________________
न्यायकोशः। यथा अरण्ये झाटाद्यन्तरिते गोगवयादिपिण्डे विषाणमात्रदर्शनात् अयं गौर्गवयो वा इति (वै० उ० २।२।१८ )। अत्र भाष्यम् 'अप्रत्यक्षविषये तावत् साधारणलिङ्गदर्शनात् उभयविशेषानुस्मरणात् अधर्माच्च संशयो भवति । यथा अटव्यां विषाणमात्रदर्शनात् गौर्गवयो वा (प्रशस्त० गुणनि० पृ० ४९) इति । वस्तुतः तत्रापि विषाणधर्मिक एव संदेहः विषाणमिदं गोसंबन्धि गवयसंबन्धि वा इति । विवक्षामात्रात्तु द्वैविध्याभिधानम् (वै० उ० २।२।१८ ) । आन्तरसंशयो हि विद्याविद्याभ्यां भवति । यथा मौहूर्तिकः सम्यगादिशति चन्द्रोपरागादि असम्यगपि । तत्र स्वज्ञाने सम्यगादिष्टम्परागादि असम्यग्वा इति संशयो जायते ( वै० २।२।२०) (त० व० परि० १२ पृ० २१६ )। अत्र भाष्यम् अन्तस्तावत् आदेशिकस्य सम्यक् मिथ्या चादिश्य पुनरादिशतस्त्रिषु कालेषु संशयो भवति किं नु सम्यक् मिथ्या वा (प्रशस्त० गुणनि० पृ० ३९) इति । २ (पक्षता ) [क] बाधप्रतिबध्यतावच्छेदकीभूतस्वनिष्ठविषयिताघट्रितधर्मावच्छिन्नप्रतिबन्धकतानिरूपिता या साध्यवत्तानिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकावच्छिन्ना प्रतिबध्यता तच्छालिज्ञानम् । यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान वा इति संशयः पक्षता । बाधप्रतिबध्यतेत्यादेः सुगमार्थस्तु बाधस्य प्रतिबध्या या संशयीयैका कोटि: तस्याः प्रतिबध्या या साध्यस्य प्रतिबध्या च संशयीया अपरकोटि: तद्विषयकं ज्ञानम् इति । वह्निमान धमादित्यादौ बाधस्य वह्नयभावस्य प्रतिबध्या कोटिः वह्निः तस्य प्रतिबध्या साध्यस्य वह्नः प्रतिबध्या चापरकोटिः वह्नयभावः तद्विषयकं पर्वतो वह्निमान्न वा इति ज्ञानम् इति लक्षणसमन्वयः । अत्रेदं बोध्यम् । स्वनिष्ठविषयितायां च बाधप्रतिबध्यतावच्छेदकत्वमावश्यकम् । तेन वह्निव्याप्यसाध्यकस्थले पर्वतो वह्निव्याप्यवान् इत्यादौ वह्निमान् न वा पक्षः इत्येतादृशसंशयव्युदासः । तत्र वह्निव्याप्याभावाभावत्वेन वह्निव्याप्यस्य पृथग्भानेपि संशयत्वघटकीभूतस्खनिष्ठवह्निमत्पक्षविषयितायां वह्निव्याप्याभावनिश्चयप्रतिबध्यतावच्छेदकत्वविरहात् इति । विषयितायां १ अविद्याति पदच्छेदः।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org