SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ साक्षी न चाज्ञानादस्मरणाद्वा वस्तुनोऽभावो भवति । विप्रतिपत्तौ च नैकाधिकेनाधिक्यं ग्राह्यं, किन्तु द्वित्राद्यधिकत्वेनेत्युक्तम् । समेषु च इत्युभयार्थमुभयत्र च संबन्धः तेन समेषु गुणेषु बहुत्वेन निर्णयः कार्यः । तथा समेषु समांशेषु गुणोत्कर्षान्निर्णयः कार्यः । एकान्तगुणोत्कर्षे त्वसंख्येनापि निर्णयः । यथा शङ्खलिखितौ कामं त्रया णामेकोऽपि स्वपरिगृहीतः सर्वलोकसंमतः । व्यमा. ३३५ (२) समसंख्यानां वा समगुणानां वा द्वैधे युक्तिसध्रीचीनं वचनं ग्राह्यमित्यर्थादुक्तं भवतीति । सवि. १४१ कूटसाक्ष्ये कार्यनिवर्तनम् । दण्डपरिमाणम् । यस्मिन् यस्मिन् विवादे तु कूटसाक्ष्यनृतं वदेत् । तत्तत्कार्यं निवर्तेत कृतं चाऽप्यकृतं भवेत् ॥ शंतनाशे षट्चत्वारिंशद्दिवसप्रतीक्षणम् । द्विशतनाशे त्रिसप्ताहप्रतीक्षणम् । पञ्चंशतनाशे द्विसप्ताहप्रतीक्षणम् । सहस्रनाशे सप्ताहप्रतीक्षणम् । अथ शतादिसंख्यासंख्येयत्वं ताम्रिकपणानामित्याह भारुचिः । सुवर्णमाषाणामित्याह वरदराजः । दण्डविधाने 'सहस्रं ब्राह्मणो दण्ड्यः' इत्यादौ सहस्रसंख्यासंख्येयत्वं ताम्रकपणानामित्याह विज्ञानयोगी । भारुचिस्तु सहस्रसंख्यासंख्येयत्वं सुवर्णमाषाणामित्याह । अत्र देशतो व्यवस्था । सवि. १५० पितापुत्रविरोधे न साक्षित्वम् पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः । शङ्खः असाक्षिणः (१) विस्मृ. ८१४०३ व्यक. १०३ कूटसाक्ष्यनृतं वदेत् (कौदसाक्ष्यं कृतं भवेत्) चाप्य ( वाप्युप) मनुविष्णू व्यसौ. ९३ यस्मिन् वि (किल वि) क्ष्यनृतं ( क्ष्यं कृतं) तत्तत् (तत्) निव (विनिव) तं चा (तम); व्यप्र. ९३ कूटसाक्ष्यनृतं वदेत् (कौट साक्ष्यं कृतं भवेत्). (२) सवि. १५०. (३) विस्मृ. ५।११९. (४) मिता. २ ७०; सवि. १४० ( परिव्राजक ० ) स्था • निर्मन्थाश्चा ( स्थनिर्गन्धा अ ) ; व्यप्र. ११३; व्यउ.४८ ल (ला) स्थाश्चा (स्था अ); समु. ३१ निर्मन्थाश्चा (निरुद्धा अ. 1 २४७ (१) पित्रा विवदमाननिर्ग्रन्थ योदपादप्यसाक्षित्वसंभवे वचनादप्यसाक्षित्वे न विरोधः । व्यप्र. ११४ (२) मिता. टीका - गुरुकुलेत्यनेनोभयोरपि ग्रहणम् । निर्ग्रन्था इति, पाषण्डिन इत्यर्थः । समुदायसाक्षित्वं पृथग्वा बाल. २७० प्रोड्विवाको नृपो वाऽथ समवेतान्पृथक् पृथक् । शङ्खलिखितौ पित्रा विवदमानगुरुकुलवासिपरिव्राजकवान- मग्रतः । प्रस्था निर्मन्थाश्वासाक्षिणः । कीदृशाः साक्षित्वमर्हन्ति अथ साक्षिणः । श्रोत्रियो गुणवान् रूपवान् माणवकः शीलवान् क्षत्रियस्तथा वैश्यः शूद्रो वा धर्मवांश्च वयः शीलोपपन्नः कर्मवादैर्विदितो न त्वेकः । मौलाः प्रतिष्ठिताः साक्ष्यर्थं विदितवन्तः कुलीना ऋजवो जन्मतः कर्मतोऽर्थतः शुद्धाः पुत्रिणः सत्यवादिनः श्रौतस्मार्तक्रियायुक्ताः विगतद्वेषमत्सरा अप्रवासिनो युवानो लोभमोहविवर्जितास्त्र्यवराः नवसंख्याका न जातु कूटतां प्रतिपद्यन्ते । कामं त्रयाणामेकोऽपि स्वपरिगृहीतः सर्वलोकसंमतः । एको न साक्षी एकः साक्षी सर्वथा न ग्राह्यः । गुणवतोऽप्यग्रहणमिति सर्वथापदस्यार्थः । व्यमा. ३१८ साक्षिशपथविथि: सक्षिणः सुवर्णरजतरत्नगोधान्यसूर्याग्निगजस्कन्धाश्वष्टष्ठरथोपस्थशस्त्रादिभिः तथा पुत्रपौत्राद्यैयथावर्ण परिग्रहविशेषतः स्याद्देवब्राह्मणस्वामिना - * व्यचि व्यमावत् । (१) प्रका. ५५, समु. ३३ ऽथ ( sपि ). (२) व्यक. ४४; व्यसौ. ४२ (अथ साक्षिण: ० ) रूपवान् गुणवान् (गुणवान् रूपवान् ) ( माणवक: ० ) द्रो वा (द्रोऽथ) (०) वादैवि (प्रदानैवें). (३) सवि. १३८. (४) व्यमा ३३५. (५) व्यमा ३१८; व्यचि. ३९. (६) व्यक.५३ र्ण + (वत्) जत (जतवन्न) त्राद्यै: (त्रैः); व्यचि. ५० त्राद्यैः (त्रैः ); व्यसौ. ५१ स्थ (स्था) (परिग्रह ० ) षतः (षः); वीमि २।७५ (साक्षिणः ... तथा० ) त्राद्यैः (त्रैः)
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy