________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१६४१
संयमस्य। आचा० १५६||
असब्भूय-असद्भुतम् , अनृतम्, आव० १८८५ असद्- अविद्यमानम्। उत्त० ३४७)
असभ्यम्-अश्लीलम्। आव०८३४। खरपरुषादि। उत्त. असद्दहंतो-अश्रद्धानः, अश्रद्दधानः। आव०१८१|
३४७ असद्दहणं-अश्रद्धानम्। आव० ५७३।
असमंजसं-अननुकुलम्। उत्त० २२६। असद्भुतै - साधोः कर्तृमयुक्तैः। आचा० २४२।
असमओ-असमयः, असम्यगाचारः, असनिरूपेण-ईतिरूपो हि पतङ्गादेरापात इति। दशवै. दवितीयाधर्मदवारस्य पञ्चविंशतितमं नाम। प्रश्न
२६। असनो-अशनः, बीयकः। आचा०४११॥
असमणपाउग्गो-अश्रमणप्रायोग्यः। आव०७७८। असन्निआउए-असंज्यायुः, असज्ञी सन् परभवयोग्यं असमणुन्न-असमनुज्ञः, आचारागेऽष्टभाध्ययनस्य बद्धमायुः। भग० ५११
प्रथमोद्दे-शकः। आचा० २६०| असमनोज्ञाः, असन्निभूए- असञीमूतिः असजिम्य उत्पन्नः। प्रज्ञा० असाम्भोगिकाः। ओघ० ५४१ ५५८
असमर्था-अतिभारेण न शक्नुवन्ति फलानि धारयितुम्। असन्निभूया- असज्ञीभूता, असज्ञिनां या जीयते सा। आचा० ३९१। प्रज्ञा० ३३९।
असमाणो-असमानः, न विद्यते समानोऽस्य असन्नी-असज्ञी, मिथ्यादृष्टिरमनस्को वा। प्रज्ञा. गृहिष्वाश्रया-मूर्छितत्वेनान्ययतीर्थिकेषु
३३९। यथोक्तमनोविज्ञानविकलः। प्रज्ञा० ५३३, ४०७) वाऽनियतविहारादिनेति, असदृशः समानो वा साहकारो असबलायारे-अशबलो यस्य सितासितवर्णोपेतबलीवर्द न तथेति। उत्त० १०७ इव कर्बुर आचारो-विनयशिक्षाभाषागोचरादिकः। व्यव० | असमारभमाणस्य-असमारभमाणस्य, २३५ ।
सङ्घट्टादीनामविषयी-कुर्वतः। स्था० ३२४। असबलो-अशबलः, एकान्तशुद्धः। उत्त० २५७।
असमासदोसो-असमासदोषः, समासव्यत्ययः, असब्भं- असभ्यम्, अनुचितं जकारमकारादि। आव. सूत्रदोषवि-शेषः। आव० ३७४। ५८८
असमाहडा-असमाहृता, अनङ्गीकृता। सूत्र० ३१४| असब्भावं-असद्भावम्, अविदयमानाः सन्तः
असमाहडाए-अशुद्धया लेश्यया-उद् परमार्थसन्तो भाव-जीवादयोऽभिधेयभूता यस्मिन् गमादिदोषदुष्टमिदतित्येवं चित्तविप्लत्या। आचा. तत्। उत्त० १५१
३३२ असब्भावगिहंतरं- गृहस्य पार्श्वतः पुरोहडेऽङ्गणे मध्ये | असमाहि-असमाधिः, अस्वास्थ्यनिबन्धना वा। बृह. २३ आ।
कायादिचेष्टा। आव०४९९। समाधिः-समाधानंअसब्भावठवणा-एक एवाक्षः पिण्डकल्पनया बुद्ध्या ज्ञानादिषु चित्तैकाग्य, न समाधिः। उत्त०६१४| कल्प्यते तत्। ओघ० १२९। असद्भावस्थापना, चित्तोद्वेगरूपम्। उत्त० ५५१। असद्धावकल्पना। जीवा. १२२१
असमाहिकरो-असमाधिकरः, अस्वास्थ्यनिबद्धनकरः। असब्भावपट्ठवणा-असद्धावप्रस्थापना। आव० १५१| आव० ४९९। असब्भावभावणा-असद्भावभावना। उत्त. १६५, २२३ | असमाहिठाणा-असमाधिस्थानानि, न असब्भावुब्भावणा-असद्भावोद्भावना। उत्त. १५७ आव. चित्तस्वास्थ्यस्या-श्रयाः। प्रश्न. १४४। सम० ३७) ३१४१
असमिक्खियप्पलावी-बुद्धीए अणूहियं पुव्वावरं असब्भावो-असद्भावः। आव० ३२०
इहपरलो-यगणद्दोसं वा जो सहसा भणइ। निशी० ८० असब्भूए-असद्भतम् , अभूतोद्भावनरूपमशोभनरूपं वा। आ। असमीक्षितप्रलापी, अपर्यालोचितानर्थकवादी। भग. २३२
प्रश्न.३६
मुनि दीपरत्नसागरजी रचित
[107]
“आगम-सागर-कोषः" [१]