________________
[Type text )
अडिमिंजा अस्थिमिंजा अस्थिमध्यरसः स्था० १७० | अमिंजाणुसारी- अस्थिमिंजानुसारि । स्था० ३७५१ अथिरं अस्थिरम् जीर्णम्। आचा० ३९६ | अथिरणाम- अस्थिरणाम
यदुदयवशाज्जित्वादीनामवयवानामस्थिरता भवति
आगम - सागर - कोषः ( भाग :- १)
तत् । प्रज्ञा० ४७४ |
अणिह अस्निहः स्निह्यते श्लिष्यतेऽष्टप्रकारेण कर्म्मणेति स्निहः, न स्निहोऽस्निहः, यदि वा स्नियतीति स्निहो रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाच्चास्य रागद्वेषरहित इत्यर्थः । आचा. १९१] स्नेहरहितः । आचा० २१० स्निह्यतीति स्निहो, न स्निहोऽस्निह:- रागद्वेषरहितत्वात् अप्रतिबद्धः ।
आचा० २५८
अस्पृशद्गति - समयप्रदेशान्तरमस्पृशती। आव• ४४१ अफुडिआ - अस्फुटितम् सर्वविराधनापरित्यागः । दशवै०
१९६|
अस्संजए- असंयतः - गृहस्थः, स च श्रावकः प्रकृतिभद्रको वा आचा• ३२९| असंयताः असंयमवन्तः, आरम्भपरि यहप्रसक्ताः, अब्रह्मचारिणः । स्था० ५२४१ अस्संजतो गिहत्यो निशी. ३० आ अस्संजमो- असंयमः प्राणातिपातादिलक्षणः । आव ० ५१६ |
अस्संपडियाए - न विद्यते स्वं द्रव्यमस्य सोऽयमस्वो निर्ग्रन्थ इत्यर्थः, तत्प्रतिज्ञया । आचा० ३२५ | अस्सकण्णी - अश्वकर्णी, वनस्पतिविशेषः । आचा० ५७ । साधारणवनस्पतिकायिकभेदः । जीवा० २७
अस्सकन्नि साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा०
३४|
अस्सकन्नी- अनन्तकायभेदः। भग ३००1 भग०८०४१ कन्दविशेषः । उत्त० ६९१ |
अस्सतरो अश्वतरः खरतर, एकखुरश्चतुष्पदः । जीवा० ३८ एकखुरचतुष्पदः । प्रज्ञा० ४५१
अस्सपुरं- अश्वपुरम्, पुरुषसिंहपुरम्। आव० १६२। अस्सपुरा- अश्वपुरी, पक्ष्मविजयराजधानी जम्बू. ३५01 अस्सरोनिवाएं- अप्सरोनिपातः, चप्पुटिका जीवा० ३९९ | अस्सलेसा- नक्षत्रविशेष: स्था. 661 अस्सवाणियओ अश्ववणिक्। आव २२०
मुनि दीपरत्नसागरजी रचित
[Type text]
अस्सवाहणिया- अश्र्ववाहनिका । उत्तः २७७॥ आव० ५६ । अस्ससेणे- अश्वसेनः सनत्कुमारपिता आव. १६२ पार्श्वपिता आव. १६१। अस्सादणसगोत्ते- आस्वादनसगोत्रम्, अश्विनीनक्षत्रगोत्रम् । सूर्य० १५०|
अस्सामिणी- अस्वामिनी । आव० २२४ |
अस्सायणे आश्वायनम्, अश्विनीगोत्रम् | जम्बू० १००| अस्सासणे- अष्टाशीतिमहाग्रहे चतुर्दश महाग्रहः । स्था०
-
૭૮૧
अस्सासो आश्वासः प्राणिनामेव आश्र्वासनम्, अहिंसायाः पञ्चाशत्तमं नाम प्रश्न० ९९| अस्सिं अयम् । स्था० १३८८ अस्सिंपडियाए- एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञायउद्दिश्य | आचा० ३६१ |
अस्सिलोए अयं लोकः अयं मनुष्यलोकः जीवा० ३४४१ अस्सिणि- अश्विनी, नक्षत्रविशेषः । सूर्य० १३० \ स्था० ७७ | मेतार्य जन्मनक्षत्रम् । आव० २५५ | अस्सीई- अश्विनी, नक्षत्रविशेषः । स्था० ४६९। अस्सेसा अश्लेषा सूर्य० १301
अस्सो अश्व, घोटक, एकखुरश्चतुष्पदः । जीवा० ३८ अर्श: जीवा० २८४ प्रजा० ४५
अहं अर्ध-अधस्तात्। आचा. ६३] अधः- बुध्ने ओघ ०
१६८ |
अह - एष | निशी० ११८ अ । व्यव० १०७ आ । अयं । निशी० ९२ आ ।
अहक्खाओ - यथास्थितः । (संस्ता०) अहक्खायं - अथाख्यातम्, अथ शब्दो यथार्थे, आङ्-अभिविधी, याथातथ्येनाभिविधिना वा यत् ख्यातं कथितं अकषायं चारित्रम् प्रज्ञा० ६८। यथाख्यातंयथैवाख्यातम् अकषायम् आव• ७८१ यथैख्यातंयथाख्यातं प्रसिद्धं सर्वस्मिन् जीवलोके, अकषायचारित्रमिति । आव० ७९ । अथ शब्दो यथार्थः, आख्यातं - अभिहितं अथाख्यातम् । स्था० ३२४ | अहगुरु- येन प्रव्राजितो यस्य पार्श्वे अधीतः, रत्नाधिकतरकः । व्यव० ३९५ अ
अहछंदो- यथाछन्दः, ययैच्छयैवागमनिरपेक्षं प्रवर्तते
यः । आव० ५१८ |
[111]
“आगम-सागर-कोषः” [१]