SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २०४ व्यवहारकाण्डम् वादहानिकारणानि | पन्नः । अतो ये हीनवादशब्देन प्राप्ताः विनयमात्राको. पलायते य आहूतो मौनी साक्षिपराजितः।। टनाः, न तु प्राप्तावसायाः पुनरपि वादयोग्या भवस्वयमभ्युपपन्नश्च अवसन्नश्चतुर्विधः॥ न्तीति । ते चात्रोच्यन्ते । तत्र अन्यवादी यो मतिभ्रंशात् (१) य आहूतः आकारितोऽपि राजपुरुषैः प्रस्तुत- | किंञ्चिदन्यद्वदति, यश्च क्रियाद्वेषादूषणं प्रयच्छति, ब्यवहारखेटनार्थ पलायते स अवसन्नः प्राप्तावसाय यश्च राजदैविकादिना नोपस्थानकर्ता जातः । यश्च तत्क्षणउच्यते । मौनीति—यः प्रस्तुतव्यवहारे स्वकीयं प्राप्ता. मेवोत्तरमदत्वा उत्तरकालं प्रार्थयति, यश्च स्वकीयवसरं प्रोत्साह्यमानोऽपि न वदति मौनी तूष्णीं स्थितः वैरिणं दानग्रहणिकं वा दृष्ट्वा तद्भयात् प्रपलायनः, एते तिष्ठति, अयमप्यवसायं प्राप्तो द्वितीयः। तथा च साक्षि- पञ्चापि एतैरेव छलैश्च प्राप्तावसाया न भवन्ति । तत्क्षणभिर्यः पराजयं प्रापितः, अयमप्यवसन्नस्तृतीयः । तथा मात्रवादहीनाः पुनरपि वादयोग्या भवन्तीत्यर्थः।। व्यवहारार्थमागतः स्वकीयमन्यायं यः स्वयमेव प्रति अभा.२५-२६ पद्यते, सः स्वयमभ्युपपन्नश्चतुर्थोऽवसायं प्राप्तः । इत्ययं | (२) तत्र न जयपत्रकमस्ति अपि तु हीनपत्रकमेव । अवसन्नश्चतुर्विध इति । अभा.२५ । तञ्च कालान्तरे दण्डप्राप्त्यर्थम् । जयपत्रं तु प्राङ्न्याय(२) अत्र अवसन्नचतुष्टयमध्ये आद्यौ संभावितभङ्गो, विधिसिद्धयर्थमिति विशेषः। मिता.२।९१ अन्त्यौ निर्णीतभङ्गौ। व्यचि.३२ (३) आइतविपलायी तु अभियोगपरिहारार्थमाअन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः। । ह्वान बुध्वा प्रच्छन्नचारी । एतेषां तूत्तरोत्तरस्य हीनता आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ गुवींति ज्ञापयितुं हीनः पञ्चविध इत्युक्तम् । न पुनः अन्यवादी तथा हीनः स एव विवृताननः ।। पञ्चविध एव हीन इत्यवधारयितुम् । विधान्तरेणापि (१) अत्र ये समनन्तरपूर्वश्लोके ('पलायते य आहूत' हीनानां स्मरणात् । हीनताया गुरुत्वज्ञापनं तूत्तरोत्तरस्य इत्यादि श्लोके) दर्शिताश्चत्वारः प्राप्तावसाया उक्ताः दण्डभूयस्त्वज्ञापनार्थम्।। xस्मृच.४७ पुनरस्मिन् श्लोके मौनी आहूतप्रपलायी च हीनवादित्व- (४) पञ्चविधाभिधानस्याऽपि साक्षाद्भङ्गपर्यवसाय्यभिविनयमात्रेणाऽनुगृह्य पुनरपि वादयोग्यत्वमापादितौ । धायकत्वेनैवोपपत्तेः। अन्यथा तदाधिक्यात् । चन्द्र.१२२ ततस्तेषां चतुर्णा मध्ये निश्चितौ द्वावेवाऽवसन्नौ प्राप्ता- प्रेपलायी त्रिपक्षेण मौनकृत्सप्तभिर्दिनैः । वसायौ प्रतिष्ठितान्तौ एको यः साक्षिभिः पराजितो, क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात् ॥ द्वितीयो यः स्वयमभ्युपपन्नः स्वकीयमन्यायवादित्वं प्रतिक्रिया लेख्यादिका । साक्षिभिन्नः साक्षिभिः परा(१) नास्मृ.२१३२; अभा.२५ पन्न (पन्ना) अव (न्यव); जितः। व्यत.२०६ व्यक.३४ य आहूतो (ऽभियुक्तश्च); स्मृसा.१२२ व्यकवत् । बृहस्पतिः व्यचि.३२ यते (यतो) क्षि (क्षी); व्यसौ.३२ तः (ताः) शेष वादहानिकारणानि व्यकवत् . (२) नास्मृ.२१३३; अभा.२५ प्रप (व्यप'; मिता. मृषायुक्तं क्रियाहीनमसारान्यार्थमाकुलम् । २।६,२।९१; अप.२।१६ स्थाता (स्थायी); व्यक.३४ स्थाा पूर्वपक्षं लेखयतो वादहानिः प्रजायते ॥ (स्थायी) तप (तः प्र); स्मृच.४६; पमा.८१ अपवत्; दीक. ३२ व्यकवत् ; स्मृसा.१२२ अपवत् ; व्यचि.३२ व्यकव; * व्यउ., विता. मितागतम् । ४ सवि.,व्यप्र. स्मृचवत् । व्यनि. अभावत् ; स्मृचि.४१ स्थाता (स्थायी) आहूत (दिव्यपु); । (१) दीक.३२ भिन्न (छिन्न); व्यत.२०६; सेतु.१०५ व्यत.१०५-२०६ व्यकवत् ; सवि.८४,१०१ अभाव; प्रपलायी (विप्रलापी). चन्द्र.१२२ (=); व्यसौ.३२ अपवत् ; वीमि.२७ अपव; (२) अप.२।६ क्तं (क्ति) सारान्यार्थ (साध्याद्यर्थ) पूर्व(पूर्व); व्यप्र.७२; व्यउ.४५ (); विता.५४:१२४(=); सेतु.१०५ व्यक.२५ युक्तं (युक्तं) न्यार्थ (क्षर) वाद (वादे); पमा.६५; व्यकवत् ; प्रका.२९ प्रप (विप); समु.२३ प्रकावत् . व्यसौ.२१ (पूर्व लेखयतः पक्षं वादे हानिः प्रजायते); राकौ. (३) व्यप्र.७२. ३८८ तं (क्ति) रान्यार्थ (रं व्यर्थ); समु.१९ मृषा (भाषा).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy