SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् या श्रुत्वा सत्यमेवेह सदा वाच्यं नरैर्बुधैः ॥ । चादुष्टदूषणं करोति ततः क्रियाद्वेषिहीनवादिविनय यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः । ग्राह्यः । ततः शुद्धेषु साक्षिषु साक्षिवचनं विशोध्यम् । आत्मार्थे किं न कुर्यात्स पापो नरकनिर्भयः॥ व्याज निाजं चेति । अभा.२७ अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः। साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् । यो हि तां स्तेनयेद् वाचं स सर्वस्तेयकृन्नरः॥ साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः । - साक्ष्यनृतप्रतिषेधोद्बोधनार्थत्वादिहोपन्यस्तौ । यः तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः ॥ परस्यार्थे वाचं सत्यान्महाफलादपहरति अनृतं महादोषं (१) शुचिग्रहणं गृहस्थत्वादिगुणवतामुपलक्षणार्थम् । प्रापयति । स्वायत्तानपराधिनां परायत्तत्वेन दोषः स्यात् ।। - स्मृच.९१ अत एव पुरुषाधमः । स आत्मार्थे किं न कुर्यात् (२) विप्रतिपत्तिः द्वयोः परस्परविरुद्धभावाभावनिपापम् ? आत्मनः फलसंबन्धो दृष्टादृष्टविषयो यत्र नास्ति गदः । व्यचि.६१ तत्राप्यकार्ये प्रवृत्तोऽयं यत्रात्मनो दृष्टफलसंबन्धोऽस्ति (३) साक्षिणां विप्रतिपत्तौ बहवो यद् युः तद् ग्रातत्र नरकनिर्भयः किं पापं न करिष्यतीति । 'सुवाग ह्यम् । तेषां साम्ये शुचयः नान्यथा वदन्तीति संभाब्राह्मण' इति दर्शनाद् वागिति शब्द उच्यते इन्द्रियं विताः अन्येषु कार्येषु दृष्टप्रत्ययाः, तेषां वचो ग्राह्यम् ।। च । तत्रार्था दृष्टादृष्टा अग्निहोत्रादयः कृष्यादयश्च तेषां साम्ये स्मृतिमत्तराः कृतज्ञा विविक्तभावाः बहुशो नियताः तया प्रवर्तन्ते । वाङ्मूलाः शब्दा देवामिहोत्रा- दृष्टव्यवहाराः। नाभा.२।२०६ दयो गम्यन्ते । वाचि शब्दब्रह्मणि मिश्रिताः स्थिताः। (४) बहवोऽधिकाः । एवं सभ्यद्वैधेऽपि , तुल्यन्याय- . अतः सर्वत्र प्रतिष्ठितां वाचं यः स्तेययेत् चोरकर्म त्वात् । विता.१७७ करोति प्रतिषिद्धं करोति अनृतं वदतीत्यर्थः, स सर्वस्तेय- । विरुद्धसाक्षिसाम्ये साक्ष्यमप्रमाणम् कृन्नरः तत्प्रभवत्वात् सर्वस्य तदन्तर्भूतत्वाच्च । तत्र स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । स्तेनप्रणाडिकया साक्षाच सर्वस्तेनः । तस्मात् सत्ये सूक्ष्मत्वात्साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः ॥ स्थातव्यमिति । नाभा.२।२०४-२०५ (१) तस्मात् स्मृतिमत्साक्षिसाम्याद् व्यावर्तते । साक्षिसाक्ष्यशोधनक्रमः .. साक्ष्यमनुस्मरणसक्तं न भवति । समक्षदर्शनानुपलब्धेरेकसाक्षिकदूषणे कार्य पूर्वसाक्षिविशोधनम् । .. विषयमेव एके आहुः । उद्दिष्टाः साक्षिण इत्यन्ये आहुः । शुद्धेषु साक्षिषु ततः पश्चात्साक्ष्यं विशोधयेत् ॥ ___* व्यमा. 'बहुत्वं परिगलीयादि'ति विष्णुवचने (पृ. यदा प्रतिवादी साक्षिकदूषणं प्रयच्छति तदा पूर्व । २४६-२४७) द्रष्टव्या। साक्षिप्रकरणोक्तन्यायन कतव्यम् । यदि (१) नासं.२।२०६; नास्मृ.४।२२९; अभा.७१; व्यमा. (१) नासं.२।२०४ पो (पं); नास्मृ.४१२२७ ऽपहरति ३२५ (साक्षिणां विप्रतिपत्तौ प्रमाणं बहवो मताः । साम्ये तत् (प्रहिणुयात्); अभा.७१; व्यक.५३ पो (पं) भयः (र्णयम्); शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ।।) : ३३५ यतः (मताः) व्यचि.४९ ति (ते); व्यत.२२० पो (पी); चन्द्र.१४८ ति स्मृति (शुचि); अप.२७८ व्यमा.३३५ बता व्यक.५९ (ते) पो (पं); व्यसौ.५० पो (पं). . यतः (मताः); स्मृच.९१ व्यकवत; स्मृसा.१२१ व्यकवत् । (२) नासं.२०२०५ वाग्विनिःसृताः (वाचि मिश्रिताः) ज्यचि.६१ व्यकवत् सवि.१४७तस्साम्ये स्मृति(समे तु शुचि); हि (वै); नास्मृ.४।२२८ (वाच्या नियत्ताः सर्वे वाङ्मला विता.१७७ व्यकवत; प्रका.५९ व्यकवत् समु.३७ व्यकवत्. वाग्विनिश्चिताः); अभा.७१ वाङ्मू (त्वग्म); व्यक.५३ (२) नासं.२०२०७ सूक्ष्म (तीक्ष्ण); नास्मृ.४।२३० यो हि (यस्तु); व्यचि.४९ व्यकवत्; व्यत.२२० व्यकवतः अभा.७१; व्यक.४७ स्मृच.९१ ते ततः (येत्ततः); सवि. चन्द्र.१४८ विनिसृताः (मनस्विताः) यो हि (यस्तु); व्यसौ. १४७ (तत्साम्यात् साक्षिसाम्ये च विवादो यत्र दृश्यते । ५० यो हि (यस्तु) वस्ते (वः स्ते). सूक्ष्मत्वात्साध्यधर्मस्य साध्यं ब्यावर्तयेत्ततः॥); व्यसौ.४५, (३) नास्मृ.२।३९ अभा.२७ पूर्व (पूर्व). प्रका.५९ स्मृचवत् समु.३७ स्मूचवत्र ...
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy