________________
५९८
व्यवहारकाण्डम्
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । अत्युप्रदण्डकल्पः स्यात्स्वभावाहितकारिणः । उत्पथप्रतिपन्नस्य कार्य भवति शासनम ॥ राष्टं कर्णेजपैर्नित्यं हन्यते च स्वभावतः ॥ राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः। अतो नृपः सूचितोऽपि विमृशेत्कार्यमादरात् । दण्ड एव हि धर्माणां शरणं परमं स्मृतम् ।। आत्मनश्च प्रजायाश्च दोषदर्युत्तमो नृपः ।। अहिंसैवासाधुहिंसा पशुवच्छ्रतिचोदनात् । विनियच्छति चात्मानमादौ भृत्यांस्ततः प्रजाः॥ दण्डयस्यादण्डनान्नित्यमदण्डयस्य च दण्डनात्॥
अपराधप्रकाराः । तत्तारतम्येन दण्डविधिः । प्राणहरणअतिदण्डाच्च गुणिभिस्त्यज्यते पातकी भवेत् ।
दण्डस्य सर्वथा निषेधः।
कायिको वाचिको मानसिकः सांसर्गिकस्तथा।। अल्पदानान्महत्पुण्यं दण्डप्रणयनात्फलम् ॥ शास्त्रेषुक्ता मुनिवरैः प्रवृत्त्यर्थ भयाय च।
चतुर्विधोऽपराधः स बुध्यबुद्धिकृतो द्विधा । अश्वमेधादिभिः पुण्यं तत्किं स्यात्स्तोत्रपाठतः ॥
पुनर्द्विधा कारितश्च तथा ज्ञेयोऽनुमोदितः ।।
सकृदसकृदभ्यस्तः स्वभावैः स चतुर्विधः । क्षमया यत्तु पुण्यं स्यात्तत्किं दण्डनिपातनात् । खप्रजादण्डनाच्छ्रेयः कथं राज्ञो भविष्यति ।।
नेत्रवक्त्रविकाराद्यैर्भावैर्मानसिकं तथा ॥ तद्दण्डाज्जायतेऽकीर्तिर्धनपुण्यविनाशनम् ।
क्रियया कायिकं वीक्ष्य वाचिकं क्रूरशब्दतः ।
सांसर्गिक साहचर्यैत्विा नृपस्य धर्मपूर्णत्वाद्दण्डः कृतयगे न हि ।।
गौरवलाघवम् ।। त्रेतायुगे पूर्णदण्डः पादार्धमाप्रजायतः ।
उत्पन्नोत्पत्स्यमानानां कार्याणां दण्डमावहेत् ।। द्वापरे चार्धधर्मत्वात्तिपाद्दण्डो विधीयते ॥
'नीचकर्मकरं कुर्याद्वन्धयित्वा तु पापिनम् ।
मासमात्रं त्रिमासंवा षण्मासं वाऽपि वत्सरम् ।। प्रजा निस्वा राजदौष्टयाद्दण्डार्ध तु कलौ युगे। युगप्रवर्तको राजा धर्माधर्मप्रशिक्षणात् ॥
यावज्जीवन्तु वा कश्चिन्न कश्चिद्वधमर्हति । युगानां न प्रजानां न दोषः किं तु नृपस्य हि ।
न निहन्याच्च भूतानि त्विति जागर्ति वै श्रुतिः ॥ प्रसन्नो येन नृपतिस्तदाचरति वै जनः ।।
तस्मात्सर्वप्रयत्नेन वधंदण्डं त्यजेन्नृपः । लोभाद्भयाच्च किं तेन शिक्षितं नाचरेत्कथम् ।
अवरोधाद्वन्धनेन ताडनेन च कर्षयेत् ।। सुपुण्यो यत्र नृपतिर्धर्मिष्ठास्तत्र हि प्रजाः ॥
लोभान्न कर्षयेद्राजा धनदण्डेन वै प्रजाम् । महापापी यत्र राजा तत्राधर्मपरो जनः ।
नासहायास्तु पित्राद्या दण्डयाः स्युरपराधिनः ।।
क्षमाशीलस्य वै राज्ञो दण्डग्रहणमीदृशम् । न कालवर्षी पर्जन्यस्तत्र भून महाफला ।। जायते राष्ट्रह्रासश्च शत्रुवृद्धिर्धनक्षयः ।
नापराधं तु क्षमते प्रचण्डो धनहारकः ।। सुराप्यपि वरो राजा न स्त्रैणो नातिकोपवान् ॥
नृपो यदा तदा लोकः क्षुभ्यते भिद्यते परैः । लोकान् चण्डस्तापयति स्त्रैणो वर्णान् विलुम्पति ।
। अतः सुभागदण्डी स्यात्क्षमावान रंजको नृपः ॥
- संग्रहः मद्यप्येकश्च भ्रष्टः स्याद्बुध्या च व्यवहारतः ।।
दण्डप्रकरणव्यवस्था कामक्रोधौ मद्यतमौ सर्वमद्याधिको यतः। धनप्राणहरो राजा प्रजायाश्चातिलोभतः ।।
बाधाऽपकर्षसाम्यानामुत्कर्षपरिनिष्ठयोः । तस्मादेतत्त्रयं त्यक्त्वा दण्डधारी भवेन्नपः। भदन दण्डभेदानां व्यवस्था पञ्चलक्षणा ।। अन्तर्मूदुर्बहिः क्रूरो भूत्वा स्वां दण्डयेत्प्रजाम् ॥ (१) शुनी.४।८७-९२. (२) दवि.३८.