________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१८३। अर्थः। आव० ६०४। आज्ञाप्यत
स्वस्वसैन्यं प्रत्यद्भुत-माज्ञाप्राधान्यम्। प्रज्ञा० ८९। आज्ञाहिताहितप्राप्तिप-रिहाररूपतया सर्वज्ञोपदेशः। आणाकंखी-आज्ञाकांक्षी, आगमानुसारप्रवृत्तिकः। आचा० ११३। आज्ञया सूत्रा-ज्ञया
आचा० २१० अभिनिवेशतोऽन्यथापाठादिलक्षणया अतीतकाले आणानिद्देसयरे-आज्ञानिर्देशकरः, आज्ञा-'सौम्य । इदं अनंता जीवाश्चतुरन्तं संसारकान्तारं-नारकतिर्यग् कुरु इदं च मा कार्षीः' इति गुरुवचनं तस्या निर्देशः, नरामर-विविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, इदमित्थमेव करोमीति निश्चयाभिधानं, तत्करः। उत्त. अनुपरावृत्त-वन्तो जमालिवत् अर्थाज्ञया
४४। भगवद-भिहितागमरूपया उत्सर्गापवादाभ्यां पुनराभिनिवेशतोऽन्यथाप्ररूप-णादिलक्षणया
प्रतिपादनमाज्ञानिर्देशः इदमित्थं विधेयमिदमित्थं गोष्ठामाहिलवत् उभयाज्ञया पुनः पंचविधा
वेत्येवमात्मकः तत्करणशील-स्तदनुलोमानुष्ठानो वा। चारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरण
उत्त०४४। आज्ञानिर्दे-शतरः-आज्ञानिर्देशेन वा तरति लक्षणया गुरु-प्रत्यनीकद्रव्यलिंगधार्यनेकश्रमणवत् भवाम्भोधिमिति। उत्त०४४। सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा
आणानिसे-आज्ञानिर्देशः, आज्ञाद्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया भगवदभिहितागमरूपा तस्या निर्देशःतदकरेनेत्यर्थः। सम० १३३॥ हे साधो ! भवतेदं विधेयमि- उत्सर्गापवादाभ्यां प्रतिपादनम्। उत्त० ४४। त्येवंरूपामादिष्टिः। स्था० ३०१। गूढार्थपदैरगीतार्थस्य । आणापाण- आनप्राणः, उच्छवासनिःश्वासकालः। भग० पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो
२११॥ यदतिचारनि-वेदनं करोति सा। स्था० ३०१|
आणापाणू-आनप्राण-अच्छवासनिःश्वासकालः, संख्यायदगीतार्थस्य पुरतो गूढा
तावलिकाप्रमाणाः। स्था० ८५ र्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनं आणाफलं-आज्ञाफलम्-जनेन इतरस्यापि तथैव शुद्धिदानं सा। भग. ३८४ स्था० ३१८1 यथोदितवचनप्रतिपत्तिरूपा फलं प्रयोजनं अस्य। उत्त. आदेशः। भग० १२२। जीवा० २४३। सर्वज्ञ वचनात्मिका। ५८० प्रज्ञा० ५८ आङिति स्वस्वभावावस्थानात्मिकया आणाम- (अननम्-श्वसनम)। भग० १०९। मर्यादयाऽ-भिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेति, आणामियं-आनामितम्, ईषन्नामितम्। प्रश्न० ८२। भगवदभिहितागमरूपा। उत्त०४४। आगमः। सूत्र०४०५१ | आरोपि-तम्। जीवा० २७३। आव०८६२। उत्त०४४९। अनुज्ञा। पिण्ड० १६९।
आणाय-आज्ञाय, स्वरूपाभिव्याप्त्याऽवगम्य। उत्त. गुरुनियोगात्मिका। उत्त० ५७२यथोक्ताज्ञापरिपालना। १०४ आनायम्, जालम्। उत्त०४०७। प्रश्न० २२ नन्दी० २४८। द्वादशांगं सूत्रार्थोभयभेदेन त्रिविधं, आणारुइ-आज्ञारुचिः, आज्ञा-सर्वज्ञवचनात्मिकां तया दवादशांगमेव चाज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ रुचिर्यस्य सः। उत्त. १६३। आज्ञा-सूत्रव्याख्यानं निर्ययया साऽऽजेति, अथवा पंचविधाचा-रपरिपालनशीलस्य क्त्यादिश्रद्धानम्। औप० ४४। सूत्रव्याख्यानं निर्युक्तादि परोपकारकरणैकतत्परस्य गरोहि-तोपदेशवचनमाज्ञा। तत्र तया वा रूचिः-श्रद्धानम्। स्था० १९०। भग० ९२६) नन्दी० २४८१
आणाविजए- आज्ञाविचयम्, आज्ञागुणानुचिन्तनम्। आणाइणो-आज्ञादयः, आज्ञाभङ्गादयः पिण्ड०६९। औप०४४। प्रवचनपर्यालोचनविषयमाज्ञालोचनविषयं आणाइयं-आज्ञातिगं-आज्ञा-जिनादेशमतिगच्छति- धर्मध्यानम्। स्था० १९० आणाविजय-आज्ञाअति-क्रामति यत्तत्, अधर्मद्वारस्य
जिनप्रवचनं तस्या विचयो-निर्णयो यत्र पाठान्तरेणाष्टाविंशतितमं नाम। प्रश्न. २७१
तदाज्ञाविचयम्। भग० ९२६। आज्ञा वा विजीयते आणाईसरसेणावच्चं-आज्ञेश्वरसेनापत्यम,
अधिगमदवारेण परिचिता क्रियते यस्मिन्निति। स्था. आज्ञाप्रधानस्य सतो यत् सेनापत्यम्। भग० १५४| १९० आ-अभिविधिना ज्ञायन्तेऽर्था यया साss
मुनि दीपरत्नसागरजी रचित
[128]
“आगम-सागर-कोषः" [१]