________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सम० ३२| आवर्तकः, पयसां भ्रमः। जम्बू. १११। आवरणप्रविभक्तिः - अष्टमनाट्यभेदः। जम्बू. ४१६। चिकरसंस्थानविशेषः। जम्बू. १८३। मणीनां लक्षणानि। आवरिसणं-पाणिएण उप्फोसणं। निशी. १७२ आ। जम्बू. ३१| महाविदेहे विजयनाम। जम्बू. ३४६। आवरेत्ता-आवृत्य-अवष्टभ्य। भग० ५७६) अप्राप्तम्-अस्पृष्टम्, आवत आवृत्तिरावर्तनं- आवर्जनम्-आराधना। उत्त० ५९१| आवर्षणं गन्धोदकापरिभ्रमणम्। भग० १२८। आवर्तिका। जीवा० २४४। दिना। अनुयो० २६। आवत्तकूडे- आवर्तकूटम्, नलिनकूटे तृतीयकूटनाम। आवर्तना-आउट्टणा, आवर्जनं, निवेदनम्। बृह० ४७ आ। जम्बू० ३४६)
आवलगनादिकाः-क्रियाविशेषाः। आचा० १२४| आवत्तगा- एकखुरविशेषचतुष्पदः। प्रज्ञा०४५
आवलणं- आवलनम्, मोटनं, अथवा गलकस्य आवत्तणपेढिया-आवर्तनपीठिका, यत्रेन्द्रकीलिका। बलादावलनं मारणं चेति। प्रश्न. २२ जीवा० २०४। यत्रेन्द्रकीलको निवेशितः। जीवा० ३५९। | आवलियपविट्ठो-आवलिकाप्रविष्टः, श्रेणिव्यवस्थितः। यत्रेन्द्रकीलो भवति। जम्बू. ४८१ अग्रवारम्। निशी. जीवा० १०५ १९ अ। आवर्तनम्-भक्तीभवनम्। व्यव. २०३ आ। आवलिया-आवलिका-असंख्यातसमयमाना। स्था०८५) आवत्ता-आवर्ता, ग्रामविशेषः। आव. २०६।
आवलिका, श्रेणिः। जीवा० १०५ असंख्येयसमयसंघाआवतबहुल-जला नदी। बृह. १६२ आ। धातकीखंडे तोपलक्षितः कालः। आव०६१। परंपरा। आव०८५८ तन्नाम महाविदेहगतो विजयः। स्था० ८०
असङ्ख्यातसमयात्मिका। भग० २११। वंशः, प्रवाहः। आवत्ते- आवतः, विजयस्य नाम। जम्बू. ३४६। जम्बू. १६६। तत्र या विच्छिन्ना एकांते भवति मण्डली घोषव्य-न्तरेन्द्रलोकपालः। स्था० १९८१
सा आवलिका। व्यव० २१ । असङ्ख्येयसमयसमुदाआवत्तो-आवतः, एकखुरविशेषः। प्रश्न०७।
यिका। सूर्य. २९२। वंशः, प्रवाहः, जम्बू० २५८। एकखुरश्च-तुष्पदः। जीवा० ३८ नाट्यविशेषः, भ्रमद आवलियाठावगो-आवलिकास्थापकः आचार्यपारम्पर्यम्। भ्रमरिकादा-नैनतनम्। जम्बू०४१४जीवा. २४६। आव०३०७ आवपनम्-लोहमयं शकटोपकरणम्। पिण्ड० २२१ आवलियापविट्ठ-आवलिकाप्रविष्टम, यत्पू आवबहुले- अब्बहुलम्, जलबहुलं, रत्नप्रभापृथव्यास्तृ- दिक्षु श्रेण्या व्यवस्थितम्। जीवा० ३९७। तीयकाण्डः। जीवा० ८९।।
आवलियाबाहिरं-आवलिकाबाह्यम्, यत्पनरावलिकाSSआवयं-आवतः, अहोकायमित्यादि सूत्रगर्भो गुरुचरण- | विष्टानां प्राङ्गणप्रदेशे क्स्मप्रकर इव यतस्ततो न्यस्त-हस्तशिरः स्थापनारूपः, सूत्राभिधानगर्भः काय- विप्रकीर्णम्। जीवा० ३९७ चेष्टाविशेषः। आव० ५४२१
आवली-हारः। बृह. ४८ अ। पदगलानां दीर्घरूपा श्रेणिः। आवयइ-अतिपतति। आचा० २६५)
सूर्य. १३०| आवली, पङ्क्तिः । ओघ० ८२। आवरणं-आवरणम्, स्फ़रकादि। प्रश्न०१३ आवियते । आवल्लो-बलीवर्दः। आव०६६५ उत्त. १९२
आकाशमनेनेति, भवनप्रासादनगरादि तल्लक्षणशास्त्रम् | आवसंत-आवसन, विवसन्। आचा० ११। आङिति-गुरु। स्था० ४५१। सन्नाहः। प्रश्न०४९। कवचादि। उत्त. | दर्शितमर्यादया वासना। उत्त० ८० स्था. ९। मया १४३। आव० ३४६। कपाटं। बृह० १११ अ। कवचः। भग० गुरुकुले आमृशन्। सम० २। आवसन्-सेवमानः। आचा. ९४। आवरणे-प्रच्छादनपटे। जम्बू० २३६। फलकादि। आचा० ६०| स्फुरककण्टकादि। भग० ३१८ आङो | आवसह-आवसथः, आश्रयः। उत्त० ६२६। दशवै० २४५) मर्यादेषदर्थवचनत्वात् ईषन्मर्यादया वाऽऽवृणव
शेषभवनप्रकारः। उत्त० ३८५ आवसथः, न्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते | परिव्राजकस्था-नम्। प्रश्न. १२६। औप० ६१| न देशविरतिनिषेधे खल्वावरणशब्दः। आव० ७८। खेटकं परिव्राजकाश्रयः। प्रश्न.1 उटजाकारं गृहम्। सूत्र सन्नाहं वा। जम्बू० ३५९। सन्नाहं। स्था० ४५०।
३१५
चतसृषु
२१३।
मुनि दीपरत्नसागरजी रचित
[148]
“आगम-सागर-कोषः” [१]