SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३१८ व्यवहारकाण्डम् दानफलमपि सत्यफलेऽन्तर्भूतम् । प्रकृष्टं च तपः छित्वा भित्त्वा शातयिष्यन्ति । तस्मान्मा वादीरनृतमिति। सत्यमेव । 'सत्यमेव प्रकृष्टो धर्मो लोकानामि'त्यागमः । नाभा.२।१९५ तस्मात् साक्ष्ये वदेत्सत्यमिति। नाभा.२।१९२ शूले मत्स्यानिवाक्षिप्य क्रोशन्तमपरायणम् । सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृतम् । अवाक्शिरसमुत्क्षिप्य क्षेप्स्यन्त्यग्नौ ह्रदेषु च ॥ इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ मत्स्यानिव शूले प्रोत्य क्रोशन्तं रोरुद्यमानमगति सत्यफलं देवाः संक्षेपेण दुःखाननुषक्तनित्यसुख- पुनः शलादुदधृत्याग्निप्रदेशे क्षेप्स्यन्ति ततश्च हृदेषु । त्वात् । अनृतफलं मनुष्याः दुःखभूयस्त्वात् । इहैव नाभा.२।१९६ शरीरे तस्य देवत्वं यस्य सत्ये स्थिता मतिः । भाविनि , लोहयन्त्रादिपीडाभिः क्षुत्पिपासासु विह्वलः । देवत्वे भूतवन्निर्देशः । हस्तप्राप्तं देवत्वं तस्य न दूरे। प्रक्षिप्यते तथा घोरे नरके संप्रतापने ॥ 'प्रविष्ट धान्यमिति यथा। नाभा.२।१९३ अवीचिनरके कल्पं वसेयुः कूटसाक्षिणः । सत्यं ब्रह्मनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । परवित्तहरा ये च राजानश्चाऽप्यधार्मिकाः॥ उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यसे । अनुभूय च तास्तीवाश्चिरं नरकवेदनाः । सत्यं अहि स्वर्गसाधनत्वात् । ततश्च सत्येनेहेव शरीरे इह यास्यसि पापास गृध्रकाकादियोनिषु ॥ तस्य देवत्वं यस्य सत्ये स्थिता मतिः । अनृतं त्यक्त्वा, अनुभूय तत्र नरकेषु चिरं दुःखा दुरनुभवा नरकनरकसाधनत्वात् । ततश्च सत्येन स्वर्गमेष्यसि । अतो- वेदनाः शूलामिहदासिपत्रवनकुम्भीपाकतप्तवालुककूटऽपि त्वमनृतं नरकसाधनमुक्त्वा घोरं नरकं प्रतिपत्स्यसे। शल्मल्याद्याः, पुनरिहायास्यसि उत्पत्स्यसे अभव्यासु नाभा.२।१९४ पापासु गृध्रवायसकृम्यादियोनिषु। नाभा.२।१९७ नरकेषु च ते शश्वजिह्वामुत्कृत्य दारुणाः। ज्ञात्वैताननृते दोषान् ज्ञात्वा सत्ये च सद्गुणान् । असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः॥ सत्यं वदोद्धरात्मानं नात्मानं पातय स्वयम् ॥ अनुतवचनान्निरयं गतस्य तव निरयेषु नित्यं जिह्वां (१) नासं.२।१९६ मौ (मि); नास्मृ.४।२१८ (शूलै - छित्त्वा दारुणाः बलवन्तो यमकिकराः यमस्याज्ञाकराः स्यन्ति चाक्रम्य कोशन्तमपरायणम् । अवस्थितं समत्कृत्य क्षेप्स्यन्ति ला हुताशने); अभा.७१ (शलो भत्स्यति चाक्रम्य स्मृचिवत् ; व्यसौ.५० नास्मृवत् ; प्रका.५५ स्मृचवत् ; समु. क्रोशन्तमपरायणम् । अवांछितं समुत्कृत्य क्षिप्स्यन्त्युग्रहदेषु ३४ वै (हि). च ॥); ब्यक.५५ (शतैभेत्स्यन्ति चाक्रम्य क्रोशन्तमपरा(१) नासं.२।१९३ स्मृतम् (स्मृताः); नास्मृ.४।२१५; यणम् ); स्मृच.८७; व्यचि.५२ पूर्वार्थ नास्मृवत् , क्षेप्स्य अभा.७१; व्यक.५२ स्थिता मतिः (स्थितं मनः); स्मृच. । स्मृच. (क्षिप्य); स्मृचि.४८ पूर्वार्ध नास्मृवत् , नौ (ग्नि); व्यसौ. ८६; पमा.१०८; व्यचि.४९ स्थिता (स्थिरा); स्मृचि.४८ ५२ पूर्वार्ध नास्मृवत् ; प्रका.५६, समु.३४. व्यकवत् ; नृप्र.१० हैव (ह स्यात्) उत्त.; व्यसौ.५० स्मृतम् (२) स्मृच.८७; प्रका.५६ सासु (सादि); समु.३४. । (स्मृताः) स्थिता मतिः (स्थिरं मनः); समु.३४. (३) अप.२२७५ पू.; स्मृच.८७ अवीचि (आवीचौ); (२) नासं.२२१९४ प्रतिपत्स्यसे (संप्रपत्स्यते); नास्मृ. व्यप्र.५६ स्मृचवत् समु.३५ स्मृचवत् . ४।२१६; अभा.७१ से (ते); व्यक.५५, उ.२।२९।७ (=) (४) नासं.२।१९७ तास्तीवाः (दुःखास्ताः) इह ...पापासु उक्त्वानृतं (अनृतेन); व्यचि.५२ पत्स्यसे (पद्यसे); स्मृांचे. (इहायास्यस्यभव्यासु) नास्मृ ४।२१९अभा.७१ व्यक.५५ ४८ ब्यचिवत् ; व्यसौ.५२ ब्रह्म (ब्रता). तास्तीवाः (दुःखास्ताः) सि पापासु (स्यभव्याश्च); स्मृच.८७ (३) नासं.२।१९५ नरके (निरये); नास्मृ.४।२१७; तास्तीवाः (दुःखार्ताः) नाः (नाम् ) स्यसि पापासु (स्यन्त्यअभा.७१ ते शश्वत् (तेभ्यस्ते ); व्यक.५५ णाः (णैः) शात भव्यासु); व्यचि.५२ च... श्चिरं (सुदुःखांस्तान् चरन् ) सि (घात) बलि (वशि) स्मृच.८७ नासंवत् ; व्यचि.५१ शात पापासु (स्यभव्याश्च); प्रका.५६-५७ स्मृचवत् । समु.३५ (घात); स्मृचि.४८ षु च (तत्र); व्यसौ.५२ व्यकवत् ; स्मृचवत् . (५) नासं.२।१९८ नात्मा ... स्वयम् (मात्मानं पीपप्रका.५६ नासंवत् ; समु.३४ नासंवत् . तश्चिरम् ); नास्मृ.४।२२०% अभा.७१ पातय स्वयम् (पात
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy