________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आगारभावपडोयारे-आकारभावप्रत्यवतारः,
विशेषः। जीवा० २५३। जम्बू० २७५। भग० १०॥ आकारस्यआ-कृतेर्भावाः-पर्यायाः, अथवा आकाराश्च आगासफलितोवमा-आकाशस्फटिछोपमा। प्रज्ञा० ३६४। आकारभावास्तेषां प्रत्यवतारः-अवतरणमाविर्भावः। आगासफलोवमाइ-खाद्यविशेषः। जम्बू० १९८५ भग.२७७
आगासवासिणो-जातिजंगितविशेषाः। निशी. ४३। आगारभावमायाए-आकारभाव एव आकार भावमात्र। आगासाइवाई-आकाशादिवादिनः, आव०३३
अमूर्तानामपिपदार्थानां साधन(ने) समर्थवादिनः। आगारभेए-आकारभेदः। प्रज्ञा०५३१|
औप. २९। आकाशातिपातिनः-आकाशआगाल-आगालः, आगालनमागालः
व्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविसमप्रदेशावस्थानम्। आचा० ५।
द्याप्रभावत् पादलेपादिप्रभावाद्वा आकाशाद्वा आगास-आकाशम्, अनावृतस्थानम्। प्रश्न० १३८। हिरण्यवृष्ट्या-दिकमिष्टमनिष्टं वाऽतिशयेन आकाशम्, सर्वद्रव्यस्वभावानाकाशयति-आदीपयति पातयन्तीत्येवंशीलाः। औप. २९। तेषां स्वभावलाभेऽवस्थानदानादिति, आङ्
आगासिया-आकाशिता, आकाश-अम्बरमिता प्राप्ता, मर्यादाऽभिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि | आकर्षिता वा-आकृष्टा, उत्पाटितेति वा। औप० २२ भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं आघं- सूत्रकृतांगे प्रथमश्रुतस्कंधे दशमाध्ययननाम। सूत्र. तेषामात्मसादकरणाद्, अभिविधौ तु
१८६। आख्यातवान्। सूत्र० १८० सर्वभावव्यापनादाकाशमिति। स्था० ५५ 'आङ्' इति | आघसणं- एतेहिं एक्कंसिं आघसणं। निशी० ११९ अ। मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेण | निशी. १९०। प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्था इत्याकाशम्, | आघवइत्ता-धर्ममाख्याय, आख्याय सामान्यतो यथा यदा त्वभिविधावाड़ तदा 'आङ्' इति
कार्यो धर्मः। स्था० ११९। आख्यायकः-प्रज्ञापकः। सर्वभावाभिव्याप्त्या काशते इत्याकाशम्। प्रज्ञा. ९। स्था० २६७ आकाशम्-तृणादिरहितम्। बृह० ९१ अ। आ-मर्यादया आघवउ-आख्यातः, तस्मिन् क्षेत्रे प्रसिद्धः। आव० ५२४। अभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभंते आघवणा- आख्याना। उपा०४७। यत्र तदाकाशम्। भग० ७७६। आङिति मर्यादया
आघवणा-आख्यातः, स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेणैव
सामान्यविशेषपर्यायाभिव्याप्तिकथनेन। उत्त०५९८१ प्रतिभासन्ते तस्मिन्पदार्था इत्याकाशं, यदा
आघविज्जति-प्राकृतशैल्या आख्यायन्तेत्वभिविधावाङ्तदा आङिति-सर्वभावाभिव्याप्त्या सामान्यविशेषाभ्यां कथ्यन्ते। सम० १०९। नन्दी० २१२। काशत इति। उत्त०६७२
आघवियं-अर्घापितम्, अर्घः-पूजा तस्य आपःआगासगामितं- आकाशगामित्वम्। स्था० ३३२
प्राप्तिर्जाता यस्य तत्, अर्घ वा आपितं-प्रापितं यत्तत्। आगासगयं-आकाशगतं-व्योमवर्ति आकाशकं वा- प्रश्न. ११३ प्रकाश-मित्यर्थः। सम०६१
आघवेइ-आख्यापयति सामान्यविशेषरूपतः। स्था. आगासतल-आकाशतलम्। जीवा० २६९।
५०२ भग०७१। कटाद्यच्छन्नक-ट्टिमम्। जम्बू. १०६। आव०६९४, | आघवेज्ज-आग्राहयेच्छिष्यान् अर्घापयेद् वा६९९।
प्रतिपादनतः पूजां प्रापयेत्। भग० ४३६। आगासथिग्गलं-आकाशथिग्गलं, शरदि
आघाअ-आघातः। दशवै० २०११ मरणम्। सूत्र. १७८। मेघापान्तरालवा -काशखण्डम्। प्रज्ञा० ३६०| शरदि तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् मेघमुक्तमाकाशखण्डम्। जम्बू० ३२।।
संलि-खितशरीरतया यस्मिंस्तत्। उत्त. २४९। आगासफलिहं- आकाशस्फटिकम्, अतिस्वच्छस्फटिक- | आघातणं- आघातनम्, यत्र सङ्ग्रामे बहूनि मृतानि तत्।
मुनि दीपरत्नसागरजी रचित
[124]
“आगम-सागर-कोषः" [१]