________________
व्यवहारकाण्डम्
४२८
क्रियादयोऽपि । यत्र प्रतिमासं पुराणद्वयकलादानरूपाः क्रियाः प्रतीयन्ते, तत्रापि शतं धारयतीति युक्त्या प्रतीयते । तदुक्तम्- 'देशकालार्थं संबन्धपरिमाणक्रियादिभिः' इति । स्मृसा. ११३
बृहस्पतिः
साक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः । शपथान् वा प्रयुञ्जीत उपधां वा प्रयोजयेत् ॥ (१) उपधां शुद्धिम् ।
व्यक. ७५
व्यप्र. १६८
(२) उपधा युक्तिरिति कल्पतरौ । कात्यायनः
लिङ्गोद्देशस्तु युक्तिः स्यात् * । श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः । दानकालेऽथवा तूष्णीं स्थितः सोऽर्थानुमोदकः ॥ अर्थाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् । त्रिचतुःपञ्चकृत्वो वा परतस्तदृणी भवेत् ॥ स्वामिना नृपतिर्विप्रं क्रमेणोक्तं प्रदापयेत् । ततोऽन्यं दापयेत्पूर्वं सकृदुक्ताभिघातिनम् ॥
स्वामिना उत्तमर्णेन उक्तं धनं मे देहीति याचितं विप्रं विघातिनं क्रमेण दापयेत् । विप्रान्याधमर्णोSक्रमेणापि इत्यर्थः । असकृत्प्रार्थितमविहितं धनं विप्रो दाप्यः सकृत्प्रार्थितमप्यविहितमविप्रो दाप्य इत्यन्ये । व्यचि. ७७
X व्यचि स्मृसागतम् ।
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे 'साक्षिणो लिखितं भुक्तिः' इति लोके ( पृ. २२७ ) द्रष्टव्यः ।
(१) व्यक. ७५; व्यचिः ७६; व्यसौ७० व्यप्र. १६८ भान् (थैः) प्रयु (नु यु); समु. २६ उत्तरार्धे ( शपथान् वा प्रयुञ्जीत युक्तिलेशमथापि वा ).
(२) व्यक. ७५; व्यचि ७७ (३) व्यक. ७५; व्यचि . ७७ नाऽभ्यर्थितो यस्तु (नैवार्थितो यत्र ); व्यप्र. १६८; विता. १५२ नाभ्य (नैवा). (४) व्यंक ७५; व्यचि ७७ उक्ता ( युक्ता ).
दानं प्रज्ञापनाभेदः संप्रलोभक्रिया च या । वित्तापनयनं चैव तवो हि विभावकाः ॥
(१) दानं उत्कोचदानम् । प्रज्ञापनाभेदो येन चिह्नेन ज्ञायते तदन्यथाकरणम् । संप्रलोभक्रिया विषयचित्तान्तरे (?) तदधिकलोभोत्पादनम् । एतैः कारणैरभियोज्यभङ्गो ज्ञेयः ।
स्मृसा. ११२ (२) संप्रयोगक्रिया विषयान्तरे तदावरद (?) कोत्पाद+ व्यचि७८
नम् ।
चन्द्र. १५८
(३) चित्तापन यनं चित्तगोपनम् । (४) संप्रलोभक्रिया साक्षिसभ्यादिभ्यो लोभप्रदर्शनम् । वित्तापनयनं वित्तगोपनम् । +व्य प्र. १६९ ऐषामन्यतमो यत्र वादिना भावितो भवेत् । मूलक्रिया तु तत्र स्याद्भावितो वादिनिह्नवे ॥
एषामन्यतमो हेतुर्यत्र वादिना प्रतिवादिनाऽधमर्णादेरुपरि भावितः प्रमाणेन साधितो भवेत्तदा, मूलक्रियाऋणापहरणादिरूपा तदुपरि सिद्वैव । एषां तदविनाभावादिति भावः ।
व्यंप्र. १६९
प्रजापतिः
अन्वयव्यतिरेकाभ्यां यस्य यद्गमकं भवेत् । सा तु युक्तिस्तस्य भवेत्तथा सर्व विशोधयेत् ॥ शुक्रनीतिः विशिष्टतर्किता या च शास्त्र शिष्टाऽविरोधिनी । योजना स्वार्था युक्तिस्तु न चान्यथा ॥
+ शेषं स्मृसागतम् ।
(१) शुनी. ४।७२३ वित्ता (चित्ता); व्यक. ७५ वित्ता (चिन्ता); स्मृसा. ११२ वित्ता (चित्ता); व्यचि. ७८ लोभ (योग); स्मृचि. ५० च या (यथा) वित्ता (चित्ता); चन्द्र. १५८ वित्ता (चित्ता) चैव (चापि ) हि ( sपि); व्यसौ. ७० प्रज्ञा (विशा) वित्ता (चित्ता); व्यप्र. १६९.
(२) व्यक. ७५ तो वादि (तैर्वापि ); व्यसौ. ७०; व्यप्र १६९. (३) प्रका.६१ तस्य (तत्र); समु.२६ सा तु ( सात्र ). (४) शुनी. ४।७२२.