________________
[Type text]
आणंदकूडे - आनन्दनाम्नो देवस्य कूटमानन्दकूटम् । जम्बू० ३१३ |
आनंदपुर-आनन्दपुरम, इहलोकगुणविषये कच्छदेशे नगरम् । आव• ८२४ द्रव्यमूढोदाहरणे पुरं निशी. ४२ अ स्थलपत्तनविशेषः। निशी० २२९ अ (मार्गोपसंपदि) नगरविशेषः । निशी० २४१ अ नगरविशेषः। निशी० ७१ अ क्षेत्रविपर्यासे नगरविशेषः । निशी० ८
आणंदपुरे- मूलचैत्यगृहे सर्वजनसमक्षं दिवसतः कल्पकर्षणं भवति। निशी ३५५अ
आणंदर क्खिए- आनन्दरक्षितः, पाश्र्वपत्यस्थविरनाम । भग० १३८
आणंदा - आनन्दा, पूर्वदियुचकवास्तव्या दिक्कुमारी । आव० १२२| दक्षिणदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । जीवा० ३६४] अंजनकपर्वते पुष्करिणी । स्था॰ २३०| पौरस्त्यरुचकवास्तव्या तृतीया दिक्कुमारी । जम्बू० ३९१ |
आदिए- आनन्दितः, तृष्टः, हृष्टः, ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः । भगः ११९
आगम- सागर - कोषः ( भाग :- १)
३१७ |
आनंदियं आनन्दितम् स्फीतीभूतम् जीवा० २४३ | इंति - आनयन्ति । बृह० १०९ अ । आणक्खिऊण- परीक्ष्य आव० २९१ आणक्खिस्सामि- अन्वीक्षिष्यामि - अन्वेषयिस्यामि । आचा० २८२
आणक्खेड- परीक्ष्य ओघ २३३ अनुमीय बृह. १६४
आ।
आणक्खेऊण- ज्ञात्वा निश्चित्य निशी. ६आ। आणात्तं एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम० ३७|
आणत्तं- अन्यत्वम्-अनगारद्वयसम्बधिनो ये पुद् लास्तेषां भेदः । भग० ७४१ | आणत्तिअं - आज्ञप्तिकाम्, आज्ञां प्रत्यर्पयत । जम्बू०
१६२ |
आणत्तो- आज्ञप्तः । आव० ४१९ । आणपाण- आणप्राणः। सूर्य० २९२ | आणपाणकालो- आनपानकालः, उच्छ्वासनिःश्वासौ
मुनि दीपरत्नसागरजी रचित
[Type text]
समुदि-तावेकः । जीवा० ३४४ | आणपाणलदी- अंतर्मुहूर्तेन चतुर्दशपूर्वपरावर्तनशक्तिः । ओघ १७८०
आणमंति- आमनन्ति भग० १९ उच्छ्वसन्ति, अन्तःस्फुरन्तीमुच्छ्वासक्रियां कुर्वन्ति, आनमन्ति उच्छ्वसन्ति। प्रज्ञा० २१९ | 'णमु प्रवत्वे' इत्येतस्यानेकार्थत्वेन श्रवस - नार्थत्वात्, आनमन्ति इत्यनेनाध्यात्मक्रिया। भग. १९|
आणमणिया- आज्ञापनी, विंशतिक्रियामध्ये द्वादशी क्रिया आव• ६९२] कार्ये परस्य प्रवर्तनं यथेदं कुर्विति
भाषा | प्रज्ञा० ६५३|
आणय- आनतः, नवमदेवलोकनाम प्रज्ञा० ६९| आणरुई - आज्ञारुचिः, आज्ञा - सर्वज्ञवचनात्मिका तस्या रुचि :- अभिलाषो यस्य स आज्ञारुचिः। जिनाजैव मे तत्त्वं न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिः । प्रज्ञा० ५६ |
1
आणरुती- आज्ञारुचिः, आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते सः । स्था० ५०३ |
आणवणप्पओगे आनयनप्रयोगः आव० ८४३ इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यः सचि-त्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयम् इत्यानयनप्रयोगः (देशावकाशिके अतिचारः) । उपा०
१०|
आणवणिया आज्ञापनिका, जीवाजीवानानाययतः । स्था० ३१७| आज्ञापनस्य- आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका, तज्जः कर्म्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी । स्था० ४३ | आणवणी आज्ञापनी, असत्यामृषाभाषाभेदः। दशवें० २१०| कार्ये परस्य प्रवर्तनी। भग० ५००| आणवेस्सामि- आनाययिष्यामि । आव० ४१० | आणा आज्ञा, मौनीन्द्रवचनम्। आचा० ४४ तीर्थकरगण. धरोपदेशः। दशकै २६५१ ज्ञानाद्यासेवारूपजिनोपदेशः । भग• ५४१ कर्त्तव्यमेवेदमित्यादयादेशः भग. १६७। दुवालसंग गणिपिडगं । निशी० ४अ उपदेशः । सूत्र०
[127]
“आगम-सागर-कोष :" [१]