________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आवसहिय-आवसथिकः, तीर्थिकविशेषः। सूत्र० ४२२ । बृह० २२४ । आवसिया-आवश्यिकी, अवश्यकतव्ययोगैर्निष्पन्ना। | आवहो-दारकपक्षिणामावहः। व्यव० ३४२ आ। आव० २५९
आवाए-आपातः, अन्यतोऽन्यतआगमनात्मकः। उत्त. आवस्सए-आवश्यकम्, अवश्यकतव्यं संयमव्यापारनि- ८६| ष्पन्नम्। आव० ११९। कायिकादिव्युत्सर्गम्। ओघ. आवागसीसाओ-आपाकशिरसः। नन्दी. १७७ १४७
आवागो-आपाकः, भ्राष्ट्र। आव० १०१। आवस्सग-आवश्यकम्, समन्तादात्मवश्यकारकम्। | आवाडा-आपाता इति नाम्ना किराताः। जम्बू० २३२। अनुयो० ११। अवश्यं कर्तव्यं आवश्यकं
आवातभद्दते-प्रथममीलके दर्शनालापादिना भद्रकारी। कायिकाव्युत्सर्गरूपम्। ओघ० १४९। कायिकोच्चारादि। । स्था० १९७५ ओघ० ८७ प्रतिक्रमणम्। ओघ० ९३, ५८। सामायिकादि | आवाय- आपातः, तत्प्रथमतया संसर्गः। भग० ३२६। षडध्ययनकलापः। अन्यो०७। आवश्यकम्,
आभिमुख्येन समवायः। आव० ३२६। अभ्यागमः। ओघ. श्रमणादिभिरवश्यं क्रियत इति, ज्ञानादिग्णा मोक्षो वा ११९ आ-समन्ताद् वश्यः क्रियतेऽनेन इति, आ-सम- आवारि-लघ्वापणम्, आस्पदम्। आव०६७५) न्तावश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, आवावकहा-आवापकथा, ईयदद्रव्या शाकघृतादिश्चात्रोतैरेव क्रियते यत् तत्। अनुयो० ३१। आवासकं वा पयुक्ता इत्यादि प्रशंसनं द्वेषणं वा, भक्तकथायाः समग्रगुणग्रामा-वासकं वा। अनुयो० ३१|
प्रथमभेदः। आव० ५८१। शाकघृतादीन्येतावन्ति तस्यां दोषत्यागलक्षणमवनतादिकम्। आव० ५४५ गुणानां रसवत्यामुप-युज्यन्त इत्येवंरूपा कथा आवापकथा। आ-समन्ताद्वश्यमात्मानं करोति। अनुयो० १०॥
स्था० २०९ नियमतः करणीयम्। आव० ५९४। भद्रम्। आव० ४२६। आवास-आवासः, देववासस्थानम्। जम्बू. ३९७) मूलगुणोत्तरगुणानुष्ठानलक्षणः। आव० २६७)
आवश्यकम्-प्रतिक्रमणम्। आव० ७८४१ ओघ० २००९ आवर्तादिकम्। आव० ५११। कायिकाव्यत्सर्गलक्षणम्। प्रज्ञा० ६०६। निवासः। जीवा० १८० ओघ० १५२। सामायिकादिषविधम्। स्था०५१। अवश्यं आवासग-आवासकम्, समन्ताद्वासयति गणैरिति। कर्तव्यमावश्यकं, अथवा ग्णानामावश्यमात्मानं अनुयो० ११। गुणशून्यमात्मानमावासयति गुणैरिति, करोतीत्या-वश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा | गुणसान्निध्य-मात्मनः करोतीति भावार्थः। आव० ५१। 'वस निवासे' इति गणशून्यामात्मानमावासयति प्राभातिकवैका-लिकप्रतिक्रमणलक्षणे। व्यव० १८२ अ। गुणैरित्यावासकम्। आव० ५११
आवासिय-आवासितः, स्थितः। दशवै. १०७ आवस्सय-सज्ञा कायिकीलक्षणम्। बृह. २६१ अ। आवासेंति-आवासयन्ति, वसन्ति। आव०६५४| आवस्सयाइं-आवश्यकानि, शरीरचिंतादेवतार्चनादीनि। आवाह- सरीरवज्जा पीडा। निशी० ३३५ अ। व्यव० १६९ आ।
आवाह-आवाहः, विवाहात्पूर्वं ताम्बूलदानोत्सवः। जम्बू आवस्सिआ-आवश्यकी, क्वचिदबहिर्गमनकार्ये
१२३। जीवा० २८१ समुत्पन्नेऽव-श्यंगन्तव्यमितिभणनम्। बृह. २२२ ।। | आवाहणं- आवाहनम्, गमनम्। प्रश्न० २० ज्ञानाद्यालम्बनेनोपाश्रयाद् बहिरवश्यंगमने
आवाहिओ-आहूतः। आव० ३६९, ३९३। सम्पस्थितेऽव-श्यंकर्तव्यमिदमतो गच्छाम्यहमित्येवं | आवाहो- आवाहः, अभिनवपरिणतस्य वधूवरस्यानयनम् गुरुं प्रति निवेदना। अनुयो० १०३।
। प्रश्न. १३९। सुहं दिवसं। निशी. ९२ आ। वध्वा आवस्सिता-चतुर्थी सामाचारी। स्था० ४९९)
वरगृहानयनम्। बृह० ४३ आ। आहूयन्ते आवस्सिया-आवश्यिकी,
स्वजनास्ताम्बू-लदानाय यत्र सः। जीवा० २८१। अवश्यकर्त्तव्यैश्चरणकरणयोगै-निर्वृता। आव० ५४७५ | आविंध- परिधेहि। आव. ९९।
मुनि दीपरत्नसागरजी रचित
[149]
“आगम-सागर-कोषः” [१]