________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
असमीक्ष्य-अनालोच्य। उत्त० ३४७)
असासयं- अशाश्वतम्, प्रतिक्षणं विशरारुत्वम्असमोहएणं-अनुपयुक्तेनात्मना। भग० २८९।
अनित्यम्। प्रश्न. ९६ असमोहयावि-दण्डादुपरता असमुद्घाता वा। भग० ७६४। | असाहया-असाधुता, द्रोहस्वभावता। उत्त० ११४। असम्मोहे- असम्मोहः, देवादिकृतमायाजनितस्य सूक्ष्म- | असाहू- असाधुः, अपगतभावसाधुत्वः। उत्त० ५८ पदार्थविषयस्य च सम्मोहस्यमूढतायानिषेधात्। स्था० असि-असिः, खड्ग। जीवा. ११७ भग०१८२ प्रज्ञा. ९७। १९
तलवारः। आव० ५८८,४८७, ३६०| खङ्गाभ्यासम्। असरण-अशरणः, शरणरहितः, अर्थप्रापकाभावात्। प्रश्न. ९७। खङ्गः-करवालः। भग० १९१। शस्त्रविशेषः। प्रश्न. ११।अर्थकारकविरहितः। प्रश्न. १९। गृहं नात्र आव० ३६० शरणमस्ती-त्यशरणः संयमः। आचा० ३०३।
असिअं-असितम्, कृष्णमशुभं च संसारानुबन्धित्वात्। शरणमनालम्बमानोऽदीन-मनस्कः। आचा० ३०६) आव०४३९। असहीण-असत्। बृह. १८७ अ। अस्वाधीनः, परायत्तः। | असिअएणं-दात्रेण। भग० ६५० आचा०१५२
असिए- असितः-अबद्धः-तैः सार्धं संगमर्वत् भिक्षुः। असहु- सुकुमारो राजपुत्रादिप्रव्रजितः। स्था० १३८॥ आचा० ४३०। अशक्तिष्टः। निशी० ३६० अ। असहिष्णुः। ओघ० १४३१ | असिकच्छप-अस्थिकच्छपः, कच्छपविशेषः। सम० असमर्थः-राजपुत्रादिः। ओघ० १३८५
१३५ असहू-असमर्थः-क्षुत्पीडितः। ओघ० ४४।
असिक्खग-अशिक्षकः, चिरप्रव्रजितः। दशवै. ३९। राजादिदीक्षितः। बृह० २२४ अ। रायाजुवराया सेट्ठि असिखेडगं-असिखेटकम्, असिनासहफलकम्। प्रश्न अमच्चपुरोहिया य एते असहू। निशी० १०१ अ।
२१॥ भिक्षावेलां प्रतिपाल-यितुमशक्तः। ओघ० ८६। असिचम्मपायं-असिचर्मपात्रम्-स्फुरकः, अथवा असिः
असहिष्णुः । आव० ८५८ असमर्थः। ओघ. १९५१ खड्गश्चर्मपात्रं च - स्फुरकः, खड्गकोशको वा। भग० असांव्यवहारिक-छेकः। आव० ५२७।
१९११ असाए-असातः, असातोदयकलितः। जीवा० १३० असिचम्मपायहत्थकिच्चगए-असिचर्मपात्रहस्तकृत्वा असाडभूई-आषाढभूतिः, मायापिण्डोदाहरणे
कृतः, असिचर्मपात्रं हस्ते यस्य स तथा कृत्यंधर्मरूचिशिष्यः। पिण्ड. १३७५
सङ्घादिप्रयोजनं गतः-आश्रितः कृत्यगतस्ततः असाढए-तृणविशेषः। प्रज्ञा० ३३।
कर्मधारयः, अथवाऽसिच-र्मपात्रं कृत्वा हस्ते कृतं असाढा- अषाढा, पूर्वोत्तराषाढानक्षत्रविशेषः। आव १२०। । यैनासौ असिचर्मपात्रहस्तकृत्वाकृतः, प्राकृत्वाच्चैवं असाधू- असाधवः, असंयताः। स्था० ३९९।
समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्यां-हस्तकरणं असामन्नं-असामान्यम्, अनाचीर्णपूर्वम्। सूर्य० २३८५ गतः-प्राप्तो यः स तथा। भग. १९१| आसारजरढा-अकालवृद्धा। ओघ० २१८
असिहो-अशिष्टः, अप्रतिपादितः। प्रश्न. १११ अशिष्टः। असारणा-अवगेषणा। बृह. १५६अ।
आव० २१८ असारवणा-अगवेसणा। निशी. १३६ अ।
असिणाइ-अन्ये श्रमणादयो येऽम्मग्रपिण्डमशितवन्तः। असारहिए- असारथिकः सारथिरहितः। भग. ३२२१ आचा० ३३७। असारिए-असागारिके| निशी. ३१ आ।
असिणाणए-अस्नानतया। आचा० ३६४| असावज्जं-असावद्यम्, आयतनस्य प्रथमः पर्यायः। | असिता- गृहवासविमुक्ता। आचा० २२२॥ ओघ. २२२॥
असिद्ध-न सिद्धः, हेतुदोषविशेषः। स्था० ४९३। संसारी। असासए-अशाश्वतम्, प्रतिक्षणमावीचीमरणेन मरणम्। | जीवा० ४३६। आचा०६६। क्षणनश्वरत्वम्। भग०४६९।
असिपंजरं- असिपञ्जरम्, शक्तिपञ्जरम्। प्रश्न०११५
मुनि दीपरत्नसागरजी रचित
[108]
"आगम-सागर-कोषः" [१]