________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
६१
कर्मकरादिः। आचा०४१५१
आकड्ढविकढिं करेइ-आकट्टविकटिं करोति, आएसणं- आवेशनं, अयस्कारकुंभकारादिस्थानम्। औप० | आकर्षविकर्षिकां करोति। भग० १६७।
आकरणम्-आगरणं, आह्वानम्। ओघ० २०४। आएसणाणि-आदेशनानि-लोहकारादिशालाः। आचा. आकाशम्-आडिति सर्वभावाभिव्याप्त्या काशत इति। २६६।
उत्त०६७ सर्वभावावकाशनात, आ-मर्यादया आएसपर-आदेशः कर्मकरादिः स चासौ
काशन्ते-दीप्यन्ते पदार्थसार्था यत्र तत्। आपरश्चादेशपरः। आचा०४१५
अभिविधिना काशन्ते-दीप्यन्ते पदार्था यत्र तत्। आएसावि-आगमिष्याः । सूत्र०७६|
अनुयो०७४ आडिति मर्यादया-स्वस्वभाआएसियं-आदेशम, विभागौद्देशिकतृतीयभेदः। पिण्ड. वापरित्यागरूपया काशन्ते-स्वरूपेणैव प्रतिभासन्ते ७९|
तस्मि-पदार्था इति। उत्त०६७२ बृह. ९१ अ। आओ-उताहो। बृह. ७ | भागः। आव० ३४२
आकाशगा-आगासगा, भतविशेषाः। प्रज्ञा०७० ज्ञानादिनामायहेतुत्वादध्ययनम्। स्था०६। भूमिस्फोट- | आकासाहि-आकर्षय। आचा० ३७८१ कविशेषः। आचा० ५७
आकासिइ-खाद्यविशेषः। जम्बू० ११८1 आओग-आयोगः, द्विगुणादिवृद्ध्याअर्थप्रदानम्। भग. आकिण्णं-अतिकीर्ण| निशी० १३अ। १३५ द्विगुणादिवृद्ध्यर्थप्रदानम्। जम्बू. २३२। आकुट्टि-हिंसा। आचा० ३०५१ अर्थलाभः। औप० ११ अर्थोपायः
आकुट्टिय-उत्पेत्य। बृह. १२२ आ। यानपात्रोष्ट्रमण्डलिकादिः। सूत्र० ४०७। परिकरः। औप० । आकुल-आकुलः, व्याप्तः। जम्बू. १८८1 ६३
आकेवलिआ-आकेवलिकाः, न केवलं अकेवलम्, तत्र आओगपओगसंपउत्ताइं-आयोगेन-दविग्णादिलाभेन भवा आकेवलिकाः-सद्वन्द्वाः -सप्रतिपक्षा इतियावत् द्रव्यस्य प्रयोगः-अधर्मर्णानां दानं तत्र सम्प्रयुक्तानि- असम्पूर्णा वा। आचा० २४१। व्यापृतानि तेन वा सम्प्रयुक्तानि सङ्गतानि तानि। | आकोट्टिम-आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि स्था० ४२२। आयोगो-द्विगुणादिवृद्ध्याऽर्थप्रदानं मुखं कृत्वाऽऽकुट्यते। दशवै० ८६ प्रयोगश्च-फलान्तरं तौ संप्रयुक्तौ-व्यापारितौ यैस्ते। आकोडनं-आकोटनम्, कुट्टनेनाङ्गे प्रवेशनम्। प्रश्न भग० १३५ आओगपयोगसंपउत्ते-आयोगप्रयोगाः
आकोडेमाणे-आउडेमाणे, आकुट्यमानम्, द्रव्यार्जनोपायवि-शेषाः संप्रयक्ताः-प्रवर्तिता येन। आहन्यमानम्। भग० २५११ स्था०४६३।
आकोसायंतं- आकोशायमानम्, विकचीभवत्। जीवा. आओडावेइ-आखोटयति, प्रवेशयति। विपा०७२। २७१। जम्बू० १११ आओसे-प्रदोषे। ओघ०७६|
आक्षोधुका-क्षुधारहिता। दशवै. १२७ आओसेज्जा-आक्रोशयेत्। उपा०४२।
आख्यातिकम्- क्रियाप्रधानत्वात् धावतीति। अनुयो. आओहणं-आयोधनम्, (युद्धम्) स्था० ४०२।
११३ आकंदियं-आक्रन्दितम्, ध्वनिविशेषकरणम्। प्रश्न. २०| | आख्यायिकास्थानानि-अक्खाइयठाणाणि, आकंपइत्ता-वैयावृत्त्यादिभिः आकम्प्य-आवर्त्य। कथानकस्था-नानि। आचा०४१३। स्था० ४८४। यदालोचनाऽऽचार्य
आगंतागारं- गामपरिसट्ठाणं, आगंतागारं-बहिया वासो। वैयावृत्त्यकरणादिनावमं यदालोचनम्। भग० ९१९| निशी. १८३। आगन्तुकानां आकविकट्ठि-आकर्षवैकर्षिकाम। भग०६८५
कार्पटिकादीनामगारमाग-न्तागारम्। सूत्र. ३९३। आकर्हि-आकृष्टिं। भग०६८३।
ग्रामादेर्बहिरागत्यागत्य पथिकादय-स्तिष्ठन्ति। आचा.
اواو
मुनि दीपरत्नसागरजी रचित
[121]
“आगम-सागर-कोषः" [१]