जात्या आशुगमनशीलः अश्वः । जीवा० २८ मनः । प्रज्ञा० ८८ य एकस्मिन् वित्र्यादीनर्थान् वक्ति यथा अश्नातीत्यश्वः, आशु धावति न च श्राम्यति । बृह ३४ अ । चतुष्पदविशेषः । प्रज्ञा० ४५ | आसोकंता - मध्यमग्रामपंचमी मूर्च्छना स्था० ३९३॥
मुनि दीपरत्नसागरजी रचित
[Type text]
आसोट्ठे- अश्र्वत्थः । आचा० ३४८ |
आसोठे अश्र्वत्थः, बहुबीजवृक्षविशेषः प्रज्ञा० ३२१
आस्तिक्यम् - सम्यक्त्वस्य पञ्चमलक्षणम् । आव ०
५९१|
आस्थानमण्डपः– उपस्थानगृहम् । भग० २००| नन्दी०६ १ | आस्फोटनम् - सकृदीषद् वा स्फोटनम् । दशवै० १५३ । आस्या- यत्रास्यते यथासुखेन स्वाध्यायपूर्वकम् । ओघ०६९।
आस्रपः- मूलः । जम्बू ० ४९९ |
आहंसु - आहुः, उक्तवन्तः। भगः ९८| आख्यातवान्। प्रश्न० २६|
आहच्च- आहत्य, कदाचित् । भग० ३०५ २२१ उत्त० १८४, ४८ प्रज्ञा० ३३३ बृह० ११४ आ । कादाचित्कम् । आव ० ५३० | सहसा | निशी० १२० अ । कदाचित् सान्तरमित्यर्थः। भग० ४१| उपेत्य स्वतः एव, अत्यर्थं कदाचिद् वा आचा० ५५ ढौकित्वा आचा० २७२॥ उपेत्य | आचा० ३६२॥ सहसा । आचा० ३२२, ३५५ | कदाचित् अनन्यगत्या व्यव० ८ आ आहत्या आहननं प्रहारः । भग० ६७३।
आहच्च गंधा- आइतग्रन्था-व्ययीकृतद्रव्या आचा० २७२१ आहड्ड आहत्य उपेत्य सूत्र- ३०० गृहीत्वा आचा. २८२, ३४५।
आहट्टो- आडम्बरः (उपाधिः) । आव० ३४१ | आहडं- आहृतम्, स्वग्रामादेः साध्वर्थमानीतम् । प्रश्न १५४ साध्वयोग्यमशनादि । दशवं. २०३ आहण आहन्ति, समीकरोति आव० ३८५ आहत्तहिए - सूत्रकृतांगे त्रयोदशाध्ययनम् । सम० ४२॥ आहम्मिए जोगे - वशीकरणादीनि आव० ६६॥ आहयंति - कथयन्ति । निशी० २७७ अ । आहय- आहतं, लक्षणया लिखितम् । जम्बू० २०३ | आख्यानकप्रतिबद्धं यन्नाट्यं तेन युक्तं तद्गीतम् । स्था॰ ४२१। आहतं, आख्यानकप्रतिबद्धम्। सूर्य० २६७। जीवा. १६२२ आव० २९८८ आख्यानकप्रतिबद्धं, आस्फालितं वा औप० ७४१
आहया- आख्यानकप्रतिबद्धानि । राज० १६ । आहरणं- आ-अभिविधिना हियते प्रतीतौ नीयते
[154]
“आगम-सागर-कोषः” [१]