SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अर्थस्यनिर्युक्त्यादेरनतिक्रमेण। स्था० ५१९। अहातच्चे-यथातथ्यो, यथातत्त्वो वा, यथा-येन प्रकारेण अहाउअकाल-यथाय्ष्ककालः, देवाद्यायष्कलक्षणः। तथ्यं सत्यं तत्त्वं वा। भग०७०९। दशवै.९। अहातच्चो-जहेव दिह्रो तहेव जो भवति सो अहातच्चो अहाउनिव्वत्तिकाले- यथायुर्निवृत्तिकालः, यथायेन भवति। निशी० ८६अ। प्रकारे-णायुषो निर्वृत्तिः-बन्धनं, तथा यः कालः- अहापज्जत्तं- यथापर्याप्तम्। भग० १३९। अवस्थितिरसौ। भग० ५३३। अहापडिरूवं- यथाप्रतिरूपम्। आव० १९९| भग०६६१| अहाउयं- यथायुष्कम्, यथाबद्धमायुष्कम्। प्रश्न. १९| अहापदं- यथापदम्। आव० ३५२। यथा-युष्कम्। आव० ११५, २५८। यथायुः अहापरिग्गहिए- यथाप्रतिगृहीतम, यथाप्रतिपन्नम्। आयुषोऽनतिक्रमेण। उत्त. १८८१ भग० १३६। अहाकडं-यथकृतम्, गृहस्थेनस्वार्थनिर्वतितम्। प्रश्न अहापरिन्नायं-यावन्मात्रं क्षेत्रमनजानीषे तावन्मात्रं कालं १२७| ताव-न्मात्रं च क्षेत्रमाश्रित्यवयंवसाम इति यावत्। अहाकडा-आधाकृता, साधूनाधाय–सम्प्रधार्य कृता। बृह. आचा०४०३ ९२ । अहापवत्तं- यथाप्रवृत्तम्। आव० ११५ अहाकप्पं- यथाकल्पम्, प्रतिमाकल्पानतिक्रमेण अहाबायरा- यथाबादराः, यथोचितबादरा आहारपुद्गला तत्कल्पव-स्त्वनतिक्रमेण वा। भग० १२४१ इत्यर्थः। भग० १८९। यथाबादराणि, कल्पनीयानतिक्रमेण प्रति-मासमाचारानतिक्रमेण वा। स्थूलतरस्कन्धान्य-साराणि। भग० २५१। स्था० ३८८५ अहाबायरे- यथाबादरम्, स्थूलप्रकारम्। भग० २५१| अहाकम्म-यथाकर्म, बद्धकर्मानतिक्रमेण। भग०६५ असारम्। भग०१५४। अहागडा-प्राशुकानि, अल्पपरिकर्माणि। ओघ ९२ | अहाभद्दगो- यथाभद्रकः। आव० ७३९। अहागडे- यथाकृतम्, आत्मार्थमभिनिर्वतितम्। दशवैः | अहाभद्दे- यथाभद्रः, शासनबहुमानवान्। बृह. ३०३ अ। ७२। अहाभदो-दाणरुयी। निशी. १९९ आ। दंसणविरहितो अहाचरा-अधश्चराः-बिलवासित्वात्सप्र्पादयः। आचा० अरहंतेसु तस्सासणे साधू उभयभद्दसीलो। निशी. ३२५ २९१ अहाच्चय-दृष्टिवादे सत्रभेदः। सम० १२८। अहाभावो-स्वपरिग्रहे धारणम्। बृह. २४ आ। अहाच्छंदे-यथाछन्दान, स्वच्छन्दान्। ओघ० ५६। अधाप्रवृत्ति। निशी० २५१ आ। प्रतिस्वामितं-प्रतिअहाछंद- यथाछन्दाः-यथा कथश्चिन्नागमपरतन्त्रतया | गृहीतं न त् भुज्यते यत्पात्रादि। बृह. २८६ आ। छन्दः अभिप्रायो-बोधः। भग. ५०२॥ यथा स्वाभिप्रेतं । | अहामग्गं-यथामार्गम, ज्ञानादिमोक्षमार्गानतिक्रमे तथा प्रज्ञापयन्। निशी. २३ आ। क्षायोपशमि-कभावानतिक्रमेण वा वर्तमानम्। भग. अहाजातो- अप्पोवधी। निशी. १३१ आ। १२४। मार्गः क्षायो-पशमिको भावस्तदनतिक्रमेण। स्था० अहाजायं- रजोहरणमुखवस्त्रिकाचोलपट्टयुतः ३८८५ रचितकरपुटश्च। बृह. १० आ। अहारिणो- मनसोऽनिष्टाः। आचा. २४२ अहाडं- यथाकृतम्, परिकर्मशून्यं। बृह. २०२ आ। अहारियं- यथारीतम्, रीतं-रीतिः-स्वभावः, अहाणी-असीयणं| निशी० ५आ। तस्यानतिक्रमेण वर्तते तत्, यथास्वभावमित्यर्थः। अहातच्चं- यथातत्त्वम्, तत्त्वानतिक्रमेण वर्तमानम्। | भग० २१२॥ यथाऽऽर्यम्। आचा० २७९। यथाऋजु। आचा० भग. १२८ ३८१ सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेणान्वर्थसत्याप- | अहालंद-मध्यममष्टपौरुषीमानम्। बृह. ३५आ। नेनेत्यर्थः। स्था० ३८८ शब्दार्थानतिक्रमेण। स्था० ५३९। | पोरिसी। निशी. १८ अ। जघन्येन । मुनि दीपरत्नसागरजी रचित [113] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy