________________
१२०६
।।
व्यवहारकाण्डम् ।।
विद्याप्राप्तलक्षण विरोधात्तस्य चाविभाज्यमात्रोपलक्षण- | स्वरूपतो विभाज्यम् । कूपादिः समश्चेत् स्वरूपेण त्वात् अन्यथैकस्मिन् व्यासवाक्ये समभिव्याहारानुप-विभाज्यो विषमस्तु पर्यायेण जलोद्धारणादिनोपभोक्तव्यः। पत्तेः। स्वस्मात् पितृद्रव्यापरिपुष्टेनार्जितस्यैवाविभाज्यत्वं स्त्रियोऽपि समाश्चेद्विभाज्याः, विषमाः पर्यायेण कर्म युक्तम् । पितृद्रव्यं च साधारणधनमात्रोपलक्षणं, तेन कारयितव्याः । अवरुद्धास्तु समा अपि न विभाज्याः । भ्रातृणामपि तथाविधेनार्जितस्यैवाविभाज्यत्वमित्यलम् । 'स्त्रीषु च संयुक्तास्विति गौतमस्मरणात् । संयुक्तानां
पितृविभागशेषमाह - पैतृकमिति । यत्पैतृकं विभागनिषेधाद्विवाहितानामर्थसिद्ध एवासौ। इष्टापूर्ते पितृधनसंबन्धि धनं नष्टं प्रयुक्तं वा पित्रा चासामर्थ्य- अविभक्तदशायां येन कृते तस्यैव नान्येन तन्मूल्यं नानुद्धतं पुत्रः स्वसामर्थ्यात् उद्धरेत् । यच्च स्वयं पाव (दाप) नीयम् । यथाह लौगाक्षिः- 'क्षेमं पूर्त विद्याशौर्यादिनार्जितं तदकामः स्वपुत्रैः सह न विभ- योगमिष्टमित्याहस्तत्वदर्शिनः । अविभाज्ये च ते प्रोक्ते जेत् । अकाम इति वचनात् कामनया तु दद्यादेव । शयनासनमेव च ॥ राजादयस्तस्य रूपेणाविभाज्याः । अत एवोक्तं 'तस्य स्वेच्छा स्वयमुपार्जितेऽथे' इति । एवं किं तु तदुत्पन्नो लाभ एव विभाज्यः सोऽपि भ्रातृविभागेष्वविभाज्यमुक्तम् ।
वै. विषमश्चेत् 'योगक्षेमवतो लाभः समत्वेन विभज्यते' ___ अविभाज्यद्रव्यविशेषाः ।
इति बृहस्पतिस्मरणात् । प्रचारोऽपि सति संभवेऽन्य वस्त्रं पत्रमलङ्कारः कृतान्नमुदकं स्त्रियः ।
एव कार्यो, न तु स एव भित्यादिना छेत्तव्यः किं तु योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥
सर्वैस्तूपभोग्यः। पुस्तकमपि समं विभाज्यम् । विषम इदानीं सर्वविभागेष्वविभाज्यमाह-- वस्त्रमिति । पर्यायेणाध्येतव्यम् । न तु द्वेधा कार्य स्वरूपनाशापत्तेः । वस्त्रं यद्येन परिहितं, पत्रं वाहनं यद्येनारूढं ऋणादिपत्रं वा, अलङ्कारः कुण्डलमुद्रिकादियों येन धृतः,
स्यलङ्कारोऽविभाज्य: कृतान्नं मोदकापूपादि, उदकं तदाधारः कूपादिः, स्त्रियो
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । दास्योऽवरुद्धाश्च, योगक्षेमं इष्टापूर्ते राजादयो वा, प्रचारो
| न तं भजेरम् दायादा भजमानाः पतन्ति ते ।। गृहप्रवेशादिमार्गः, पुस्तकं प्रसिद्ध एतत्सर्वमविभाज्यम् ।
| गृहपतिना स्वपत्न्यै स्नुषाभ्यो वा विवाहकाले योऽल. चकारात् धर्मार्थ उद्धतं च धनं 'धनं पत्रनिविष्टं तु
कारो दत्तः ताभिर्धतः परिहितो भवेन्न तथैव स्थापितः धर्मार्थं यन्निरूपितम् । उदकं चैव दाराश्च निबन्धो
तं विभागकाले दायादाः पुत्रभ्रात्रादयो जीवति पत्यौ यः क्रमागतः ॥' इति कात्यायनीयात् । पत्रनिविष्टं
न भजेरन् किंतु यस्याः सोऽलङ्कारः तत्पतिभाग एव तं धर्मार्थत्वेन लिखितम् । अयमभिसंधिः । वस्त्रं समान
दद्युः । यथा सैव तं परिदध्यात् । न तु पत्यौ जीवति जातीयं सर्वेषां चेद्यथावस्थमेव स्थाप्यान्यतरनिबन्धेन विपरिवर्तनीयम् । विषमधृतं बहुमूल्यादिकल्पन या
यो धृतः स मृतेऽप्यविभाज्य इत्यदृष्टार्थतापत्तेः । एतेन विभाज्यम् । एवं वाहनालङ्कारावपि द्रष्टव्यौ। ऋणा
सर्वथाऽसावविभाज्य इत्यपि निरस्तम् । अथालङ्कारं दिपत्रं तु समं चेत् द्रव्यसाम्येन विभाज्यम् ।
सौन्दर्यलोभेन भजन्ते तदा पतिता भवन्ति । जीवतीति विषमं तु द्रव्यद्वारैव विभाज्यं न स्वरूपतः कार्याक्षम.
विशेषणात् मृते तस्मिन्नन्येनापि ग्रहणे न दोषः । त्वात् । कृतान्नं तु यावदुपयोगं भोक्तव्यमेव न सममपि
(१) विस्मृ.१८१४४ उत्तरार्धे (योगक्षेमं प्रचारश्च न (१) विस्मृ.१७।२२; विर.५०९ मनुविष्ण; स्मृसा. विभाज्यं च पुस्तकम् );. दा.१२६ कारः (कार) मनुविष्णः ६२ मनुविष्ण; विचि.२१७ स्त्रीभिर (कश्चिद) मनुविष्ण; विर.५०४ दावत, मनुविष्णु; व्यनि.पत्र (छत्र) कारः (कार विता.४४६ न्ति ते (न्त्यधः) मनुविष्ण; विच.१०८ विचि. मनुविष्ण; विच.८९ प्रचारं (प्रचारः) मनुविष्णू,
वत् , मनुविष्णू.