________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
اوا3
असुरा-असुराः, न सुरा असुराः, भवनपतिव्यन्तराः। स्था० २। भवनपतिविशेषः, भवनपतिव्यन्तरा वा। असोगसिरी-पाडलिपुत्ते असोगसिरी राया। निशी० ४४ स्था० १०४। असुरक्मारः। भग० १३५)
आ। बृह. १५३ आ। भवनपतिव्यन्तरलक्षणः। स्था० ४६६|
असोगा- अशोका, नलिनविजयराजधानी। जम्बू. ३५७। असुरो-असुरः, आसुरभावान्वितत्वाद्, यक्षः। उत्त. नागकुमारेन्द्रस्याग्रमहिषी। भग० ५०४। स्था० २०४। ३६६। भवनवासी। बृह० २६४ अ।
असोच्चा-अश्रुत्वा। भग०४२५ आगमानपेक्षम्। भग० असुह-अशुभम्, अशुभस्वभावम्। भग०७२। अशुभः- ४५५ अतीवासातरूपः।
असोणिअ-अशोणितम्, रक्तरहितम्। आव०७६४। असुहदुक्खभागी- असुखदुःखभागी,
असोत्थो-अश्वत्थः। आव०४१७ दुःखानुबन्धिदुःखभागी। भग० ३०८१
असोयणया-अशोचनता, दैन्यानत्पादनेन। भग० ३५१ असुहया-अशुभदा, असुखदा। आव० २३६।
असोयलया-अशोकलता, लताविशेषः। भग० ३०६। असुहिय-असुखितः, अविद्यमानसुहृद् वा। प्रश्न० ४१। असोही-अशोधिः, प्रतिसेवना, स्खलना। ओघ. २२५ असुइअ-असूचितम्, व्यञ्जनादिरहितम्। दशवै. १८११ अस्तमयनप्रविभक्ति-नवमाट्यभेदः। जम्बू० ४१६। असूचया- साक्षात्। स्था० ३०४।
अस्तान्ते- अत्यंतंमि, अस्तमयपर्यन्ते। उत्त० ४३५१ असूयपुत्तो-असूयपुत्रः। आव० २११।
अस्ति-अत्थि, प्रदेशः। स्था० १५, ४१६) असया-अप्पणो दोसं भासति ण परस्स। निशी. २७८ अस्तिकायः- अत्थिकाय, धर्मादिपञ्चविधास्ति अ। आतगता। निशी. २७८ अ।
कायमाश्रित्य कायः। आव०७६७ असूचा-स्फुटमेव परदोषोद्घट्टनम्। बृह. १२८ अ। अत्थिकायधम्म- अस्तिकायधर्म अस्तिशब्देन प्रदेशा असेयं-मुखं। निशी. ८८आ।
उच्यन्ते, तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया असोंडो-अमज्जपाणो। निशी० १४४ अ।
धर्मश्चेति, गत्युपष्टम्भलक्षणः धर्मास्तिकायः। स्था० असोअ-अशोकः, सुप्रभबलदेवपूर्वभवनाम। आव० १६३। । १५४॥ योऽस्तिकायानां धर्मादीनां धर्मोगत्यपष्टम्भादिः। अरुणदवीपे महर्द्धिको देवविशेषः। जीवा० ३६७।
उत्त०५६६। द्विसप्तति-तमग्रहः। जम्बू. ५३५।। वृक्षविशेषः। जीवा० | अस्तिकायाः- अत्यिकाया, अस्तीत्ययं त्रिकालवचनो २२२। किन्नरव्यंतराणां चैत्यवृक्षः। स्था० ४४२
निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अशोकनामदेवः। जम्बू. ३२० लताविशेषः। प्रज्ञा० ३२ अतोऽ-स्ति च ते प्रदेशानां कायाश्च राशय इति, बिन्दुसारपुत्र। बृह० ४७ अ। वृक्षविशेषः। मगच्छा० अस्तिशब्देन प्रदेशाः क्वचिदच्यते, ततश्च तेषां वा ८०३। एकास्थिकवृक्ष-विशेषः। प्रज्ञा० ३१। स्था० ७९| काया अस्तिकायाः। स्था० १९६। अस्तीनां-प्रदेशानां मल्लिनाथस्य चैत्यवृक्षः। सम० १५२। विजयपुरस्य सङ्घातात्मकत्वात् कायः। स्था० १५) नन्दनवनोध्याने यक्षः। विपा० ९५ बिंदुसारपुत्तो। अस्तिनास्तिप्रवादपूर्वम्-अत्थिनत्थिप्पवातपुव्वं, चतुर्थं निशी० २४३ ।
पूर्वम्। स्था० ४८४। तत्र यवस्तु लोकेऽस्ति असोगचंदो-अशोकचन्द्रः, योगसङ्ग्रहेषु शिक्षायां धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि तत् दृष्टान्तः। आव० ३७९||
प्रवदति, सर्वं वस्तु स्वरूपेणास्ति पररूपेण नास्तीति असोगदत्तो-अशोकदतः, मायोदाहरणे साकेतरे प्रवदति। नन्दी. १४१५ समुद्रदत्त-सागरदत्तपिता। आव० ३९४।।
अस्थानस्थापनम्-अठाणठवणं-अयोग्यतास्थापनम्। असोगललिए- चतुर्थंबलदेवपूर्वभवनाम। सम० १५३। ओघ. १३११ असोगवण-अशोकवनम्। आव० १८६। पुष्करिण्यां अद्विग-अस्थिका कपालिकापर्यायः। व्यव. २०६अ। वनम्। स्था० २३०| वनखण्डनाम। जम्बू. ३२०| भगः | अस्थितकल्पिकः- साधुभेदविशेषः। भग०४।
मुनि दीपरत्नसागरजी रचित
[110]
“आगम-सागर-कोषः" [१]