SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-जलविधिः तानाभिमस्या रागद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रविशेत् । तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषो - . Sपरः शरक्षेपं कुर्यात् । तं चापरः पुरुषो जवेन शरमानयेत् । तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः । अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने ॥ • त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेवाम्भो विजानीषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ शङ्खः शङ्खलिखितौ च नाभिप्रमाणोदकस्थो यज्ञियवृक्षोद्भवां धर्मस्थूणा - मवष्टभ्य प्राङ्मुखस्तिष्ठेत् । सदसच्च त्वमेव वरुण, उभयोः प्रतिष्ठितः, त्वयि सत्यं त्विदं देव, वरुण, त्वमेव तद् ब्रूहि वरेण्य तदादिशस्व । याज्ञवल्क्यः सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । (तस्य नाभिमात्रजले मग्नस्यारागद्वेषिणः पुरुषस्यान्यस्योरू गृहीत्वा अभिमन्त्रिताम्भः प्रविशेत् ); व्यसौ.८३ (ऽम्भसि० ) तत्रानाभि (नाभिमात्रे जले तस्य) ( अन्यस्य ० ); व्यप्र. २०५ वर्जितेऽ (विवर्जिता) (तत्रा... शेत्० ). (१) विस्मृ.१२।४; व्यक. ९१; दित.६०० तव् (ततः) क्षेप (मोक्षं). (२) विस्मृ. १२/५ (३) विस्मृ. १२/६. (४) विस्मृ. १२।७ नवाः (नुषाः); व्यक. ९१; पमा. १८४ मम्भ : ( मन्तः); स्मृसा. १२७ मनुः ; व्यचि . ८२ ( = ); . स्मृचि. ५५ नृप्र. १५; व्यसौ.८४ ( = ); व्यप्र. २०५; विता. २४८- २४९; समु. ६२. (५) विस्मृ. १२।८३ व्यक. ९१-९२१ स्मृसा. १२७ त्वयि मज्जति ( शुद्धिमिच्छति ); ( = ); स्मृचि.५५ र्हसि (र्हति); नृप्र. १५; व्यप्र. २०६३ विता. २४९; संमुं. ६२. पमा. १८४; व्यचि.८२ व्यसौ. ८४; (६) सवि.२०२. (७) व्यक. ९२; व्यप्र. २०६; विता. २४९ ष्ठितः + (त्वम् ) त्विदं (इद) रुण त्व (रुणस्त्व) दिशस्व ( यशस्य ). ( ८ ) यास्मृ. २।१०८; अपु. २५५।४३-४४ त्वं (स्व) शाप्य (शस्त ); विश्व. २।११२ त्वं (स्व); मिता; अप त्वं ४९९ नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ (१) प्रागुक्तनियमवानेव नृपब्राह्मणाधिष्ठितमुदकं गत्वा ततः - 'सत्येन माऽभिरक्षस्व वरुणे' त्येवमन्ते नोदकमभिमन्त्रय नाभिप्रमाणोदकस्थस्यातिदृढस्य बलिनः पुरुषस्योरू हस्ताभ्यां गृहीत्वोदकं प्रविशेत् । पुनर्जलग्रहणमादरार्थम् । विश्व. २।११२ (२) हे वरुण, सत्येन मामभिरक्ष त्वमित्यनेन मन्त्रेण कमुदकमभिशाप्याभिमन्त्र्य नाभिदन्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच्च वरुणपूजायां सत्याम् । 'गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥ इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्व कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ इति प्राड्विवाकेनोदकाभि मन्त्रणे कृते शोध्यः 'सत्येन माभिरक्ष त्वं वरुणेत्युदकं प्रार्थयते । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राङ्मुखस्तिष्ठेत्। ‘उदके प्राङ्मुख*मिता. स्तिद्धर्मस्थूणां प्रगृह्य च' इति स्मरणात् । (३) अभिशाप्य शपथं कारयित्वा कं जलं विशेत् । दित. ६०१ (४) हे वरुण, सत्येन त्वं मा मामभिरक्ष इति कं अभिप्राय अभिमन्त्र्य । क्वचित्तथैव पाठः । ÷वीमि. समकालमिषु मुक्तमानीयान्यो जवी नरः । * अप, ब्यप्र. मितागतम् । ÷ शेषं मितागतम् । (स्व) शाप्य (शास्य); व्यक. ९१ त्वं (स्व) ; पमा. १८५३ स्मृसा. १२७ त्वं (स्व) त्वोरू (त्वोरुं); व्यचि. ८२ (=) त्वरू (त्व) विशे (क्षिपे); दित. ६०० ६०१ त्वं (स्व) दनो (मात्रो); सवि . २०१; मच. ८।११६३ व्यसौ. ८४ वरु...म् (अभिशाप्योदकं ततः) उत्तराधे ( नाभिदनोदकस्थोरू गृहीत्वा प्रविशेज्जलम् ) नारदः; वीमि शाप्य (गाय) त्वोरू (त्वोरुं); व्यप्र. २०६; उ.६४ ( = ); व्यम. ३३ व्यासः ; विता. २४९ प्रथमपादः; राकौ. ४२६, समु. ६२ शाप्य ( जात्य). (१) यास्मृ. २।१०९; अपु. २५५।४४-४५ वी (वान् ) गते ( यदि ); विश्व. २।११३ नीयान्यो ( नयेद्यो )
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy