________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१९ ॥
आसासि-आश्वासय, स्वस्थीकुरु। उत्त० १२७) आसायए-आशातयति, कदर्थयति। दशवै. २४४| आसासिआ-आश्वासिता। आव २२२१ आसायण-आशातकपाराञ्चिकः। स्था० १६३१
आसाहीणाएहिं-दुईतेहिं। दशवे. ११६| आसायणसील-आशातनाशीलः, शातयति-विनाशयती- | आसिआवणं-स्तैन्यम्। बृह. ८६ आ। त्याशातना तस्यां शीलं-तत्करणस्वभावात्मकमस्येत्य- | आसिङ्गा-तिष्ठ। (मरण)। त्याशातनाशीलः। उत्त०५७९|
आसित्ता-आस्वाद्य-भुक्त्वा। आचा० ३३० आसायणा-आशातना, लघ्तापादनरूपा अथवा स्वस- आसित्तो-आसिक्तः, सबीजः। बृह. ९७ आ। जस्स पुण म्यग्दर्शनादिभावापहासरूपा। दशवै० २४४।
अवच्चं उप्पज्जति सो। निशी० ३१ अ। ज्ञानाद्यायस्य शातना। आव० ५४७। आशातना। प्रश्न | आसियं-आसिक्तं, आसेचनं, ईषदुदकच्छट्टकः। प्रश्न १४६। आ-सामस्त्येन शात्यन्ते-अपध्वस्यन्ते
१२७। उदकच्छटम्। जीवा० २४६। निर्धटनं, यकामिस्ता आशा-तना-रत्नाधिकविषयाविनयरूपाः निष्काशनम्। बृह. ६१ आ। पुरतोगमनादिकाः। स्था० ५११। आयः
आसियावणं- हरणं। निशी० २६७ अ। अपहरणम्। बृह. सम्यग्दर्शनादयवाप्तिलक्षणस्तस्य शातनाः-खण्डनं ३०९ आ। हरति। निशी. १आ। निरुक्तादाशातनाः। सम०५९।
आसिले-आसिलः, महर्षिविशेषः। सूत्र. ९५ आसायणिज्ज-आस्वादनीयम्, सामान्येन स्वादनीयम्। । | आसिवावितो- प्रवाजितः। निशी० २८६ अ। जीवा० २७८१
आसी-आश्यो-दंष्ट्राः। प्रज्ञा०४७ आव०४८। आसीःआसालए-आशालकः, अवष्टम्भसमन्वित
दंष्ट्रा। आव०५६६| आसनविशेषः। दशवै. २०४।
आसीणे-आसीनः, आश्रितः। आचा. २९३। आसालओ-ससावंगमं (सावटुंभं) आसणं। दशवै० ९९ | आसीयावणा-निष्कषायितुमासादनम्। व्यव० ३६अ। आसालिए-आसालिकः, उरःपरिसर्पभेदः। सम० १३५। आसीविस-आशीविषः शङ्खविजये वक्षस्कारः। जम्बू. आसालिय-आसालिकः, उरःपरिसर्पविशेषः। प्रश्न० ८। ३५७। नागः। प्रश्न. १०७। आश्यो-दंष्ट्रास्तास् विषं येषां जीवा० ३९। उरःपरिसर्पभेदविशेषः। प्रज्ञा०४५
ते। स्था० २६५। जीवा० ३९। सीतोदादक्षिणतः वक्षआसास-आश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासः। स्कारः। स्था० ३२६। उरःपरिसर्पविशेषः। जीवा० ३९।
आचा० ५। आश्वासयति अत्यन्तमाकलितानपि जनान् उत्त० ३१८ आशीविषः-भुजङ्गः। आव० ५६७। स्वस्थी-करोतीति। उत्त० २१२
आसु- आशु, शीघ्रम्। उत्त० ६३८१ जम्बू० २०२। आसासग-अश्वस्यास्य-मुख, तत्र गतः फेन सोऽश्वास्य- | आसुकारिणः-दुष्टाः। निशी० ७५आ। गतः। प्रज्ञा. ९५ आसासकः-बीयकाभिधानो वृक्षः। आसुकोहो-तक्खणमेव कोहो। दशवै. १२५ राज०९|
| आसुक्कारो-आशु-शीघ्रं सजीवस्य निर्जीवीकरणम्, अहिआसासणय-आशंसनम्, मम पुत्रस्य शिष्यस्य वा विषविशूचिकादिः। बृह. १४७ अ। शीघ्रकारः, अहिविइदमिदं च भूयादित्यादिरूपा आशीः। भग. १७३। षविशूचिकादिकः। आव० ६२९। आसासदीव-आश्वासद्वीपः, आकुलितजनस्वस्थकारको । | आसुपन्ने- आशुप्रज्ञः, शीघ्रमुचितकर्तव्येषु
द्वीपविशेषः। उत्त० २१२। आश्वासननाश्र्वासः, यतितव्यमिति प्रज्ञा-बुद्धिरस्येति। उत्त० २१७। आश्वासाय द्वीप आश्वासद्वीपः। आचा० २४७। सततोपयुक्तः। आचा० २६८१ आश्वास्यतेऽस्मिन्नि-त्याश्वासः, आश्वासश्चासौ आसुर-असुरभावनाजनित आसुरः, भवनपतिविशेषस्याद्वीपञ्चाश्वासद्वीपः। आव० २४७)
यमासुरः। स्था० २७४। कोहो। दशवै० १२२॥ आसासय- आशासकः, वृक्षविशेषः। औप० १११ | आसुरत्तं- आसुरत्वम्, क्रोधभावम्। दशवै० २३१। आसासा-आश्वासाः-विश्रामाः। स्था० २३६)
| आसुरत्तभावणा-आसुरत्वभावना। उत्त० ७०७
मुनि दीपरत्नसागरजी रचित
[153]
“आगम-सागर-कोषः" [१]