________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आ।
आगमेसिभद्दा-आगमिष्यत् भद्रा-द्वितीयभवे
सामायिकस्य ग्रहणानि प्रतिपत्तये। अन्यो० २६०। अन्तकृतः। उपा०२९।
आगलणं-वैकल्पम्। व्यव० १३२ आ। आगमेस्संति-आगमिष्यामि-गृहीष्यामि। व्यव०४१८ आगलति-आकलयन्ति, जेष्याम इत्यध्यवस्यन्ति।
भग० १७४। आगमेस्सा- भविष्यतः(मरण)।
आगल्लो-ग्लानः। ब्रह. १२२ आ। आगमेस्साणं-आयत्याम्। आव० ३५८। भविष्यताम्। आगसणं-आकृष्यत इति आगसणं तं च दविणं। निशी. (महाप्र०)।
१७४ आ। आगमोगं-आगमौकः, पथिकायगारिणां स्थानं, तेषां आगढ़-कर्कशम्। बृह०७३ आ। तीव्रः। आव०५८८ आगमने वा यद् गृहं तत्। बृह. १७९ आ।
अत्यर्थम्। व्यव. २५२ अ। आगयं-आगतम्-स्वीकृतम्। आचा० १८१।
आगाढजोग-आगाढयोगः, गणियोगः। ओघ. १८११ आगया-आगताः-सिद्धाः। रागद्वेषाभावात्
आगाढपण्ण-आगाढप्रज्ञः, आगाढा-अवगाढा परमार्थपुनरावृत्तिरहिताः सर्वज्ञाः। आचा० १६७।
पर्यवसिता तत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासौ। सूत्र० २३७। आगयपण्हय-आयातप्रश्रवा
शास्त्राणि। व्यव. २२६ अ। पुत्रस्नेहादागतस्तनमुखस्तन्ये-त्यर्थः। भग०४६० आगाढो- आगाढतरां जम्मिजोगे जतणा सो। निशी. १९७ आगर-आकर, यत्र संनिवेशे लवणादयुत्पद्यते। स्था० । ४४९। उत्पत्तिस्थानम्। (मरण)। अन्त०७)
आगामिपह-आगामिपथः, आगामिनो-लब्धव्यस्य पृथिव्याद्याकरः। आव० ६२२। लोहाद्युत्पत्तिभूमिः। वस्तुनः पन्थाः। स्था० ९८१ स्था० २९४, ७८६। आकरः, हिरण्याकरादि। प्रज्ञा० ४८। आगार- गृहम्। अनुयो० २४४। आकारःखानिः। प्रश्न. ३८ ओघ०९। रत्नादीनामुत्पत्तिभूमिः। आक्रियतेऽनेनाभिप्रेतं ज्ञायत इति, बाह्यभेष्टारूपः। प्रश्न. १३४१ उत्त०६०५ हिरण्याकरादिकः। जीवा. आव० २८१। प्रत्याख्यानापवादहेतवोऽनाभोगादयः। २७९। लोहायुत्पत्ति-स्थानम्। प्रश्न. १२७। अन्यो० आव० ८४० आकारः-आक्रियत इत्याकारः१४२। आगत्य तस्मिन्कु-र्वतीत्यारः। आचा०५) प्रत्याख्यानापवादहेतुर्म-हत्तराद्याकारः। भग० २९६) हिरण्याकरादिः। जीवा० ४०। लोहादयुत्पत्तिस्थानम्। आकारः-प्रत्याख्यानापवाद-हेतवोऽनाभोगादयः। स्था० भग० ३६। भिल्लपल्ली भिल्लकोट्टं वा। निशी. २४२ । ४९८ शरीरगता भावविशेषः। व्यव० ६४ आ। बृह. २४६ अ। कृत्रिका-पणादिः। बृह. २४२ । जत्थ प्रतिनियतोऽर्थग्रहणपरिणामः। प्रज्ञा० ५२६। घरट्टादिसमीवेसु बहु जव भुसुटुं सो। निशी० ६२ । तच्छायामात्रम्। प्रज्ञा० ३७१। प्रत्याख्यानापवादहेरूप्यसुवर्णादयुत्पत्तिस्था-नम्। नन्दी० २८८१
तरनाभोगादिः। आव०८४० आकृतयः, स्वरूपाणि। सुवर्णादेरुत्पत्तिस्थानम्। ओघ० ९५)
अनुयो० १३१। स्था० ३९५ दिगवलोकनादि। बृह० ४३ ताम्रादेरुत्पत्तिस्थानम्। आचा० ३२९। सुवर्णादिधातूनां अ। आकृतिः। जीवा० २०७। प्रभा। जीवा. २६५। खानिः। निशी. ७० आ।
प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामः। जीवा० १८१ आगरमहेस- आकरमहो-खानिमहोत्सवः। आचा० ३२८१ मूर्तिः । जीवा० २७३। विशेषांशग्रहणशक्तिः । भग०७३। आगररूवं-आकररूपम्। भग० १९३।
स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको आगरिस-आकर्षः-चारित्रस्य प्राप्तिः। भग० ९०५। दिगवलोकनामिः। उत्त०४४। सन्निवेशविशेषः। सूर्य. आकर्षः-तथाविधेन प्रयत्ने कर्मपुद्गलोपादानम्। प्रज्ञा० २९३। २१८ आकर्षणम्, प्रथमतया मक्तस्य वा ग्रहणम्। आगारधम्म- आगारधर्मः-दवादशव्रतरूपो गृहस्थधर्मः। आव० ३६३। एकानेकभवेषु ग्रहणानि। आव० १०५। | आगारभाव-आकारभावः, स्वरूपविशेषः। जम्बू०१८ आकर्षणमाकर्षः-एकस्मिन्नानाभवेषु वा पुनः पुनः
जीवा. १७६| आकार एव भावः। आव० ३३८1
मुनि दीपरत्नसागरजी रचित
[123]
“आगम-सागर-कोषः" [१]