SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [Type text ) आजीवक - (आजीवग) गोशालकमतानुसारी दशकै ၃၃၃ आगम- सागर - कोषः ( भाग :- १) आजीवगदितो- आजीवदृष्टान्तः, आसकलजगदभिव्याप्त्या जीवानां यो दृष्टान्तःपरिच्छेदः सः, सकलजीवदर्शनम् । जीवा० १३७ । आजीवगा- आजीविकाः पंडरभिक्खुआ। निशी० ९८८ आजीवगो - आजीवगः, आ समन्ताज्जीवन्त्यनेनेत्याजीवः - अर्थनिचयस्तं गच्छीत-आश्रयत्यसौ, आजीवगः - अर्थमदः । सूत्र० २३७| आजीववत्तिया आजीववृत्तिता, जात्यादयाजीवनेनात्मपालना। दशवे. ११७l आजीवणपिंडो- जातिमातिभावं उवजीवतित्ति आजीवणपिंडो | निशी० ९७आ। आजीवभयं - आजीविकाभयम्, निर्धनः कर्थ दुर्भिक्षादावात्मानं धारयिष्यामीति भयम् । आव० ६४६ । वृत्तिभयम् । प्रश्र्न० १४३ | दुर्जीविकाभयम् । आव० ४७२ | आजीवियसुत्तपरिवाडीए आजीविकसूत्रपरिपाट्याम् गोशाल-कमतप्रतिबद्धसूत्रपद्धत्याम् । समः ४२ आजीविया आजीविका, पाषण्डिविशेषाः, नाग्न्यधारिणः गोशालकशिष्याः, आजीवन्ति वा येsविवेकिलोकतो लब्धि पूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्ति त्वेनाजीविकाः । भग० ५०| पाखण्डविशेषाः, गोशालमतानुसारिणः, आजीवंति विवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि । प्रज्ञा० ४०६ औप० १०६ आजीविका: गोशालक शिष्याः । भग० ३६७ । स्था० २३२| आजीविकाः गोशालकप्रवर्तिताः। सम० १३०| आजोअणंतरं- आयोजनान्तरम्, योजनपरिमाणम् । आव० २३१| आजोग - आयोगः, व्यापारणम् । उत्त० ७१० | आव० ६९४ | आजोजिया - आयोजिका, आयोजयति जीवं संसारे इति, क्रियाविशेषः । प्रज्ञा० ४४५ | आडंबरो - आडम्बरः, मातङ्गनामा यक्षः । आव० ७४३ | पटहः । स्था० ३९५| अनुयो० १२९ ॥ आडहड़- आदधाति, नियुङ्क्ते । औप० ६४१ मुनि दीपरत्नसागरजी रचित आडा - लोमपक्षिविशेषः । प्रज्ञा० ४९ । आडोसेतीय- आडातीकः पक्षिविशेषः प्रश्नः ८ आडआनित्तं मिश्रितं विलोडितम् आव० ३४२१ आडोव - आटोपः स्फारता प्रश्न. ४८० औफ० ५३% आडोवेइ आटोपयेत् वायुना पूरयेत्। भग० ८२ आडोहित्तो- जलं विलोढयन्। बृह. ७२ आ आढइ- गुच्छविशेषः । प्रज्ञा० १२१ आढकी, गुच्छविशेषः । आचा० ५७| [Type text] आढए- आढकः, मानविशेषः । भग० ३१३ | आढगं- आढकः, प्रस्थचतुष्टयनिष्पन्नः अनुयो. १५११ चतुः प्रस्थपरिमाणम् । आव० २३८ आढगमो - आढककः, मानविशेषः । उत्त० १४३ | आढणं- आदरः। बृह० ७८ आ आढत्तं - आरब्धम्। भग- २८१ आढत्ता - आरब्धा । आ० २३७ | आढत्तो - आरब्धः । आव० १०३, ४१३, २६२॥ दशवै० ९७ । आढयं आढकः, सेतिकाप्रमाणः जम्बू० २४४५ आढवेड- आरभते । दशकै ३८ । आढवेऊण- आरभ्य । आव० ३४१ | आढा - आदरः । बृह० ६७ आ । आढाति आदियते दशवें० ५९ आ०व०१२८१२ आढायमाणे- आद्रियमानः । आचा० २८४ | आणं- आज्ञां-योगेषु प्रर्त्तनलक्षणम्। स्था० ३३१। विधिविषयमादेशम्। स्था० ३८६ । आणंतरिए - आनन्तर्यम् - सातत्यमच्छेदनमविरहः । स्था० ३४६ | आणंद - आनन्द, द्वितीयमासक्षपणे भिक्षादाता। आव ० २००| उपासकदशांगाद्यध्ययनम्, तन्नाम श्रावकः । उपा० १| गाथापतिः आव० २१५ नालंदबाहिरिकायां गाथा - पतिः । भग० ६६२ | आनन्दः । षष्ठो बलदेवविशेषः । आव० १५९ | श्रुतेन सामायिकाप्तौ दृष्टांतः। आव० ३४७। षोडशः मूहूर्तःविशेषः । सूर्य० १४६| जम्बू. ४९१| धरणेन्द्ररथानीकाधिपतिः । स्था० ३०२१ षष्ठो बलदेवः । सम० १५४) शीतलजिनाद्यगणभृत्। सम० १५२| भगवान् महावीरशिष्यः । भग० ६६८ | अवधिनिर्णविषये श्रमणोपासकः । सूत्र. ९ प्रथमा श्रावकनाम | आव०२१५ | [126] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy