________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आश्रयः। प्रज्ञा० ४८१ जीवा० ४०। जीवा० २७९।
नोव्यापारः। दशवै. २७९। जलप्रवेशस्थानम्। व्यव. तापसायावासः। औप०७४।
१६७आ। पापोपादानहेतुरारम्भादिः। जीवा. १२८। आसमडे- अश्वमृतः, मृताश्वदेहः। जीवा० १०६)
शुभाशुभकर्मादानहेतुः। स्था० ४४६। आसमपय-आश्रमपदम्, पार्श्वनाथदीक्षास्थानम् आव. | आसवदारं-आश्रवद्वारम्, कर्मबन्धद्वारम्। आव०८५१| १३७ आ-समन्तात् श्राम्यन्ति-तपःक्र्वन्त्यस्मिन्नि- आश्रवणं-जीवतडागे कर्मजलस्य संगलनमाश्रवःत्याश्रमः तापसावसथादिस्तदुपलक्षितं पदं-स्थानम्। कर्मनिबन्धनमित्यर्थः, तस्य दवाराणीव दवाराणिउत्त०६०५
उपाया आश्रवदवाराणीति। स्था० ३१६) आसममारी-मारीविशेषः। भग० १९७१
आसवपीतो-पीतासवः। उत्त० २६३। आसमरूवं-आश्रमरूपम्। भग. १९३।
आसववुच्छेओ-आश्रवव्यवच्छेदःआसमित्त-अश्वमित्रः, कौण्डिन्यशिष्यः। आव० ३१६) कर्मबन्धदवारस्थगनेन संवरणेनेत्यर्थः। आव०८५१| उत्त० १६३। चतुर्थनिह्नवनाम। स्था०४१०|
आसवार-अश्ववारः, अश्वारूढपुरुषः। भग० ४८१| यस्मात्सामुच्छेदा उत्पन्नाः। आव० ३११|
आससणाय वसणं-आशसनाय-विनाशाय व्यसनम्, आसमुहदीवे- अंतरद्वीपभेदः। स्था० २२६।
तृतीयाधर्मद्वारस्य षड्विंशतितमं नाम। प्रश्न. ४३। आसमुहा-अश्वमुखनामा त्रयोदशान्तरद्वीपः। प्रज्ञा० । आससप्पओगे- आशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं ५०| जीवा० १४४
करणं आशंसैव वा प्रयोगो-व्यापारः आशंसाप्रयोगः। आसय-आशयः, निदानम्। आव०६१०
स्था०५१५ आसयइ-आस्वादते-अभिलषति, आश्रयति वा। सम०५५ | आससा-आशंसा। आव० ३२२अप्राप्त-प्रार्थनम्। स्था० आसरयणे-अश्वरत्नम्। स्था० ३९८।
१४५१ आसरह-अश्ववहनीयो रथः। भग. ३२२। अश्वरथः- आससाए-आशंसया, यदयत्यन्तप्रवर्षणं भावि तदा नियुक्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः। जम्बू. १९८१ स्थलेषु फलावाप्तिरथान्यथा तदा आसल-आसलं, आस्वाद्यम्। जीवा० ३३१। जीवा० ३७० निम्नेष्वित्येवमभिलाषात्मिकया। उत्त० ३६११ आस्वादनीयः। जीवा० ३५१।
| आससेण-अश्वसेनः, पार्श्वजिनपिता। सम० १५२। पंचआसव-आसवः, मद्यम्। उत्त० ६१९। पत्रादिवासकद्रव्य- | मचक्रिपिता। सम० १५१| भेदादनेकप्रकारः। जीवा० २६५। पुष्पप्रसवमद्यम्। उत्त | आसा-अश्वाः। आव० २६१। आशा-इच्छाविशेषः। प्रश्न. ६१४। आश्रवाः-उपादानहेतवो हिंसादयः। उत्त० ५९२ | ६४। औप०४७। चन्द्रहासादिकम्। जीवा० १९८१ चन्द्रहासादिपरमासवम्। आसाइज्जा-आशातयेत्-हीलयेत्, बाधयेत्। आचा० २५७। जम्बू०४२ निशी. ३५अ। आश्रवः-सूक्ष्मरन्ध्रम्। भग. आसाएज्जा-आस्वादयेत्-परिभूजीत। आचा० ३९८। ८३। आश्रवन्ति-प्रविशन्ति कर्माण्यात्मनीत्याश्रवः- आसाएमाणे-आस्वादयन, ईषत्स्वादयन्। भग. १६३ कर्मबन्धहेतुरितिभावः, स
आसादयेत्-संस्पृशेत्। आचा० ३८० चेन्द्रियकषायाव्रतक्रियायोग-रूपः। स्था०१८ आश्रवं। आसाढ-आषाढः, निह्नवनाम। यस्मादव्यक्ता प्रज्ञा०५६।
उत्पन्नाः। आव० ३११। तृतीयो निह्नवः। स्था० ४१०| आसवा- आस्रवाः-कर्मबन्धस्थानानि। आचा० १८१। आसाढग-तृणभेदः। भग० ८०२। पापोपादानस्थानानि। आचा०४१३। बन्धकाः। आचा. | आसाढबहुलं-आषाढबहुल, आषाढकृष्णपक्षम्। आव०। १८२१ पत्रादिविशेषेण व्यतिरिक्त आसवः। प्रज्ञा० ३६४। | आसाढभूई-आषाढभूतिःआश्रवः-आ-समन्तात् शृणोति-गुरुवचनमाकर्णयतीति। देशभाषानेपथ्यादिविपर्ययकरणे दृष्टांतः। सूत्र. ३२९| उत्त०४९। कर्मबन्धहेतुर्मिथ्यात्वादिः। आव० ५९८४ दर्शनपरीषहभग्नः । (मरण)। व्यव० १९६ अ। आश्रवः-इन्द्रियजयादिरूपः परमार्थपेशलः कायवाङ्म- | आसाढायरिया–चेल्लयसुरेण थिरीकया आयरिया। व्यव०
मुनि दीपरत्नसागरजी रचित
[152]
“आगम-सागर-कोषः" [१]