________________
६.०
अभिधानचिन्तामणौप्रवेशनं प्रवेशः ॥ १ ॥ पदार्थानामन्तर्मध्यस्य विगाहनम् ॥ २ ॥ ___ गतौ वीजा विहारे-परिसर्पपरिक्रमाः ॥ १३६ ॥
गमनं गतिस्तत्र ॥१॥ 'इखु गतौ' वीङ्खनं वीङ्खा ॥ २ ॥ विहरणं विहारः ॥ ३ ॥ 'ईरिक गतिकम्पनयोः' ईरणमीर्या भिदादित्वात् ॥ ४ ॥ परिसर्पण परिसर्पः ॥ ५ ॥ परिक्रमणं परिक्रमः ॥ ६ ॥ १३६ ॥
व्रज्याटाट्या पर्यटनं बननं व्रज्या "आस्यटि-' ॥ ५।३ । ९७ ।। इति क्यप् ॥ १॥ कुटिलमटनमटाट्या "अट्यत्तिसृत्रिमूत्रि-" ॥ ३ ॥ ४॥ १० ॥ इति यङ, ततो "वाऽटाट्यातू" ॥ ५। ३ । १०३ ॥ इति यः, अटाटाऽपि, "आस्यटि-' ॥ ५ ॥ ३॥ ९७ ॥ इति क्यपि अव्यापि । यन्मनु:-'तौर्यत्रिकं वृथाख्या च कामजो दशको मणः ॥ २ ॥ पर्यव्यते पर्यटनम् ॥ ३॥
चर्या वीर्यापथस्थितिः।
चरणं चर्या "समज-" ॥ ५।३।९१ ॥ इति क्यम् ॥ १ ॥ ईपिथः साध्वाचारः, यदाह-'ईयापथो ध्यानमौनादिकम् भिक्षुव्रतम्' । तत्र स्थितिरीर्यापथस्थितिः 'चर्या त्वीयों विदुर्बुधाः' इति तु मुनिः ॥ २ ॥
व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १३७ ॥
व्यत्यये व्यतिक्रम्यासनं व्यत्यासः ॥ १॥ विपर्यसनं विपर्यासः ॥ २ ॥ विपरीतस्य भावो वैपरीत्यम् ॥ ३ ॥ विपर्ययणं विपर्ययः ॥ ४ ॥ १३७ ॥ व्यत्ययनं व्यत्ययस्तत्र ॥ ५॥
अथ स्फातिवृद्धौ स्फायनं स्फाति: ॥ १ ॥ वर्द्धनं वृद्धिस्तत्र ॥ २ ॥
प्रणिनेऽवनतर्पणे । प्रीण्यते प्रीणनं तत्र ॥ १ ॥ अवः प्रीतावत्र, अव्यते अवनम् ॥ २ ॥ तय॑ते तर्पणम् ॥ ३ ॥
__परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥
परित्रायते परित्राणम् ॥ १ ॥ पर्यापणं पर्याप्तिः ॥ १॥ प्रहा मुद्यतस्य हस्त्रस्य धारणं रोधो हस्तधारणम्, रक्ष्यस्य पृष्ठे हस्तस्थापन वा ॥ ३ ॥ १३८ ॥