________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
३६५
कुशला-वागमकुशलौ। उत्त० ५२१॥ आगंतार-यत्रागारिण आगत्य तिष्ठन्ति
आगमणं- प्रयोजनपरिसमाप्तौ पुनर्वसतिं गमनम्। तदागन्तुकागारम्। बृह० ४८ आ। प्रसङ्गायाता आगत्य आव० ५७३। आकसणं। निशी. ६३ आ। वा यत्र तिष्ठन्ति तदा-गन्तारम्,
आगमणगिह-सभाप्रपादेवकलादिपथिकस्थानम्। ब्रह. तत्पुनामान्नगराद्वा बहिः स्थानं तत्र। आचा० ३०७। १७९ आ। आगमनगृहं-सभाप्रपादि, आगन्तागारम् (धर्मशाला) आचा० ३०६। पत्तना- पथिकादीनामागमने-नोपेतं, तदर्थं वा गृहम्। स्था० बहिर्गहम्। आचा० ३४८१
१५७ आगंतु-आगन्तुकः-पथिकादिरगारस्थजनो यत्रागत्य आगमतः-आगममाश्रित्य (ज्ञानापेक्षयेत्यर्थः)। अन्यो. सन्तिष्ठते। बृह. १७९ आ।
१४॥ आगंतुओ-आगन्तुकः, कण्टकादिप्रभवः। आव० ७६४। आगममाणे- आगमयन्-आपादयन्। आचा० २७८। २८३। आगंतुगो-आगामुकः। आव० २७०। आगंतुएण सत्था- अवगमयन्, बध्यमानः। आचा० २४५। तिणाकओ जो सो। निशी. १८८ आ।
आगमववहारी-आगमववहारी, छव्विहे-केवलणाणी आगंतुय-आगन्तुकः। दशवै० १०८५
ओहिणाणी मणपज्जवणाणी चोद्दसपुव्वी आगंतू-आगन्तुकः। उत्त० १९३।
अभिण्णदसपुव्वी नवपुव्वी य। निशी. १०० अ। आगंपिया- वशीकृता। निशी. ९७ अ।
आगमव्यवहारिणः व्यवहारपञ्चके प्रथमभेदः। व्यव० आगइ-आगतिः, प्रत्यावृत्त्या-प्रातिकूल्येनागमनम्। ५। प्रत्यक्ष ज्ञानिनः। व्यव० ६३ । आव० २९१। प्रज्ञापकप्रत्यासन्नस्थाने आगमनम्। स्था० आगमसत्थ-आगमशास्त्रम्, आ-अभिविधिना १३३
सकलश्रुत-विषयव्याप्तिरूपेण मर्यादया वा आगम-आगमनम्-आगमः-आ-अभिविधिना मर्यादया यथावस्थितप्ररूपणारूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था वा गमः-परिच्छेद इति। आव. २६।
येन स आगमः, स चैवं व्युत्पत्त्या आचार्यपारम्पर्येणागतः, आप्तवचनं वा। अनुयो० ३८१ अवधिकेवलादिलक्षणोऽपि भवति ततस्तदव्यवच्छेदार्थ आगम्यन्ते-परिच्छिदयन्ते अर्था अनेनेति,
विशे-षणान्तरमाह-शास्त्रेति शिष्यतेऽनेनेति केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवक-रूप। शास्त्रमागमरूपं शास्त्रमागमशास्त्रम्। नन्दी. २४९। स्था० ३१७। सूत्रार्थोभयरूपः। आव० ५२४। आग-म्यन्ते- | आगमिएल्लगो-ज्ञातः। आव० ३१७ परिच्छिद्यन्ते अर्था अनेन इति आगमः-आप्तवचन- | आगमिओ-आगमितः, ज्ञातः। आव० ४३७) सम्पाद्यो विप्रकृष्टार्थप्रत्ययः। स्था० २६२१
आगमियं-ज्ञातम्। आव० ११६। ओघ० १०५। ज्ञातः। गुरुपारम्पर्येणा-गच्छतीति आगमः, आ
आव० ३१६ समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्था अनेनेति आगमियाणि- प्राप्तानि, अधीतानि। आव० ४३३। वा। अनुयो० २१९। आप्तप्रणीतः। आचा०४८।
आगमिस्सं- आगमिष्यम्, आगामि, आचा० १६७। (आगमसिद्धः) स्था० २७। सूत्रम्। आव०६०४।
आगमिसस्सभद्दत्ताए-आगमिष्यदितिअध्ययनम्। आव० ३००। आगमः, प्राप्तिः । दशवै०१६। आगामिकालभावि भद्रं-कल्याणं यस्मिंस्तथा तस्य सङ्ग्रहम्। बृह. ३२आ। अर्थपरिज्ञानम्। व्यव. २५१ भावस्तत्ता तया, यदि वाऽऽगमिष्यतीत्यागमःआ। आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण आगामी कालस्तस्मिन् शश्वद्भद्र -तयामर्यादया वा यथावस्थितप्ररूपणारूपया गम्यन्ते
अनवरतकल्याणतयोपलक्षितम्। उत्त० ५८५१ परिच्छि-दयन्तेऽर्था येन सः। नन्दी. २४९। आगच्छति | आगमेति-जानाति। विपा०७३। गुरुपारम्पर्ये-णेत्यागमः। भग० २२२
आगमेयव्वं-आगमयितव्यम्-ज्ञातव्यम्। बृह. १९२ अ। आगमकुसला-आगमः-श्रुतिस्मृत्यादिरूपस्तस्मिन् | आगमेसा- आगमिष्यन्ती। आव० १७४१
मुनि दीपरत्नसागरजी रचित
[122]
“आगम-सागर-कोषः" [१]