________________
[Type text]
अश्विनीनक्षत्र-संस्थानः | सूर्य० १३० | आसखंधसंठिओ अश्र्वस्कन्धसंस्थितः उभयोरपि पार्श्वयोः
आगम-सागर- कोषः ( भाग :- १)
पञ्चनवतियोजनसहस्रपर्यन्तेऽश्वस्कन्धस्येवोन्नतत या षोडशयोजनसहस्रप्रमाणोच्चैस्त्वयोः शिखायाभावात् | जीवा० ३२५ |
आसगं- आस्यकम, मुखम्। जीवा० ११९ । आस्यके, पिठरादिमुखे । स्था० १४८|
आसग्गीव- अश्र्वग्रीवः, त्रिपृष्ठवासुदेवशत्रुः । आव० १५९ । महामाण्डलिकराजा आव. १७४
आसचडगर - अश्र्वसमूहः । आव० ३७०।
आसज्ज आसाद्य अंगीकृत्य आचा० १५९|
आसण- आसनं सिंहासनादि । प्रश्न० १६१| आधारलक्षणानि । धर्मास्तिकायादीनां लोकाकाशादीनि, स्वस्वरूपाणि वा । आव० ५९९ । पीठफलकादिकम् । आव ० ६५४| स्थानम्। उत्त० १०९ | पीठकादि। आव० ७९५ । दश० २८१| अपवादगृहीतं पीठकादि। दशवै० २३१ दशकै २२८ वसत्यादि। सूत्र० ६६ कट्ठपीढगादि। दशवै. १२६ । विष्टरम् । प्रश्न० १३८ प्रश्न ८ सिंहासनादि । जीवा० ४०६ | आसन्दकादिविष्टरं आस्यते. स्थीयतेऽस्मिन्निति वाssसनशय्या आचा० १३४१ उपवेशनम्। उत्त० ६०९ | अवस्थानम् । उत्त० ६२६ । आसनं गोदोहिकोत्कुटुकासन- वीरासनादिकः । आचा० ३१२॥ पादपीठपुञ्छनादि। उत्तः ४२३३ सिंहासनादि । उत्त० २६रा पीठकादि सम० ३८] शक्रादीनां सिंहासनम् | स्था० ११७ | आसन्दकादि। दश- २९८८ आचा० ६०% भग० २३८१ आसण-आसनप्रदानं, गुर्वादीनां समागतानां पीठकादयुपनयनम् । व्यव० २३५ आसणअणुप्पदाणं- आसनानुप्रदानम्, स्थानात्स्थानं सञ्चारणम् । दशवै० ३०|
आसणअभिग्गहो- आसनाभिग्रहः, तिष्ठत एवासनानयनपूर्वकमुपविशतोऽत्रेतिभणनमिति । सम० ९५| स्था०
४०८
आसणगाणि पंताणि पांशूत्करशर्करालोष्टाद्युपचितानि काष्ठानि च दुर्घटितानि । आचा० ३१०१
आसणत्थ आसनस्थं निषद्यागतम् आव० ५४१| आसणदाणं- आसनदानम्, पीठकाद्युपनयनम्। दशकै
,
मुनि दीपरत्नसागरजी रचित
२४१| पीठादिदानम् उत्त० ६०९। आसणमणुप्पयाणं- आसनानुप्रदानम्, आसनस्य
स्थानान्त-रसञ्चारणम् । स्था० ४०८ । सम० ९५|
आसणाणुप्पयाणं- आसनानुप्रदानं, गौरव्यमाश्रित्यासनस्य स्थानान्तरसंचारणम्। भग
[Type text]
६३७ |
आसणाभिग्गह- आसनाभिग्रहः- तिष्ठत एव
गौरव्यस्यासनान-यनपूर्वकमुपविशतेतिभणनम्। भग० ६३७। यत्र यत्रोपवेष्टु-मिच्छति तत्र तत्रासननयनम्। औप. ४२% तिष्ठत
दशदें. 301
आसणेय आश्वासनः जम्मू० १३४१ आसतरगा - वेसरा । निशी० १४४ आ ।
एवादरेणासनानयनपूर्वकमुपविशताऽत्रेतिभणनम्।
आसत्त- आसक्त, भूमौ लग्नः । जम्बू० ७६ | आ-अवाङ् अधोभूमौ सक्त आसक्तः, भूमौ लग्नः । प्रज्ञा० ८६ जीवा० १६०| जीवा० २२७ भूमौ सम्बद्धः । औप० ५ | आसत्तमल्लदामा - आसक्तमाल्यदामा । आव० १८४ | आसत्ती आसक्तिः, धनादावासङ्गः,
परिग्रहस्यैकोनत्रिंशत्तमं नाम प्रश्न. ९३३
आसत्थ- पीप्पलकः । भग० ८०३ | असुरकुमारचैत्यवृक्षः । स्था० ४८७ ॥ मनागाश्वासितः । ओघ० ५२| अनंतजिनचैत्यवृक्षविशेषः समः १५२) आश्वस्तः । आव० ३९० |
आसन्दकम् आसनम्। दशवै० २९८१ आचा० १३४ ॥ आसन्नं - संमुखीनम् । निर०८
आसपुराओ धातकीखंडे विदेहविशेषस्य राजधानी स्था०
[151]
८०1
आसम - आश्रमः, तापसादिस्थानम्। भग० ३६ | अनुयो० १४२१ सूत्र ३०९ | तीर्थस्थानम्। आचा• ३२९ स्था २९४| स्था० ८६। तापसावसथोपलक्षित आश्रयः । आचा० २८५१ प्रथमतस्तापसादिभिरावासितः पश्चादपरोऽपि लोकः तत्र गत्वा वसति । बृह० १८१ आ । तापसावसथादि, आ-समन्तात् श्राम्यन्तितपःकुर्वन्त्य-स्मिन्निति । उत्त० ६०५ | व्रतग्रहणादिरूपः । दश- २७९१ आश्रमः, तापसादिनिवासः । प्रश्न ५२१ तापसावसथोप- लक्षित
“आगम-सागर-कोषः” [१]