________________
२४४
व्यवहारकाण्डम्
असाक्षिणा न वक्तव्यम्
अनृतोक्तिदोषतारतम्यम् यः साक्षी नैव निर्दिष्टो नाहूतो नैव चोदितः । । पञ्च कन्याऽनृते हन्ति दश हन्ति गवानृते। . ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः॥ | शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।। ... अनृतोक्तिफलम् ।
अनृतोक्त्यपवादः अथ चेदनृतं ब्रूयात् सर्वतोऽमेध्यलक्षणम् । व्यवहारे मृते दारे प्रायश्चित्ते कुलस्त्रियाः ।
मृतो नरकमायाति तिर्यग्गच्छेदनन्तरम् ॥ तेषां पूर्वपरिच्छेदाच्छिद्यन्तेऽत्रापवादिभिः । अमेध्यभक्षणयुतं नरकं मृतो गच्छतीत्यर्थः । स्मृच.८६ उद्वाहकाले रतिसंप्रयोगे संकरो दश वर्षाणि शतवर्षाणि गर्दभः ।
प्राणात्यये सर्वधनापहारे । श्वा वै द्वादशवर्षाणि भासो वर्षाणि विंशतिम् ॥ विप्रस्य चार्थे ह्यनृतं वदेयुः कृमिकीटपतङ्गेषु चत्वारिंशत्तथैव च। ..
___ पञ्चानतान्याहुरपातकानि ।। मृगस्तु दश वर्षाणि जायते मानबस्ततः ॥ स्वजनस्य अर्थे यदि वाऽर्थहेतोः मानुष्यं तु यदाप्नोति मूकोऽन्धश्च भवेत्तु सः।
पक्षाश्रयेणैव वदन्ति कार्यम् । दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥ ते शब्दवंशस्य कुलस्य पूर्वान् .. पामरो जायते पश्चात् स परित्यक्तबान्धवः ।।
स्वर्गस्थितांस्तानपि पातयन्ति । पङ्ग्वन्धबधिरो मूकः कुष्ठी नमः पिपासितः ॥
विष्णुः बुंभुक्षितः शत्रुगृहे भिक्षते भार्यया सह।
कीदृशाः साक्षित्वमर्हन्ति ज्ञात्वैताननृते दोषान् ज्ञात्वा सत्ये च सद्गुणान्। अथ साक्षिणः । कुलजातिवृत्तसंपन्ना यज्वानश्रेयस्करमिहान्यत्र सत्यं साक्ष्ये वदेदतः ॥ स्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्त
अत्रापिशब्दोऽध्याहर्तव्यः । अमित्रेऽपि साक्ष्य सत्यं विद्यवृद्धाश्च । अभिहितगुणसंपन्नस्तूभयानुमत वदेदित्यर्थः । .
सवि.१५९ एकोऽपि ।
(१) अपूर्वाभिहितगुणसंपन्नानां अनुमतियोग्याना- (१) स्मृच.९१ प्रका.६० समु.३७. (२) स्मृच. ८६ ल (भ); पमा.११०, सवि.१५८ ल (भ) मृतो.
मेव बहुवचनान्तपदेन व्यवराणामननुमतानामपि विधा(मृतौ);व्यप्र.१२७ ऽमेध्य (मिथ्य)च्छेदनन्तरम् (च्छत्यसंशयम्); नात् पुनराभाहतगुणसपन्नस्याभय
नात् पुनरभिहितगुणसंपन्नस्योभयानुमतस्यैव विधानार्थप्रका.५६ ल (भ); समु.३४ ल (भ). (३) स्मृच.८७; मुभयानुमतिवचनं, अन्यथा कुलजात्यादिसंपन्नानां पमा.११० वै दा (चैव) तिम् (तिः) सवि.१५९ शत (दश) व्यवराणां विधानानुपपत्तेः। . व्यमा.३१९ गई (गार्द) वै द्वा (चैव); व्यप्र.१२८ शत (दश) वै द्वा (२) एकस्य साक्षित्वे अभिमतगुणसंपत्त्युभयानुमती (चैव) तिम् (ति:); विता.१७२ व्यप्रवत् ; प्रका.५७; समु. मिलिते तन्त्रं यत्त भिन्ने तन्त्रं तेन निर्गुणस्यापि सदो३५ शत (शतं). (४) स्मृच.८७ त्तथै (तमे); पमा.११०; नृप्र.१० पू.; सवि.१५९; व्यप्र.१२८; विता.१७२ गेषु ।
(१) वस्मृ.१६।२९. (२) वस्मृ. १६।३०. (गत्वं); प्रका.५७ स्मृचवत्; समु.३५ स्मृचवत्.
(५) स्मृच.८७; पमा.११० ष्यं तु (पत्वं) च (त):सवि. (३) वस्मृ. १६।३१ (ख) ह्य (अ). १५९ च (तु); व्यप्र.१२८ च (तु) तु सः (हि सः) पू.; (४) वस्मृ. १६।३२ (ख) ते... पूर्वान् (वै शब्दवादं प्रका.५७; समु.३५ तस्य (तस्मिन् ).
स्वकुलानपूर्वान् ). (६) नृप्र.१० (वानरोजायते पश्चात् संपरित्यज्य बान्धवान्); (५) विस्मृ.८१७-९ जाति (जा) वृत्त + (वित्त) तू (उ); व्यप्र.१२८; विता.१७२ उत्त. . . व्यमा.३१८; व्यचि.३९ जातिवृत्त (वृत्तजाति) च अभिहित
(७) व्यप्र.१२८; सवि.१५९ वैताननृते (त्वा त्वनृततो) (अभिमत); व्यत.२१२ (अथ ... वृद्धाश्च ०) हि (म); सेतु. न्यत्र (मित्रे) साक्ष्ये (साक्षी); विता.१७२ प्रथमाधम्.. . ११८ ए (वे) शेषं व्यतवत् .