________________
१३८
व्यवहारकाण्डम्
प्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते । 'आधौ प्रतिग्रहे (४) यथावेदितमिति यत्साध्यमावेदितं तदेव लेख्यं क्रीते पूर्वा तु बलवत्तरा' इति वचनात् (यास्म. न साध्यान्तरमिति प्रतिपादनार्थम् । न पुनर्यावदावेदितं २।२३)। अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे यत्संख्याकं तावदेव लेख्यमिति । यतो नावेदितस्यापि वत्सरादियद्व्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन् विशेषस्येदानीं लेखनं कार्यमिति स एवाह-'समामासवत्सरे तद्रव्यं तत्संख्याकं ततस्तेन गृहीतं याच्यमानो तदर्धाहर्नामजात्यादिचिन्हितम्' इति । समा संवत्सरः । यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे | स च धनप्रयोगादिकालीयो लेखनीयः। मासादिरपि गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासा- तत्कालीन एव। .
स्मृच.३६ द्यपि योज्यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयु- (५) मिता. टीका–क्षमालिङ्गादीनीति । प्रत्यर्थिज्यन्ते । एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्ष-विषये आसेधाद्यकरणं क्षमा सहिष्णुता । तत्र लिङ्गानि बदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण कारणानि बाल्यजडत्वादीनि ।
सुबो. न पृथक् पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुक्तम् । (६) यदावेदितमिति कृत्वा चन्द्रिकाकारेण यत्साध्य___अर्थिग्रहणात्पुत्रपौत्रादिग्रहणं तेषामेकार्थत्वात् । मिति व्याख्यातम् । विज्ञानयोगिना तु यथावेदितनियुक्तस्याऽपि नियोगेनैव तदेकार्थत्वाक्षेपात् । 'अर्थिना मिति पठित्वा यथा—येन प्रकारेण पूर्वमावेदनकाल संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विव- एवावेदितं तथा न पुनरन्यथा, अन्यथावादित्वे तु दते तयोर्जयपराजयौ ॥ इति स्मरणात् । नियुक्त- भङ्गप्रसङ्गात् । 'अन्यवादी क्रियाद्वषी नोपस्थाता जयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः' वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं इति। आवेदनकाले अर्थिवचनस्य लिखितत्वात्पुनपश्चात्पत्रे निवेशयेत् । शोधनं च यावदुत्तरदर्शनं कर्तव्यं लेखनमनर्थकमित्यत आह—समामासेत्यादि । यथेति नातः परम् । अनवस्थाप्रसङ्गात् । पूर्वपक्षमशोधयित्वा थालप्रत्ययान्तं प्रकारवचनं कृत्वा व्याचक्षाणस्य विज्ञानेएव यदोत्तरं दापयन्ति सभ्यास्तदा रागाल्लोभादित्युक्त- | श्वरस्य आवेदनसमये यावलिखितं तावल्लेखनीयं, किन्तु दण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः साध्यमेव लेखनीयमित्याशयः। अन्यवादिवचनोदाहरप्रवर्तनीयो राज्ञेति ।
*मिता. णात् । अन्यवादित्वं नाम स्वसाध्यं विहाय साध्यान्तर. (३) अर्थिनाऽग्रवादिना धर्माधिकारे येन येन प्रकारेण स्वीकार इति । अतो विज्ञानयोगीन्द्रचन्द्रिकाकारयोर्ध्याकार्यमावेदितं तत्तेनैव प्रकारेण वर्षादिचिन्हितं प्रत्यार्थिनः ख्यानप्रकारभेद एव नार्थभेदः। यथारुचि स्वीकार्यम् । पुरतो राज्ञा लेखयितव्यम्। तत्र आवेदनप्रकारो यथा
- सवि.८४-८५ मदीयं सुवर्णमेताबदमुकवत्सरेऽमुकमासेऽमुकपक्षे अमु- (७) एते भाषाधिकरणे कालनामजातयः प्रतिकतिथावमुकेनामुकजातीयेनाधमणेन गृहीतमिति । वादिनः स्वस्य च।
+वीमि. अथ या विवादास्पदधनस्य नामजात्यादिचिम्हितम् । (८) लेख्यं लेखनीयं ससभ्येन सभापतिना। आदिशब्देन खण्डत्वमुण्डत्वसंख्यापरिमाणादि गृह्यते ।
. . *व्यप्र.४६ अन्यथा संख्यादिरहितद्रव्यविषयविवादस्यानादेयता (९) अत्र विज्ञानेश्वरः । अर्थ्यत इत्यर्थः । साध्यांस्यात् । येषां मध्ये यानि साधकबाधकप्रमाणोपन्यासो- शोऽस्येत्यर्थी तत्प्रतिपक्षः प्रत्यर्थीत्याह । तन्न । मिथ्योपयोगीनि यत्र भवन्ति तत्र तान्येव लेख्यानि । न त्तराद्यधीनायाः साध्यसिद्धेर्भाषाकाले पूर्वमज्ञानात् । सर्वाणि । प्रयोजनाभावात् । तत्र समामासादीनां वृद्धि- कारणोत्तराद्यधीनं हि साध्यं कथं पूर्व ज्ञायेत । तेनात्र विवादे पूर्वोत्तरकालविवादे चास्त्युपयोगः । चौर्यादि- प्रतिवादिमानं प्रत्यर्थीत्यपरार्कः। तस्याऽग्रे स विवादे नामजात्यादेः। एवमन्येष्वप्यूहनीयम् । +अप. लेखनीयम् । अशक्तौ पुत्राद्यैः।
विता.५२ * व्यनि. मितागतम् । + शेषं मितागतम् । + शेषं मिताक्षरापरार्कादिषु गतार्थम् । * शेषं मितागतम् ।