________________
[Type text]
तरुणीदकार्यकरशोषकालः, उत्कृष्टतः पूर्वकोटी बृह ३२ आ । संजोगवर्जिते तृतीयभेदः। निशी. २३९ अ यावन्मात्रं कालं भवाननुजानाति। आचा० ४०३ अहालहुस्सए— स्तोकप्रायश्चित्तदानम् । बृह० २०९ आ । अहालहुस्सगाई- यथालघुस्वकानि, 'यथेति यथोचितानि लघुस्वकानि - अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि - महान्ति-वरिष्ठानीति वृद्धाः । भग० । अहावच्चा— यथापत्यानि, पुत्रस्थानीयाः । भग० १९७| अहासंयड- णिप्पकपं पट्टे निशी. १७० अ अहासंथडा- अचला। निशी. १६० आ
-
आगम-सागर- कोषः ( भाग :- १)
६५३|
अहासच्चं- यथासत्यम्, इदं यन्मया कथितं कथ्यमानं च अहिकिच्च - अधिकृत्य - आश्रित्य । भग० २४|
तद्यथासत्यम् याथातथ्यम्। आचा० १८३३ अहासन्निहिआ यथासन्निहिताः आव १७५ अहासम्म यथासाम्यम्, समभावानतिक्रमेण
अहिक्खेव अधिक्षेतः, निन्दाविशेषः । प्रश्न० ४१ अहिगमरुइ- अधिगमरुचिः, विशिष्टं परिज्ञानं तेन रुचिर्य-स्यासौ । प्रज्ञा० ५८
वर्त्तमानम् । भग० १२४ |
अहिगमास - अधिकमासः । दशवै० २७० |
अहासुत्तं यथासूत्रम् सूत्रानतिक्रमेण स्था० ३८८० सामान्यसूत्रानतिक्रमेण वर्त्तमानम् । भग० १२४ | अहासुहुमणियंठो - यथासूक्ष्मनिर्ग्रन्थः यथासूक्ष्म एतेषु सर्वेषु । उत्तः २५७/
अहासुयं यथाश्रुतं यथासूत्रं वा आचा० ३०१ | अहासहुमकसायकुसील- कषायकुशीलस्य पञ्चमो भेदः ।
अहिगमो - अधिगमः, विशिष्टं परिज्ञानम्। प्रज्ञा० ५०| ज्ञानम्। आव• ५३०] अभिगमः सेवा सम० ५३३ अहिगरणं- अधिकरणम्, कलहः । सूत्र० ६६ । बृह० १५२ आ। कूटपाशरूपम्। भग० ९३ । अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि। आव० ६११ | कलहः यन्त्रादि वा । आव ० ६५४१ ज्योतिषादि। आव० ६६२ अनुष्ठानविशेषः, बाह्यं वा वस्तु चक्र-खड्गादि । भग० १९१। अनुष्ठानं बाह्यं वा वस्तु। स्था॰ ४१ वास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि। आव• ८३१। राटिः। ओ० १८२
भग० ८९० |
अहासहुमपुलाए- पुलाकस्य पञ्चमो भेदः । भग. ८९०| यथासूक्ष्मपुलाकः, पुलाकस्य पञ्चमो भेदः । पञ्चस्वपि पुला-केषु यः स्तोकं विराधयति सः। उत्त॰ २५६। अहासहुमबउस बकुशस्य पञ्चमो भेदः । भग०८९० उत्त॰ २५६। यथासूक्ष्मबकुशः, योऽक्ष्णोः पुष्पिकामपनयति, शरीराद्वा धूल्यादिकमपनयति ।
उत्त० २५६ |
3
अहासहुमे यथासूक्ष्मान् सारान्। भग० १५५ अहि- सर्पः पृथिव्याश्रितो जीवविशेषः आचा० ५५१ सर्पः। उत्त० ६९९। उरः परिसर्पभेदः । सम० १३५ | परिसर्पविशेषः । प्रज्ञा० ४५१
अहिंडेंतओ अहिण्डमानः, असहिष्णोदेवितीयभेदः ।
-
आव० ८५८०
अहिंसा - अनुकम्पा प्रश्न. १०३। प्राणातिपातविरतिः ।
मुनि दीपरत्नसागरजी रचित
०२११
अहि- अधिकम्, अहितम्, अपथ्यम् । जम्बू० १६७ | अहिअगामिणि अहितगामिनीम्, उभयलोकविरुद्धाम् । दश- 2341
अहिउत्थ - अभ्युषितः । उत्त० १२०
अहिकरणं - अधिकरणम्, गन्त्रीयन्त्रकादिः । भग० १३५ | अहिकरणकरो- अधिकरणकरः, योऽन्येषां कलहयति,
द्वादशमसमाधिस्थानम् । आव० ६५३ ।
अहिकरणोईरण- अधिकरणोदीरणः, योऽन्येषां यन्त्रादीन्युदी -रयीत, त्रयोदशमसमाधिस्थानम् । आव ०
[Type text]
अहिगरणकिरिया अधिकरणक्रिया, दुर्गतौ ययाऽधिक्रियन्ते प्राणिनः सा प्रश्न. ३७
अहिगरणि- अधिकरणिः सुवर्णकारोपकरणम्। जम्बू
२२६|
अहिगरणिए अधिकरणकरं कलहकरम्। आचा० ४२५१ अहिगरणिया- अधिकरणिकी- अधिक्रियते नरकादिष्वात्माऽनेनेति अधिकरणं अनुष्ठानविशेषः बाह्यं वा वस्तु चक्रख इगादि, तत्र भवा तेन वा निर्वृत्ता, क्रियाभेदविशेषः । भग. १८१। अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं
[114]
-
आगम-सागर-कोषः " [१]