________________
क्रिया
२१५
त्तरभेदव्यवहारभेदव्यवस्थया द्वयोरपि पूर्ववाक्योपात्तसा- गृहीतमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी । न पुनर्यः धनलेखनसद्यस्त्वार्थाक्षिप्तोत्तरलेखनविलम्बापवादोपपत्तेः। पूर्व निवेदयति, तस्य साक्षिणः प्रष्टव्याः । यदा त्वन्य न चोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेति तद्विलम्बानुमति- एवं वदति सत्यमनेन पूर्व प्रतिगृहीतमुपभुक्तं च, किन्तु विमत्योस्तं प्रत्येव प्रतिपादनमर्हमिति वाच्यम् । एता- राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्यं दत्तमिति, बतापि क्रियोपन्यासप्रतिपादकवचनस्थार्थिपदेन भाषा- अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तमिति । तत्र पूर्ववादिमात्रग्रहणाग्रहे नियामकाभावात् । प्रत्युत 'मिथ्या पक्षोऽसाध्यतयाऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरक्रिया' इत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रहणमर्थि- कालं प्रतिगृहीतमुपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या पदेनेत्यस्यैव युक्तत्वात् । एवं सति मिताक्षरायां पूर्वा- भवन्ति । इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्वपरविरोधापादनमज्ञानविलसितमेवेत्यास्तां तावत् । वादिनः साक्षिणो भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षे
*व्यप्र.८०-८१ ऽधरीभूते उत्तरवादिनः साक्षिणो भवन्तीति व्याख्यानम(७) लेखयेत् सभ्यैः ।
विता.७३ युक्तम् । अस्यार्थस्य-ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः। साधनम्' इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसंगात्। पूर्वव्याख्यापूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ . नमेव स्पष्टीकृतं नारदेन-'मिथ्या क्रिया पूर्ववादे कारणे
(१) एवं तावद्यत्र साक्षिणः स्युः तत्र तदधीनैव प्रतिवादिनि । प्राङ्न्यायविधि सिद्धौ तु जयपत्रं क्रिया नेणातिः,तदभावे विपयेये वा देशान्तरगमनादिभिलिङ्गः। भवेत् ॥ इत्युक्त्वा, 'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च यत्र तर्हि द्वयोरपि साक्षिणो लिङ्गानि वा देशान्तरगमना- साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः' ॥ दीनि, तत्र कथम् ? उच्यते-साक्षिष्विति । क पुनर्विषये
इति वदता । एतस्य च पूर्वव्यबहारविलक्षणत्वाद्भेदेनोद्वयोः साक्षिसंभवः यत्रोत्तरवादी प्रत्यवस्कन्दनेन व्यवहार- पन्यासः।
*मिता. माक्षिपति। यथा केनाप्युक्ते ममानेनामुष्मिन् काले देशे चैवं
(३) साक्षिषु गुणसाम्ये सतीदं, असाम्ये तु बलद्रव्यं गृहीतमिति, अथापरो वदति सत्यं यद्येवं, अहं पुन- | वत्तरग्रहणम् । तदाह बृहस्पतिः-'साक्षिद्वैधे प्रभूतास्ते स्तस्मिन्काले निर्दिष्टदेशाद् देशान्तरस्थमात्मानं साक्षिभिः । ग्राह्याः साम्ये गुणाधिकाः। गुणिद्वैधे क्रियायुक्तास्तत्साम्ये साधयामीति । तत्र द्वयोः साक्ष्यभ्युपगमे पूर्ववादिन एव शुचिमत्तराः' ॥ तथा मनुविष्णू-'बहुत्वं परिगृह्णीयात्सासाक्षिणो भवेयुः । तत्प्राधान्यात् व्यवहारप्रवृत्तेः । यत्र क्षिद्वैधे नराधिपः । समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्व(!)प्रमाणीकृतः पूर्वः पक्षः तत्रोत्तरवादिन एव साक्षिणः त्तमान् ॥ न च गृहीतानां वचनद्वैधपरमिदं वचनं, साक्षिस्युः । यथा, सत्यं यथैवायमाह, तत्तु मयास्य प्रतिनि- द्वैध इति निर्देशात् साक्षिणामेव ग्राह्यतया निर्देशात् । न यतितम् । एवं च साक्षिभिः साधयामीति । विश्व.२।१७ तु तत्तद्वचनस्या न्यायसाम्यादा उभयविषयपरत्वमेव वच
(२) उभयतः उभयोरपि वादिनोः साक्षिषु संभ- नस्य, एवं चैकस्य सति पत्रेऽन्यस्य साक्षिणो न ग्राह्याः। वत्सु साक्षिणः पूर्ववादिनः । पूर्वस्मिन्काले मया प्रति- । यथा कात्यायन:-'क्रिया न दैविकी प्रोक्ता विद्यमानेषु
साक्षिषु । लेख्ये च सति वादेषु न स्याद्दिव्यं न * शेष मितागतम् ।
साक्षिणः ॥ स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । (१) यास्मृ.२।१७ अपु.२५३२४५-४६, विश्व.२।१७;
साक्षिभिलिखितेनाथ भुक्त्या चैव प्रसाधयेत् ॥ विश्वमिता.; ब्यमा.३०७ धरी (वरी); अप.; व्यक.३७; पमा. रूपेणापि साक्षिणः पूर्ववादिनः इत्यादि प्रतिग्रहविषयं ११८, स्मृसा.९४ साक्षिणः (विशयाः); व्यचि.२९; व्यनि.
व्याख्यातम् । तत्रैव पूर्बबलवत्त्वात् । अन्ये तु-'प्राङ्न्याये (=); व्यत.२०८, चन्द्र.११७ वादिनः (र्वपक्षिणः) पक्ष
कारणोक्तौ च प्रत्यर्थी साधयेक्रियाम् । मिथ्योत्तरे पूर्व (वादे); व्यसौ.३५;वीमि.२१७ उत्त.: २।१७ : २।९५ (-)
वादी प्रतिपत्तौ न सा भवेत् ॥ इति हारीतेन नियमा५.; व्यप्र. १३२, व्यम. ९, विता.१०१-१०२:१८२(=)| उत्त.; सेतु. १०७; समु.३२; विव्य.९.
* व्यक,पमा., व्यनि. मितागतम् ।