________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
निगोदावस्थामुपगता एवावतिष्ठन्ते ते
| असगडपिया-अशकटपिता, अशकटायाः पिता। उत्त० व्यवहारपथातीतत्वात्। प्रज्ञा० ३८०
१३०| नामविशेषः। व्यव० १८ । निशी. १५ असंविग्गा-पासत्थोसण्णो कसीलो संसत्तो अहछंदो। असगडा- अशकटा। उत्त. १२९, १३०| एतन्नाम्नी निशी० ३३ ।
आभीरपुत्री। दशवै० १०५ असंविभागी-संविभजति-गुरुग्लानबालादिभ्य
असगडाताए-अशकटापिता। व्यव० १८ अ। उचितमश-नादि यच्छतीत्येवंशीलः संविभागी, न तथा | असच्चसंघत्तणं-असत्यसन्धत्वम्, असत्यं-अलीकं य आत्मपो-षकत्वेनैव सः। उत्त०४३४।
सन्द-धाति अच्छिन्नं करोतीति, तद्भावः। आचार्यग्लानादीनामेषणा-गुणविशुद्धिलब्धं सन्न दवितीयाधर्मदवारस्य षड्विंशतितमं नाम। प्रश्न. २६ विभजतेऽसौ। प्रश्न. १२५
असच्चो-असत्यः, सद्भ्योऽहितः। प्रश्न० ३० असंवुडबउसो- असंवृतबकुशः, यो मूलगुणादिष्वसंवृतः असज्झं(ब्भ)- ग्राम्यवचनं, कर्कशं, कटकं, निष्ठ, सन् करोति, बकुशस्य चतुर्थो भेदः। उत्त० २५६। भग० जकारा-दिकं वा। निशी. ८० आ। ८९० प्रकटकारी। स्था० ३३७।
असज्झाइयं-अस्वाध्यायिकम, अशोभन आध्याय एव, असंवुडे- असंवृतः, प्रमत्तः । भग० ३१५१
रूधिरादिकारणे कार्योपचारात्। आव०७३१| असंशुद्धम्-सङ्कीर्णम्। आव० ७६०
असढ- शठभावरहितः। ओघ० २२० असंसट्ठा-दायगो असंसद्धेहिं हत्थमत्तेहिं दोतित्ति। असढकारणो- ‘सढ' च्छादने, जो अप्पाणं मायाए ठातिनिशी. १२। असंसृष्टा-अक्खरडिय। स्था० ३८६| असढो होऊणं करणं करीत। निशी. १४९ अ। असंसारसमावण्णा- असंसारसमापन्नाः, मुक्ताः। प्रज्ञा. असढत्तण-अशठत्वम्। आव०५२। १८१
असण-अशनम्, घृतपूर्णादि। आव०८११। असंसारो- असंसारः, संसारप्रतिपक्षभूतो मोक्षः। जीवा. मण्डकौदनादि, आशु-शीघ्रं क्षुधां-बुभुक्षां शमयतीति। न संसारोऽसंसारः, मोक्षः। प्रज्ञा० १८
आव० ८५०। बीजकः। आव० १८६। अश्यत इत्यशनम्, असंहनन-असंघयण, आदिमानां त्रयाणां संहननानाम- ओदनादि। दशवै. १४९। अश्यते-भज्यत इति न्यतमेनापि संहननेन विकलः। व्यव० ११४ । अशेषाहाराभिधानम्। उत्त०६०० अस-अशनरूपाणि। व्यव० १२९ आ।
असणवण-अशनवनम्, बीजवनम्। आव० १८६) असई-असकृद्, अनेकधा। उत्त० ३१३॥
वनविशेषः। भग० ३६| असइ-अशतिः, अवङ्मुखहस्ततलरुपा मुष्टिः जम्बू असणि-अशनिः, वज्रम्। दशवै.१६४। आकाशे २४४१
पतन्नग्निमयः कणः। जीवा. २९। प्रज्ञा. २९। असई-असती। ओघ० १४६। संस्तरणाभावे। बृह. १९३ वइरोयणिंदस्य अग्गम-हिसी। भग० ५०४१ स्था० २०४। आ।
असणिमेहा- अशनिमेघाः, करकादिनिपातवन्तः, असईपोसणया- असतीपोषणता, असतीः पोषयति। पर्वतादि-दारणसमर्थजलत्वेन वज्रमेघाः। जम्बू. १६८। आव०८२९।
करका-दिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा असक्कओ-असंस्कृतः, न विद्यते संस्कृतं-संस्कारो वज्रमेघाः। भग० ३०६। यस्य सः। असत्कृतः-अविद्यमानसत्कारः। प्रश्न. ४१। | असणे- अशनं, वृक्षविशेषः। प्रज्ञा० ३१| बीयकः। उत्त. असक्कयमसक्कय-असंस्कृतासक्कृतः,
६५३ अविद्यमानसं-स्कारसत्कारः। न विद्यते संस्कृतं- असण्णातय-असज्ञातीय। आ०८४६। संस्कारो यस्य सोऽसं-स्कृतः, असत्कृतः
असतिं-असकृत्, अनेकवारम्। जीवा० १२८१ अविद्यमानसत्कारः। प्रश्न०४१।
असत्थ-अशस्त्रम्, सप्तदशभेदः संयमः। आचा०५३। असगडतातो- ज्ञानासहनः। (मरण०)
असत्थस्स-अशस्त्रस्य, निरवद्यानुष्ठानरूपस्य
मुनि दीपरत्नसागरजी रचित
[106]
“आगम-सागर-कोषः" [१]