________________
वादहानिः
२०५
अपदिश्याभियोगं यस्तमतीत्यापरं वदेत् । हीनत्वं भवतीति ज्ञापयितुं, न पुनः प्रकृतार्थाद्धीनश्चतुावध क्रियामुक्त्वाऽन्यथा ब्रूयात्स वादी हानिमाप्नुयात्।। एवेति नियन्तुं, विधान्तरस्याप्युक्तत्वात् । स्मच.४८ महापापोपपापाभ्यां पातकेनाथ संसदि।
(२) साक्षिपराजितः साक्षिवचनाद्यः पराजितः । योऽभिशप्तस्तरक्षमते संयुक्तं तं विदुर्जनाः। स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता । अनयोर्डष्टान्ततस्माद्यनेन कर्तव्यं बुधेनात्मविशोधनम् ।। त्वेनोपादानम् । यथाऽनयोरविप्रतिपन्नार्थहानिस्तथान्ययो. यः सभायां पातकेनाभिशप्तः सन् मूको भवति रपीत्यर्थः।।
व्यप्र.७६ स पातकी निश्चेतव्यः । संयुक्तं पापसंयुक्तम् । अपापित्वेन प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः । क्षमत इत्याशयात् । महापापोपपापाभ्यां अभिशप्तो साक्षिभिस्तत्क्षणेनैव प्रतिपन्नश्च हीयते ।। यदि प्रथममुपपापविशुद्धिं दित्सति तदा महापापी निश्चे (१) प्रतिपन्नः प्रतिवादिनः संप्रतिपन्नः। अप.२०१६ तव्यः। महापापाभिशप्त इत्यादिवचनात्। चन्द्र.१२३ (२) तत्र कदा कस्य हीनत्वमित्यपेक्षिते स एवाहयद्यद् गुरुतरं कार्य तत्तत्पूर्व विशोधयेत् ॥ प्रपलायीति ।
स्मृच.४८ महापापाभिशप्तो यः पातकात्तर्तुमिच्छति। साक्षिणस्तु समुद्दिश्य यस्तु तान्न विवादयेत् । पूर्वमङ्गीकृतं तेन जितोऽसौ दण्डमहति ॥ त्रिंशद्रात्रात्रिपक्षाद्वा तस्य हानिः प्रजायते ॥
पूर्व महापातकं ततुमिच्छति । अङ्गीकृतं सत् तेन (१) अत्र कार्यगौरवलाघवाभ्यां समयविकल्पः । महापातकेन असौ महापातकी जितः पराजितः सन्
व्यचि.३२ तदनुरूपं दण्डमहतीत्यर्थः।
चन्द्र.१२३ (२) यश्च सामान्यतः साक्षिणो निर्दिश्य पश्चाद् विशिभयं करोति भेदं वा भीषणं वा निरोधनम् ।। प्यानिर्दिशन्मनुना 'ज्ञातार' इत्यनेन हीनतयोक्तस्तत्रापि एतानि वादिनोऽर्थस्य व्यवहारे स हीयते ॥ कालावधिं बृहस्पतिरेवाह —साक्षिणस्त्विति । व्यप्र.७६
अर्थव्यवहारे भयादीनि समस्तान्यसमस्तानि वा येन निवेदितस्याऽकथनं अनुपस्थानमेव च । वादिना कृतानि स हीन इत्यर्थः । भीषणं मुखान्तरेण पक्षार्थिदोषौ मौनं च हीयमानस्य लक्षणम् ॥ भीत्युत्पादनम् ।
xस्मृच.४७
__ वादहानिकारणापवादः आहूतप्रपलायी च मौनी साक्षिपराजितः । आँचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् । स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः ॥
* शेषं स्मृचवत् । (१) स्ववाक्यप्रतिपन्नः स्ववाचैव संप्रतिपन्नः । अत्रापि
(१) अप.२।१६ मौनकृत् (मौनी वा) भिस्तत्क्षणेनैव चतुर्विधग्रहणमेतेषामुत्तरोत्तरस्याचिरं प्रकृतादर्थाद्
(भिन्नस्तत्क्षणेन); व्यक्र.३५ भिस्तत्क्षणैनेव (भिन्नस्तत्क्षणेन); . x सवि., व्यप्र. स्मृचवत्।
स्मृच.४८ व्यकवत् ; पभा.८२ त्रि (तु); स्मृसा.१२२ व्यक(१) पमा.६५; समु.१९ श्यामि (श्यादि). (२) व्यक. वत् ; सवि.१०३ यी (यन् ) शेषं व्यकवत् ; चन्द्र.१२० क्षेण ३५ शप्तस्त (शस्तात्त); चन्द्र.१२३ जना (बुंधाः); व्यसो. (क्षे तु) शेष व्यकवत् ; व्यसौ.३३ व्यकवत् ; व्यप्र.७६ व्यक३३. (३) व्यक.३५; व्यसौ.३४ तत्तत्पू (तत्त पू). वत् ; प्रका.३१ व्यकवत् ; समु.२४ व्यकवत्.
(४) व्यक.३५, चन्द्र.१२३ पातकात् (पातकं) मिच्छति (२) व्यक.३५; स्मृच.४८; स्मृसा.१२२ विवा (निगा); (मर्हति); व्यसौ.३४ शप्तो (शस्तो) पातकात् (पातकी) मिच्छति व्यचि.३२ विवा (निगा) तस्य हानिः प्रजायते (हानिस्तस्यो(मर्हति). (५) स्मृच.४७; सवि.१०३ कात्यायनः; व्यन पजायते); व्यनि. विवाद (विभाव); सवि.१०३ नारदः; ७३-७४ करोति (कुर्वति ऽर्थस्य (यस्य); प्रका.३०; समु.२३ । चन्द्र.१२० (-) यस्तु तान्न (यस्तन्नैव) शेष व्यचिवत् ;
(६) अप.२।१६; स्मृच.४८; पमा.८२ प्रप (व्यप) क्षि व्यसौ.३३ यस्तु तान्न (यस्तान्न तु) शेष व्यचिवत : वीमि. (क्षिः); स्मृसा.१२२; चन्द्र.१२०; व्यसौ.३३ तप्रपलायः २१७७ द्रात्रा (दिना) शेष व्यचिवत् ; व्यप्र.७६; विता.७८ च (तो यः पलायेत्तु); व्यप्र.७६, विता.७८; प्रका.३१; स्मृसावत् ; प्रका.३१; समु२४. (३) व्यसी.३३. समु.२४ प्रप (विप).
(४) अप.२।१६ निण (निश्च) नारदः; व्यक.३५; स्मृच.