SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] असिपत्त-असिपत्रं, असीनां पत्रम्। विपा०७१। खड् | स्था० १५३ गपत्रम्। जीवा० १०६। असिः-खड्गःस एव पत्रम्। स्था० | असीलया- अशीलता चारित्रवर्जितत्वात्। अब्रह्मणः २७३। असयः-खङ्गास्तद्वद्धेदकतया पत्राणि सप्तदशं नाम। प्रश्न०६६) पर्णानियस्मितत्। उत्त०४६० प्रज्ञा० ८० असुआ-असूया, अव्याजम, ईर्ष्या। दशवै० २४३। परमाधार्मिकेषु नवमः। उत्त०६१४। नवमः। असुइ-अशुचिः अश्रुतिर्वा। प्रश्न०६३। स्नानब्रह्मचर्यादिपरमाधार्मिकः। आव०६५० सूत्र. १२४१ सम० २९। वर्जितत्वात्। अशुचिः, शास्त्रवर्जितो वा अश्रुतिः। भग. असिपुत्रिकः । उत्त०४७ ३०८। स्नानब्रह्मचर्यादिवर्जिताः, अश्रुतयः, असिय-असितः, कृष्णः। प्रज्ञा० ९१ शास्त्रवर्जिताः। जम्बू. १७०| विगन्धं शरीरमलादि। असियअं-दात्रम्। आव० २९५१ जीवा० २८ असियग-असियगम्, दात्रम्। आचा०६१। असुति-अशुचीति, अमेध्यानि मूत्रपुरीषाणि। स्था० ४७६। असिरयणं-असिरत्नम्, चक्रवत्तरेकेन्द्रियपञ्चमरत्नम्। असुद्ध-अशुद्धम्, आधाकर्मादिः। ओघ० १७७। जम्बू० २३८१ स्था० ३९८१ असुन्नकाल- अशून्यकालः नारकभवानुगसंसारावस्थानअसिलट्ठी- असियष्टिः, खड्गलता। विपा० ५६। असिः- कालस्य द्वितीयभेदः। भग० ४७। खड़गः स एव यष्टिः-दण्डोऽसियष्टिः, अथवा असिश्च असुभ-अशुभकार्ये मृतकस्थापनादौ। व्यव० १३९ अ। यष्टिश्च। जम्बू. २६४। असुभजोग-अशुभयोगः, अनुपयुक्ततया असिलायं-विस्वरम्। बृह. २५आ। प्रत्युप्रेक्षादिकरणम्। भग० ३२ असिलिटुं- अश्लिष्टम्। आव० ९९। असुभणाम-अशुभनाम, यदुदयवशात् नाभेरधस्तनाः असिलोगभते-अश्लोकभयम, अकीर्तिभयम्। स्था० पादा-दयोऽवयवा अशुभा भवन्ति तत्। प्रज्ञा० ४७४। ३८९। अश्लाघाभयम्। आव०४७२। असुभत्ता-अशुभता, न शुभता। प्रज्ञा० ५०४। असिलोगो-अश्लाघा, अयशः। आव०६४६। अमङ्गल्यता। भग० २४३ असिव-अशिवम्, व्यन्तरकृतं व्यसनम्। आव० ६२६| | असुभाणुप्पेहा-अशुभानुप्रेक्षा, अशुभत्वं उद्दा-इयाए अभिद्दतं। नि० ९७ अ। निशी. ७५अ। | संसारस्यानुप्रेक्षणं-अनुस्मरणम्। स्था० १८८१ व्यन्तरकृत उपद्रवः। बृह. २३१ अ। देवतादिजनितो | असुभाते- असुखाय-दुःखाय। स्था० १४९। अशुभाय, ज्वरायुपद्रवः। ओघ० १३, १४१ अपुण्यबन्धाय असुखाय वा। स्था० २९२। पापाय, असिवाइखेत्तं-अशिवादिक्षेत्रम्, अशिवादिप्रधानं क्षेत्रम्, -दुःखाय। स्था० ३५८१ आदिशब्दादूनोदरताराजविष्टादिपरिग्रहः। दशवै० ३९| | असुयंग- अश्रुताङ्गम्, नोश्रुताङ्गम्। उत्त० १४४। असिवुवसमणी- अशिवोपशमनी कृष्णस्य चतुर्थी भेरी। | असुय-अश्रुतं परवचनद्वारेण। भग० २००, १९७। आव० ९७ असुर-रौद्रकर्मचारी। उत्त० २७६) असिवोवसमणी-अशिवोपशमनी, कृष्यस्य चतुर्थी भेरी, असुरकुमार-असुरकुमाराः, देवविशेषः। भग० १९७१ षण्मासान् सर्वे रोगोपशमनी। बृह. ५६अ। असुराश्च ते नवयौवनतया कुमारा इव असी-असिः, अस्युपलक्षितः सेवकपुरुषः। जीवा० २७९। कुमाराश्चेत्यसुरकु-माराः। स्था० २८१ हीरो। निशी. १४१। खडगः, यमपजीव्य जन भवनपतिभेदविशेषः। प्रज्ञा० ३९। सुखवृत्तिको भवति, यद्वा साहचर्यलक्षणया असुरकुमारीओ- असुरकुमार्यः, देवीविशेषाः। भग० १९७। असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते। असुरदारे-सिद्धायतनस्य द्वितीयं द्वारम्। स्था० २३०। जम्बू० १२२॥ असुरसुरं- असुरसुरम्, अनुकरणशब्दोऽयम्। भग० २९४१ असील-अशीलः, अविदयमानशीलः, सर्वथा सरडसरडं अकरितो। ओघ. १८७। एवंभतशब्दरहितम्। विनष्टचारित्र-धर्मः। उत्त० ३४५। अशीलाः-दुःशीलाः। । प्रश्न० ११२। मुनि दीपरत्नसागरजी रचित [109] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy