________________
[Type text )
आजीवक - (आजीवग) गोशालकमतानुसारी दशकै
၃၃၃
आगम- सागर - कोषः ( भाग :- १)
आजीवगदितो- आजीवदृष्टान्तः, आसकलजगदभिव्याप्त्या जीवानां यो दृष्टान्तःपरिच्छेदः सः, सकलजीवदर्शनम् । जीवा० १३७ । आजीवगा- आजीविकाः पंडरभिक्खुआ। निशी० ९८८ आजीवगो - आजीवगः, आ
समन्ताज्जीवन्त्यनेनेत्याजीवः - अर्थनिचयस्तं गच्छीत-आश्रयत्यसौ, आजीवगः - अर्थमदः । सूत्र०
२३७|
आजीववत्तिया आजीववृत्तिता,
जात्यादयाजीवनेनात्मपालना। दशवे. ११७l
आजीवणपिंडो- जातिमातिभावं उवजीवतित्ति
आजीवणपिंडो | निशी० ९७आ। आजीवभयं - आजीविकाभयम्, निर्धनः कर्थ दुर्भिक्षादावात्मानं धारयिष्यामीति भयम् । आव० ६४६ । वृत्तिभयम् । प्रश्र्न० १४३ | दुर्जीविकाभयम् । आव० ४७२ | आजीवियसुत्तपरिवाडीए आजीविकसूत्रपरिपाट्याम् गोशाल-कमतप्रतिबद्धसूत्रपद्धत्याम् । समः ४२ आजीविया आजीविका, पाषण्डिविशेषाः,
नाग्न्यधारिणः गोशालकशिष्याः, आजीवन्ति वा
येsविवेकिलोकतो लब्धि
पूजाख्यात्यादिभिस्तपश्चरणादीनि ते
आजीविकाऽस्ति त्वेनाजीविकाः । भग० ५०| पाखण्डविशेषाः, गोशालमतानुसारिणः, आजीवंति
विवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि । प्रज्ञा० ४०६ औप० १०६ आजीविका:
गोशालक शिष्याः । भग० ३६७ । स्था० २३२| आजीविकाः गोशालकप्रवर्तिताः। सम० १३०|
आजोअणंतरं- आयोजनान्तरम्, योजनपरिमाणम् ।
आव० २३१|
आजोग - आयोगः, व्यापारणम् । उत्त० ७१० | आव० ६९४ | आजोजिया - आयोजिका, आयोजयति जीवं संसारे इति, क्रियाविशेषः । प्रज्ञा० ४४५ |
आडंबरो - आडम्बरः, मातङ्गनामा यक्षः । आव० ७४३ | पटहः । स्था० ३९५| अनुयो० १२९ ॥ आडहड़- आदधाति, नियुङ्क्ते । औप० ६४१
मुनि दीपरत्नसागरजी रचित
आडा - लोमपक्षिविशेषः । प्रज्ञा० ४९ । आडोसेतीय- आडातीकः पक्षिविशेषः प्रश्नः ८ आडआनित्तं मिश्रितं विलोडितम् आव० ३४२१ आडोव - आटोपः स्फारता प्रश्न. ४८० औफ० ५३% आडोवेइ आटोपयेत् वायुना पूरयेत्। भग० ८२ आडोहित्तो- जलं विलोढयन्। बृह. ७२ आ आढइ- गुच्छविशेषः । प्रज्ञा० १२१ आढकी, गुच्छविशेषः ।
आचा० ५७|
[Type text]
आढए- आढकः, मानविशेषः । भग० ३१३ | आढगं- आढकः, प्रस्थचतुष्टयनिष्पन्नः अनुयो. १५११ चतुः प्रस्थपरिमाणम् । आव० २३८
आढगमो - आढककः, मानविशेषः । उत्त० १४३ |
आढणं- आदरः। बृह० ७८ आ
आढत्तं - आरब्धम्। भग- २८१
आढत्ता - आरब्धा । आ० २३७ |
आढत्तो - आरब्धः । आव० १०३, ४१३, २६२॥ दशवै० ९७ । आढयं आढकः, सेतिकाप्रमाणः जम्बू० २४४५ आढवेड- आरभते । दशकै ३८
।
आढवेऊण- आरभ्य । आव० ३४१ |
आढा - आदरः । बृह० ६७ आ ।
आढाति आदियते दशवें० ५९ आ०व०१२८१२ आढायमाणे- आद्रियमानः । आचा० २८४ |
आणं- आज्ञां-योगेषु प्रर्त्तनलक्षणम्। स्था० ३३१। विधिविषयमादेशम्। स्था० ३८६ ।
आणंतरिए - आनन्तर्यम् - सातत्यमच्छेदनमविरहः ।
स्था० ३४६ |
आणंद - आनन्द, द्वितीयमासक्षपणे भिक्षादाता। आव ० २००| उपासकदशांगाद्यध्ययनम्, तन्नाम श्रावकः । उपा० १| गाथापतिः आव० २१५ नालंदबाहिरिकायां गाथा - पतिः । भग० ६६२ | आनन्दः । षष्ठो बलदेवविशेषः । आव० १५९ | श्रुतेन सामायिकाप्तौ दृष्टांतः। आव० ३४७। षोडशः मूहूर्तःविशेषः । सूर्य० १४६| जम्बू. ४९१| धरणेन्द्ररथानीकाधिपतिः । स्था० ३०२१ षष्ठो बलदेवः । सम० १५४) शीतलजिनाद्यगणभृत्। सम० १५२| भगवान् महावीरशिष्यः । भग० ६६८ | अवधिनिर्णविषये श्रमणोपासकः । सूत्र. ९
प्रथमा श्रावकनाम | आव०२१५ |
[126]
“आगम-सागर-कोषः” [१]