SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ४६) वा वस्तु चक्रमहादि, तेन निर्वृत्ता क्रिया। आव०६१११ | अहिमर-अभिमरः, अभिमुखमाकार्य मारयति मियते सम०१० वेति। ओघ० १८अभिमुखं परं मारयति यः सः। प्रश्न अहिगरणी-अधिकरणी, यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति। भग० २५११ अहिमरका-घातकाः। बृह. ८२आ। अहिगरणे-अधिकरणसिद्धान्तः। बृह. ३१ आ। अहिमार-अधिभारः, वृक्षविशेषः। उत्त.१४३। अहिगारनिउत्तो-अधिकारनियुक्तः। आव०७६८1 अहिमासयम्मि-अधिकमासे। आव० ५५७। अहिगारो- अधिकारः, प्रयोजनं, प्रस्तावः। आव. २७६। अहियं-अधिकं, अहितं वा अधिकं, अपथ्यं वा। भग. ओघतः प्रपञ्चप्रस्तावरूपः। दशवै०२७८। आ-अध्ययन- ३०६। अर्गलम्। उत्त०६२३। अर्गलं, शीघ्रतरम्। उत्त. परिसमाप्तेर्योऽनुवर्तते स। दशवै०१३। नियोगः। प्रश्न. ७ अति-शयेन। जीवा० २२९। जीवा ३५५ अहितम, ६६। प्रयोजनम्। दशवै० १३५व्यव० ४ अ। अश्रेयः। आचा० ३८१ अहिगरिणता-अधिकरणिकी-खड्गादिनिर्वतनी। स्था० | अहियपिच्छणिज्जं-अधिकप्रेक्षणीयम्। आचा०४२३ ३१७ अहियाते-अहिताय, अपथ्याय। स्था० १४९। अपायाय। अहिछत्ता-अहिच्छत्रा-नगरीविशेषः। उत्त० ३७९| स्था० २९२। अपथ्याय। स्था० ३५८१ पार्श्वना-थस्य धरणेन्द्रमहिमास्थानम्। आचा०४१८ । अहियासएज्जा-अधिसहेत, वर्तयेत्, पालयेत्। सूत्र. जङ्गलेषु जन-पदेष्वार्यक्षेत्रम्। प्रज्ञा० ५५ १६४ सङ्गपरिहरणविषये पुरी। आव० ७२३॥ अहियासणा-अभिसहना, उपसर्गसहनम्। आव० ६६०| अहिजजिय-अभियज्ज, वशीकत्य, आश्लिष्य वा। भगः | अतिसहना। आव०७९९। १३२ अहियासेत्तए-अध्यासितम्। दशवै० ९३। अहिज्ज-अधित्य। उत्त० ३६२१ अहियासेमि-अध्यासयामि-वेदनायामवस्थानं करोमि। अहिज्जिउं- अध्येतुम्, पठितुम्, श्रोतुम्, भावयितुम्। स्था० २४७ दशवै०१३८ अहियोगो-अभियोगः, बलात्कारः। बृह. २७ अ। अहिट्ठए- अधिष्ठाता, तपःप्रभृतीनां कर्ता। दशवै० २३८५ अहिरिया-अधिराजा, मौलः पृथिवीपतिः। बृह. ४ अ। अधितिष्ठति यथावत् करोति। दशवै० २५६) अहिरिक्कं-उत्रासनम्। व्यव० १४९ अ। अहिट्ठग-अधिष्ठाता, कर्ता। दशवै. २०६। | अहिरीमाणा- अहीमनसः-अलज्जाकारिणः। आचा० अहिट्ठाणं- अधिष्ठानम्, अपानप्रदेशः। आव० ४१९। २४११ अहिट्ठाणजुद्ध- अधिष्ठानयुद्धम्। आव० ९८४ अहिर्बुध्न-उत्तरभाद्रपदादेवता। जम्बू. ४९९। अहिहित्तए-अधिष्ठात्म-परिभोक्तम्। बृह. २१८ | | अहिलाणं-मुखसंयमनम्। भग० ४८०, जम्बू० २६५। औप० अहिहित्ता-अधिष्ठाय, आरोहणं कृत्वा। दशवै०६१ ७१। मुखसंयमनविशेषः। जम्बू० २३५) अहिठाणि-अधिष्ठाने, अपानप्रदेशे। ओघ०६९। अहिलिंति-समागच्छन्ति। बृह. १०८ अ। अहित-अनुचितविधायी। बृह. २१४। अपथ्यम्। अहिलोडिया- गोपालिकाख्यो हिंसकजीवः। बृह. १९० उत्त० २७६| अहिल्लियाए- अहिन्निका, मैथने दृष्टान्तः। प्रश्न० ८९। अहितुंडए-आहितुण्डिकः, गारुडिकः। दशवै० ३७। अहिवई-अधिपतिः-आचार्यः। ओघ०७४। अहिनंदइ-अभिनन्दति, बह मन्यते। आव० ४९०। अहिवास-अधिवासः-अवस्थानः। भग० ४७० अहिन्नायदंसणे-अभिज्ञातदर्शने-सम्यक्त्वभावनया अहिवासिऊण-अधिवास्य। आव० ३६१। भावितः। आचा०३०४१ अहिसंका-अभिशङ्का, तथ्यनिर्णयः। सूत्र० ३९३। अहिमडे-अहिमृतः, मृताहिदेहः। जीवा. १०६) अहिसक्कणं-उस्सूरे आगच्छति। निशी. १४२आ। अहिमन्त्र-मन्त्रसाधनोपायशास्त्राणि। सम० ४९। अभिष्वष्कणं-तस्यैव विवक्षितकालस्य संवर्द्धनं, परतः मुनि दीपरत्नसागरजी रचित [115] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy