________________
व्यवहारकाण्डम्
हे अम्बे हे अम्बिके हे अम्बालिके, न मां नयति अश्वं महानग्न्युलूखलमतिक्रामन्यब्रवीत्।। प्रति प्रापयति कश्चन कश्चिदपि मदगमनेन च । ससस्ति।। यथा तव वनस्पते निरघ्नन्ति तथैवति ॥ सस् स्वप्ने । य अन्यां परिगृह्य शेते। कुत्सितोऽश्वः अश्वकः।।
आपस्तम्बः अकुत्सितोऽपीयॆया कुत्स्यते। कुत्सिता सुभद्रा सुभद्रिका। क्षेत्रपरिग्रहीताइनुत्थाता भाविफलं दाप्यः इयमपि इर्श्यया कुत्स्यते । काम्पीलवासिनीम् । क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः काम्पीलनगरे हि सुभगा सुरूपा विदग्धा विनीताश्च स भावि तदपहार्यः। । स्त्रियो भवन्ति ।
शुउ. वैश्यो वैश्यवृत्तिर्वा परस्य क्षेत्र कृष्यर्थ परिगृह्य ईदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरी यदि उत्थानं कृषिविषयं यत्नं न कुर्यात् , तदभावाच्च वत्सराय विजजरासंवत्सराय पलिक्नीम् । - इदावत्सराय अतीत्वरीमत्यन्तं कुलटां 'पुंश्चली त्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः । कुलटेत्वरी' । इद्वत्सराय अत्यतिष्कद्वरी अतिस्कन्दति राज्ञा क्षेत्रस्वामिने दाप्यः।
उ. स्रवति इत्यतिष्कद्वरी। वत्सराय विजर्जरां शिथिल- | निर्धनक्षेत्रपरिग्रहीताऽनुत्थाता ताडनीयः। पशुपेऽतिदेशः। शरीराम् । संवत्सराय पलिक्नी श्वेतकेशाम् । शुम.. अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् । मागधः पुंश्चली कितवः क्लीबोऽशूद्रा अब्राह्म
तथा पशुपस्य । अवरोधनं चाऽस्य पशूनाम् । णास्ते प्राजापत्याः।
कीनाशः कर्षकः । तस्याऽवशिनः अस्वतन्त्रस्य मागधः पुंश्चली कितवः क्लीबः एते चत्वारोऽपि निर्धनस्य कर्मन्यासे स चेत् कृषिकर्म न्यसेत् विच्छिशूद्रब्राह्मणव्यतिरिक्ताः प्रजापतिदेवताः। शुम. न्द्यात तस्य दण्डेन ताडनं कर्तव्यं स दण्डेन
नास्य धेनुः कल्याणी नानड्वान् सहते धुरम् । ताडयितव्यः। अर्थाभावान्नार्थदण्डः। अपर आह । विजानियंत्र ब्राह्मणो रात्रि वसति पापया ।। अवशी अवश्यः अविधेयः यः क्षेत्र परिगृह्य
श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासो- अवशिनः कीनाशस्य कृषिकर्म न्यसेत् न स्वयं हरुष्णीषं रात्री केशा हरितौ प्रवर्ती कल्मलि- कर्यात, तदा स परिग्राहको दण्डेन ताडयितव्य इति । मणिः। भूतं च भविष्यच्च परिष्कन्दौ मनो विप- यदि वा अवशिन इति बहुव्रीहिः । यस्य कीनाशस्य थम्। मातरिश्वा च पवमानश्च विपथवाही वातः वशी स्वतन्त्रः क्षेत्रवान्नास्ति, स यदि पूर्वकृष्टस्य क्षेत्रस्य सारथी रेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरा- कृषिकर्म न्यसेत् न कुर्यात् , तस्य दण्डताडनं दण्ड वैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद। इति राजपुरुषस्योपदेशः । पशुपो गोपालः तस्यापि उषाः पुंश्चली मन्त्रो मागधो विज्ञानं०। कर्मन्यासे पालनस्याऽकरणे दण्डेन ताडनं दण्डः । अमावास्या च पौर्णमासी च परिष्कन्दौ मनो। ये चाऽस्य पशवो रक्षणाय समर्पितास्तेषां चाऽवरोधनईरा पुंश्चली हसो मागधो विज्ञानं०।
मपहरण कर्तव्यमन्यस्य गोपस्य समर्पणीया इति । उ. अहश्च रात्री च परिष्कन्दौ मनो०।। "विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं० ।
(१) असं.२०११३६।६ अस्मिन्सूक्ते महानग्नी ' पदं श्रुतं च विश्रुतं च परिष्कन्दौ मनो०।
| नववारं पठितमपि अस्माभिर्निदर्शनार्थ एक एव मन्त्रः संगृहीतः । । (१) शुमा.३०।१५; तैब्रा.३।४।११ तीत्वरी (पस्कदरी)
(२) आध.२।२८।१; हिध.२।२०. तिष्कद्वरी (तीत्वरी)... (२) शुमा.३०।२२; शुका.३४।२२ (पुंश्चली कितवः ।
(३) आध.२।२८।२-४; हिध.२।२० ग्यक.१५६ कितवोऽशूद्राब्राह्मणास्ते प्राजापत्याः). (३) असं.५।१७।१८. अवशिनः (उदसतः) (कर्मन्यासे.):१६१-१६२ अवशिनः
(४) असं.१५।२।५-८. (५) असं.१५।२।१३.१४. (उद्वसतः) (कर्मन्यासे०) अवरोधनं (अन्वेक्षण); विर.१५८ (६) असं.१५।२।१९-२०. (७) असं.१५।२।२५-२८. | अवशिनः (उद्वसतः) (कर्मन्यासे०) दण्ड (दण्डेन) पशुपस्य