SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text]] अहछंदिया- अथाछन्दिका, अव्यापारिता, स्वयं प्रवृत्ता। । एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः, धर्मिणां बृह. २६१ । वेष्टा धर्मीष्टाः। अतिशयेन वा धर्मिणो अहण्णे-अधन्यः। उत्त० ३२९। धर्मिष्ठास्तन्निषेधादधर्मेष्टा अधर्मिष्टा अधर्मिष्ठा वा। अहतह- ययातथं, सूत्रकृताङ्गाद्य श्रुतस्कन्धे भग. ५६० त्रयोदशमध्य-यनम्। आव०६५१। सूत्रकृताङ्गस्य अहम्मिटे- अर्धमिष्ठः, अतिशयेनाधर्मो-धर्मरहितः। त्रयोदशमध्ययनम्। उत्त०६१४| विपा० ४८ अधर्मेष्टः अधर्मो-धर्मविपक्षः-पापमिति स अहत्ता- अधस्ता, गुरुपरिणामता। प्रज्ञा० ५०४। भग० इष्टः-अभिलषितोऽस्येति, यदवा अधर्मग्णयोगादधर्मः, २३। जघन्यता। भग० २५४। अतिश-येनाधर्मः। उत्त० २७४। अहत्थे-यथास्थान, यथावस्थितान् यथार्थान् वा अहम्मियं-आधार्मिक-अधार्मिकाणामिदम। प्रश्न. यथाप्रयो-जनान् भावान् जीवादीन, यथा द्रव्यान, ११० पर्यायान्। स्था० ३५१ अहय- अहतम्, मलमूषिकादिभिरनुपदूषितं, अहप्पहाण- यथाप्रधानः। भग०६७९,६८३॥ यथाप्रधानः, प्रत्यग्रमिति। औप०६६। अव्यवच्छिन्नम्। औप०७४। यो यत्र ग्रामादौ प्रधानः। ओघ०५९। अपरिमलितम्। जीवा० २५४| तंतुम्गतं। निशी० २५३ अहम-अधमम्, जघन्यम्। आव० ५८५। । आख्यानकप्रतिबद्धम्, अव्याहतं, नित्यं, अहमंती- अहं अंता इति अन्तो नित्यानुबन्धि वा। जीवा० २१७। प्रज्ञा० ८९। जम्बू०६३। जात्यादिप्रकर्षपर्यन्तोऽस्या-स्तीत्यन्तः अहमेव अव्याहतम्। भग० १५४। सूर्य. २६७। अपरिभक्तम्। जात्यादिभिरुत्तमतया पर्यन्तवर्ती। स्था० ४७३। भग०२५४१ अहमिंदा-अहमिन्द्राणि, अहं अहं इत्येवमिन्द्राः। सम. अहर-अधरम्, अधः-नरकतिर्यक्। दशवै.२७ नरकः। ४३ आव० ५३२ अहमो- अधमः, मलाविलत्वाऋगुप्सितः। सूत्र०८२ अहरगतिगमणं-अधरगतिगमनम, अध-र्मपोषकं दानं अधर्मकारणत्वात्। स्था० ४९६) अधोगतिगमनकारणम्। प्रज्ञा० ३६८। अहम्म-अधर्म, असंयमः। दशवै०२७१। धर्मविपक्षः- अहराई-अहोरात्रिकी। आव०६४८१ पापम्। उत्त०२७४। धर्मप्रतिपक्षः। उत्त. २४८५ अहवण- अथवा। बृह. १४ आ। विकल्पप्रदर्शने। निशी. अधर्मः, भारहरामायणादिपावस्तं निशी० ४ आ। २९० अ। विकल्पार्थो निपातः। ब्रह) २४६। धर्मविपक्षं विषयासक्तिरूपम्। उत्त. २८५४ | अहवा- अनन्तरम्। निशी. १८ आ। अयं निपातः। निशी. अहम्मक्खाई-अधर्माख्यायिनः, न धर्ममाख्यान्तीत्ये- १६८ आ। वंशीलाः, न धर्मात् ख्यातिर्येषां ते। भग० ५६०/ | अहव्वणवेद-अथर्वणवेदः, चतुर्णा वेदानां चतुर्थः वेदः। अहम्मखाई-अधर्माख्यायी, अधर्मभाषणशीलः। भग० ११२ अधर्मख्या-तिः-अधार्मिकप्रसिद्धिको वा। विपा० ४८१ अहसंथडं-निष्प्रकम्पं चम्पकपट्टादि। बृह. ३१ अ। अहम्मजुत्तं-अधर्मयुक्तम्, पापसम्बद्धम्। दशवै० ५२। | अहसिता- न सहेतुकमहेतुकं वा हसन्नेवास्ते। उत्त० अहम्मपलज्जणे-अधर्मप्ररञ्जनः, अधर्मे हिंसादौ ३४५ प्ररज्यते अनुरागवान् भवतीति। विपा० ४८॥ अहसुद्धो- यथाशुद्धः, निर्दोषोपदेशदाता। बृह० ७१ आ। अहम्माणी-अहंमानी, अहमेव विद्वान् इति अहस्सिरे-अहसनशीलः। उत्त० ३४५ मानोऽस्येति। आव. २४१। अहस्ससच्चे-अहास्यात्सत्यः, हास्यपरित्यागात्सत्यः, अहम्माणुए-अधर्मानुगः, अधर्मान्-पापलोकान् दवितीयव्रतस्य प्रथमा भावना। आव०६५८ अनुगच्छ-तीति। विपा० ४८१ अहाअत्थं- यथार्थम्अहम्मिट्ठा-अधर्मीष्टा अधर्मिष्ठा वा-धर्मः श्रुतरूप | निर्युक्त्यादिव्याख्यानानतिक्रमणेत्यर्थः स्था० ३८८१ मुनि दीपरत्नसागरजी रचित [112] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy