________________
हेल्यम्
निसृष्टिस्थापना कार्यकरणे वचने तथा। कारसंकीर्तनं परस्परोपकारसंदर्शनम् । अस्मिन्नेवं एष वाचिकलेखः स्यात् भवेन्नैसृष्टिकोऽपि वा॥, कृत इदमावयोर्भवतीत्याशाजननमायतिप्रदर्शनम् । विविधां दैवसंयुक्तां सत्त्वजां चैव मानुषीम्। योऽहं स भवान, अमम द्रव्यं तद्भवता द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥ स्वकृत्येषु प्रयोज्यतां इत्यात्मोपनिधानमिति । दृष्ट्वा लेखं यथातत्वं ततः प्रत्यनुभाष्य च । उपप्रदानमर्थोपकारः1 प्रतिलेखो भवेत्कार्यों यथा राजवचस्तथा ॥ शङ्काजननं निर्भर्त्सनं च भेदः। यत्रेश्वरांश्चाधिकृतांश्च राजा रक्षोपकारौ पथि- वधः परिक्लेशोऽर्थहरणं दण्ड इति । कार्थमाह। सर्वत्रगो नाम भवेत्स मार्गे देशे च अकान्तिाघातः पुनरुक्तमपशब्दः संप्लव सर्वत्र च वेदितव्यः ॥
इति लेखदोषाः ।.... उपायाः सामोपप्रदानभेददण्डाः।
__ तत्र कालपत्रकमचारुविषमविरागाक्षरत्वतत्र साम पञ्चविधं-गुणसंकीर्तनं संबन्धो- मकान्तिः । पूर्वेण पश्चिमस्यानुपपत्तिाघातः । पाख्यानं परस्परोपकारसंदर्शनमायतिप्रदर्शन- उक्तस्याविशेषेण द्वितीयमुच्चारणं पुनरुक्तम् । .., मात्मोपनिधानमिति । तत्राभिजनशरीरकर्म- लिङ्गवचनकालकारकाणामन्यथाप्रयोगोऽपप्रकृतिश्रुतद्रव्यादीनां गुणागुणग्रहणं प्रशंसा स्तुति- शब्दः । अव वर्गकरणं वर्गे चावर्गक्रिया गुणगुणसंकीर्तनम्।
विपर्यासः संप्लव इति । - ज्ञातियौनमौखस्रौवकुलहृदयमित्रसंकीर्तनं | सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च । संबन्धोपाख्यानम् । स्वपक्षपरपक्षयोरन्योन्योप- कौटल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ।।
.