________________
[Type text]
आगम-सागर- कोषः ( भाग :- १)
आव० ७४४ |
आघातो- जावंतो भूतो अगणि सगासमल्लियंते ते सव्वे घातयतीति । दशकै १८८
आघादियं - कथयित्वा । नि०च० ७१ अ
आघायठाणं- आघातस्थानम्, वधस्थानम् । आव ०७४१ । आघायण- आघातनम्, वध्यभूमिमण्डलम्। प्रश्न ५१ जत्थ (मूषकादि) हतो तं । निशी० ७२अ । आघायाय- आघातयन्, संलेखनादिभिरुपक्रमकारणैः समन्ताद्घातयन् विनाशयन् । उत्त० २५४ | आचरियं आचरितम्, कल्प्यम् । दशकै ११६७ आयार- आचारः चक्रवालसामाचारीरूपः । बृह० २४९ आ शास्त्रविहितो व्यवहारः। उत्तः ७११। व्यवहारः । स्था. ६४१ वेषधारणादिको बाह्यः क्रियाकलापः । उत्त० ४९९ । पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिः, तत्प्रतिपादको ग्रन्थः । नन्दी ० २०९ | चारित्रम् । उत्त० ५८३ | आचरणमाचारः उचितक्रिया विनय इतियावत् । उत्त० ३४४ | आयारपणिही आचारप्रणिधि
दशवैकालिकस्याष्टममध्ययनम् । दशवै• २२४ आयारवत्थू- आचारवस्तु नवमपूर्वगततृतीयवस्तु । उत्तः
२५८1
आयारसंपया- आचारसम्पत् संयमधुवयोगयुक्ततादिचतुर्भेद- भिन्ना सम्पत् । उत्तः
३९ |
आयरियं आचारिकम् निजनिजाचारभवमनुष्ठानम्। उत्त० २६६ |
आयरियपरिभासित्तं- आचार्यपरिभाषित्वम्
पञ्चमसमाधि स्थानम्। प्रश्न. १४४) आचालो आचालः, आचाल्यतेऽनेनातिनिविडं
-
कर्मादीत्या चालः । आचा० ११ आच्छिद्दणं- एक्कसि ईष्ट्वा छेदनम् । निशी० १८९ अ आजवजवीभाव- पुनः पुनर्भमणभावः आचा० ४९ उत्त
३३६|
आजवंजवे- अजवंजवी, पुनः पुनर्भमणम्। आचा० १६१। आजाइ- आजायन्ते तस्यामित्याजातिः, आचारपर्यायः । आचा० ६ | आजाति- मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततया स्था• ४९९ सम्मूर्च्छनगर्भोपपाततो जन्म स्था० ५१२
मुनि दीपरत्नसागरजी रचित
[Type text]
च्युतस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता कुमानुषादित्वादेव स्था० १३२
आजाइसहस्स– आजातिसहस्रम् अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेषु अधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजातीनां च बहशतसहस्रसङ्ख्यत्वात्। भग. २१५| आणिभद्दो- आजिनभद्र:, आजिने द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणमहाभद्दो- आजिनमहाभद्रः, आजिने द्वीपेऽपरार्द्धा-धिपतिर्देवः । जीवा० ३६९ ।
आजिणयं आजिनकम्, धर्ममयं वस्त्रम् जीवा० २६९ | आजिणवरभदो- आजिनवरभद्रः, आजिनवरे द्वीपे पूर्वार्द्धा-धिपतिर्देवः । जीवा० ३६९|
आजिणवरमहाभद्दो- आजिनवरमहाभद्रः, आजिनवरे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरमहावरो- आजिनवरमहावरः, आजिने समुद्रे आजिनवरे समुद्रे चापरार्द्धाधिपतिर्देवः जीवा० ३६९ | आजिणवरावभासभद्दो- आजिनवरावभासभद्रः, आजिनवरावभासे द्वीपेऽपूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरावभासमहाभद्दो- आजिनवरावभासमहाभद्रः, आजिनवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा०
३६९|
आजिणवरावभासमहावरो- आजिनवरावभासमहावरः, आजिनवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा०
३६९ |
आजिणवरावभासववरो आजिनवरावभासवर, आजिनवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरावभासो- आजिनवरावभासः द्वीपविशेषः,
समुद्र विशेषश्च जीवा० ३६९ |
।
आजिणवरो- आजिनवरः, आजिने समुद्रे, आजिनवरे समुद्रे च पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९। द्वीपविशेषः, समुद्र विशे षश्च जीवा. ३६८० आजिणो- आजिनः, द्वीपविशेषः समुद्रविशेषश्च । जीवा०
३६८
आजीव- आजीवः, आजीविका पिण्ड० १२१| आजीविकः । व्यव० १६३ अ भगवत्यष्टमशतकपंचमोद्देशकः । भग. ३२८
[125]
“आगम-सागर-कोषः” [१]