________________
६०२
अभिधानचिन्तामणौ
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १४१ ॥ अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः । भरैकान्तातिवेलातिशया:
अतिक्रान्तमर्थमत्यर्थम्, तत्र ||१|| गाहते स्म गाढम् ॥ २॥ उद्गाहते स्म उद्वाढम् ||३|| बाह्यते स्म बाढम्, “ क्षुब्धविरिब्ध - " ॥ ४ । ४ । ७० ॥ इति साधुः ॥४॥ ति तीव्र || ५ || बिभर्त्ति भृशम् "कृवृभृ - " ॥ ( उणा -- ५२८ ) ॥ इति किंतू शः ॥ ६ ॥ दर्हति दृढम् || ७ || १४१ ॥ अतिक्रान्तं मात्रां मर्यादां व अतिमात्रम्, अतिमर्यादम् ॥ ८ ॥ ॥ ९ ॥ निताम्यति स्म नित न्तम् ॥ १० ॥ उत्कृष्यतेऽनेनं उत्कर्षः ॥ ११ ॥ निःशेषेण भरोऽत्र निर्भर: ॥ १२ ॥ भृणातेरपि भरः ॥ १३ ॥ एकोऽन्तो निश्चयोऽत्र एकान्तम् ॥ १४ ॥ अतिक्रान्तं वेल्यमतिवेलः ॥ १५ ॥ अतिशेते जयत्यनेन अतिशयः ॥ १६ ॥
जृम्भा तु जृम्भणम् ॥ १४२ ॥
जृम्भते जृम्भा त्रिलिङ्गः ॥ १ ॥ अनटि जृम्भणम् ॥ २ ॥ १४२ ॥ आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । अङ्कपाली परीरम्भः क्रोडीकृति :
आलिङ्गय्ते आलिङ्गनम् ॥ १ ॥ परिष्वञ्जनं परिष्वङ्गः ॥ २ ॥ संश्लेषणं संश्लेषः ॥ ३ ॥ उपगुह्यते उपगूहनम् ॥४॥ अङ्के पाल्यतेऽङ्कपालिः, “स्वरेभ्य इः" || (उणा६०६) || ङयामङ्कपाली, अङ्के पालिरिति वा ॥ ५ ॥ परिरम्भणं परिरम्भः “घञ्युपसर्गस्य-” ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे परीरम्भः ॥ ६ ॥ कोडीकरणं क्रोडी - कृतिः ॥ ७ ॥
अथोत्सवे ॥ १४३ ॥ महः क्षणोद्धवोद्धर्षाः
उत्सूते सुखमुत्सवः, तत्र ॥ १ ॥ १४३ ॥ महति महः ॥ २ ॥ क्षणुते दुःखं क्षणः ॥ ३ ॥ उद्धुनाति दुःखमुद्भवः ॥ ४ ॥ उच्चैर्हर्षयति उद्धर्षः ॥ ५ ॥
मेलके सङ्गसङ्गमौ ।
' मिलत् श्लेषणे' मेलनं मेल:, के मेलकस्तत्र ॥ १ ॥ सञ्जनं सङ्गः ॥ २ ॥ संगमनं संगमः पुंक्ली बलिङ्गः ॥ ३ ॥
अनुग्रहोऽभ्युपपत्तिः
अनुग्रहणमनुग्रहः ॥ १ ॥ अभ्युपपदनमभ्युपपत्तिः ॥ २