________________
-
काकड़ा
अंकोलः
,
"
निधाय विश्वेशपदाम्बुज्हांदि विधायविन्ध्येश्वरिपादपंकजम् । बिलिख्य विश्वेश्वर वैद्यशास्त्रिणा प्रकाशते वैद्यक शब्द कोषकः। समस्तशास्त्राम्बुधिबीचिसचिताननेकशस्संस्कृतशब्द मौक्तिकान् । विचीयमानेन मयामकाशितो हितायतेषां खलु रोगहारिणाम् ।।
| অলসূর্ণা अंकोटः पु० अंकोल, ढेरा
सिंगी
| अजाजी , सफेदजीरा अक्षः , वहेरा
कालाजीरा अक्षीरं नपु० समद्रशोष अटरूषकः
पु. अरूसा अक्षीव: पु० सहिजनां
अतितपस्वनी सी० गोरखमुन्डी अंगारकः घमरा, कलि
निगुन्डी हारी, पलास पुष्प | अतिबला । ,, ककहिया अंगारवल्लो स्त्री० भारगी अतिरुहा ,, मांसरोहिणी अग्निकः पु० भिलावा
कपिकच्छू अग्निमुखी स्त्री० , | अतिलम्बी अग्निमंथ पु. इरणी अतिविषा अग्निसंस्पर्शा स्त्री० पर्पटी, सु- अदएडवः पु. सफेदएरड
गंधद्रव्य उत्तरदेशे अधःशल्यः ,, चिरचिरा अग्निशिखा कलिहारी
,,चित्रक अगुर न० अगर
(चीता) अंजनकेशी स्त्री० नीलका,
,, तुम्बुरु नाड़ीशाक
(तेजबलके बोज) अजमोदा अजमोदिका " " अनन्ता स्त्री० धमासा अजरा स्त्री० कपिकच्छू
(यवासा) (दोंदिया) अपराजिता ,, अपराजिता अजश्रंगका , मेदासिंगी
(विष्णुकांता
,, सोंफ ,, अतीस
अनलः
अन्धकः
स्त्री अजमोद अनार्यकः
"अगर