SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३६७। आलोवेइ-आलोचयति। आव०७१०१ आवडो-आवतः, आवर्तयति-प्राणिनं भ्रामयतीति। आवंति- आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य सूत्र०८६। उत्त. १८३१ जीवा. २४३ पञ्चममध्ययनम्। प्रश्न. १४५। आचाराङ्गस्य आवड-आवतः-मणीनां लक्षणः। जीवा० १८९| पञ्चममध्ययनम्। उत्त०६१६। आचारांगे आवडइ-आपतति, भवति। ओघ० ९०| प्रथमश्रुतस्कंधस्य पंचमाध्ययनम्। सम०४४। आचा० आवडण-अभिघातः, आपतनं वा। बृह० ७७ आ। १९६| आचा. १८५ आचारप्रकल्पस्य पञ्चमो भेदः। प्रस्फोटनम्। ओघ. १२२ आभिडणं। ओघ. २०४। आव०६६० पक्खलणं। निशी. ४९ अ। आपतनं-दवारादौ शिरसो आवंती- लोकसारापराभिधं, आचारांगपंचमाध्ययनम्। घट्टनम्। बृह. २९५ । स्था०४४४१ आवडणपडणादी-आपतनपतनादयः। ओघ० ९० आवइ-आगच्छत्यापतति। उत्त० २८० आवडणा-उसूआदिस् पक्खलणा। निशी. २१ अ। आवईसु दढधम्मया-आपत्सु दृढधर्मता, योगसङ्ग्रहे आवडिऊण-आपत्य। आव० १९६) तृतीयो योगः। आव०६६४। आवडिए-अवकोटितानि, अधस्तादामोटितानि। उत्त. आवकधाते-यावत्कथा-यावज्जीवम्। स्था० २३६। आवकहियं-यावत्कथिकम्, आवडिओ-आपतितः। आव. १७८1 आस्फालितः। आव. प्रव्रज्याप्रतिपत्तिकालादारभ्या-प्राणोपरमात् तच्च १९६। आपतितम्। उत्त. १७० आव० ३२० भरतैरावतभाविमध्यवाविंशतितीर्थकरती आवडिया-आपतितौ, प्राप्तौ। उत्त. ५३० र्थान्तरगतानां विदेहतीर्थान्तरगतानां च आवण-आपणः, हट्टः। भग० २३८, १३६। प्रश्न साधूनामवसेयम्। प्रज्ञा० ६३। सकृद्गृहीतं वीथिः। दशवै. १७६। जम्बू. १०७। अनुयो० १५९| यावज्जीवमपि भावनीयम्। आव०८३९। यावज्जीविकं आपणः, पण्यस्थानम्। प्रश्न. १२७। व्रतादिलक्षणम्। आव० ५६३| यावज्जीविकं आवणवीहि-आपणवीथिः, हट्टमार्गः, रथ्याविशेषः। महाव्रतभक्तपरिज्ञादिरूपम्। स्था० ३८०। ये जीवा. २४६। कल्पसमाप्त्यन्तरमव्यवधानेन जिनकल्पं आवणाइ-आयतनानि, आपतनानि वा उपभोगार्थमागप्रतिपत्स्यन्ते ते यावत्कथिकाः। प्रज्ञा०६८ मनानि। जम्बू० १२१॥ आवज्जणं-आवर्जनम्। ओघ. १६९। आवण्ण-आपन्नपरिहारिकाः। बृह. २० अ। आवज्जय-आवर्जकः, आराधकः। उत्त० ३६१। आवण्णपरिहारो-आवन्नपरिहारिकः, जो मासियं वा आवज्जीकरणं-आवर्जीकरणम, आवर्जितः जाव छम्मासियं वा पायच्छित्तं आवण्णो तेण सो अभिमुखीकृतः मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं- सपच्छित्ती असुद्धो अ विसुद्धचरणेहिं साहहिं परिहक्रिया शुभयोगव्यापारः। प्रज्ञा०६०४। आवर्जीकरणम्- रिज्जति इह तेण अहिकारो। निशी० ८९ आ। अन्तमौहर्तिकं उदीरणाव-लिकायां आवण्णसत्ता-आपन्नसत्त्वा, गर्भवती। उत्त० ५३। कर्मप्रक्षेपव्यापाररूपम्। स्था० ४४२। आवती- प्रतिसेवनापंचमभेदः। भग० ९१९। आपत्यःआवट्ट-आवतः शङ्खसत्कः। उत्त०६०५। संसारः। द्रव्यतः प्रासकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता आचा०६२। कालतो दुर्भिक्षं भावतो ग्लानत्वं। स्था० ४८४ आवट्टजोणी-आवतयोनिः, आवतॊपलक्षिता योनिः। | आवतीगंगाउत्त०१८३ गंगामहागंगासादीनगंगामृत्युगंगालोहितगंगातः आवट्टणं-आवर्तनम्, परिभ्रमणम्। सूर्य २७६। सप्तगुणा आवतीगंगा। भग० ६७४। आवदृती-आवर्त्यते, पीड्यते-दुःखभाग्भवति। सूत्र० १९०| | आवत्त- आवतः, आवर्तनम्, प्रादक्षिण्येन परिभ्रमणम् आवट्टितो-आवृत्तः। आव० ९५ | । जम्बू. १८७। षोडशसागरस्थितिकं महाशुक्रविमानम्। मुनि दीपरत्नसागरजी रचित [147] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy