________________
न्यायकोशः। (जैमि० ३।१।४ ) इति च । [ख] यः परार्थः स शेषः (जै० सू० वृ० ३।१।२ ) । पारायं च परोद्देशप्रवृत्तकृतिव्याप्यत्वम् । ७ पौराणिकास्तु भगवतो मूर्तिविशेष इत्याहुः । तदुक्तम् एका भगवतो मूर्तिनिरूपा शिवाऽमला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ द्वितीया कालसंज्ञा च तामसी शेषसंज्ञिता। निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥ ( कूर्मपु० अ० ४८) इति ।
८ तात्रिकास्तु प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता इत्याहुः । . ९ काव्यज्ञास्तु सर्पराज इत्याहुः।। शेषवत्-( अनुमानम् ) १ यत्र कार्येण कारणमनुमीयते तत्। यथा
पूर्वोदकविपरीतमुदकम् नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते .. भूता वृष्टिः इति (वात्स्या० १।१।५)। अत्र वृत्तिकार इत्थं व्यवृत । शेषः
कार्यम् तल्लिङ्गक शेषवत् । यथा नदीवृद्ध्या वृष्ट्यनुमानम् । अथ वा शेषो व्यतिरेकः । तद्वत्केवलव्यतिरेकीत्यर्थः । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वान् इत्यादि (गौ० वृ० १११।५)।२ शेषवन्नाम परिशेषः । स च प्रसक्तप्रतिषेधेन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः । यथा सदनित्यमित्येवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो
निर्भक्तस्य शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये न द्रव्यम् एकद्रव्यत्वात् न ___ कर्म शब्दान्तरहेतुत्वात् यस्तु शिष्यते सोयम् इति शब्दस्य गुणत्व___ प्रतिपत्तिः ( वात्स्या० १११।५)। शोकः-(दोषः ) [क ] इष्टवियोगे तल्लाभानर्हताज्ञानम् (गौ० वृ०
४।१।३ )। यथा अशोच्यानन्वशोचस्त्वम् ( गीता० २।४५ ) इत्यादौ । , यथा वा निवसति तरुणी ते कोक शोकं विमुश्च ( मुकु० भाण० )
इत्यादौ च शोकशब्दस्यार्थः। [ख] केचित्तु इष्टवियोगजातो दुःखानुगुणश्चित्तवृत्तिविशेष इत्याहुः ( वाच० )। [ग] इष्टविषयवियोगे
सति तत्प्राप्त्यशक्यप्रार्थना शोकः ( न्या० वा०)। शोषणम्-१ वातादिना रसाद्यपहारेण काठिन्यापादनम् । यथा पृथिवीं ... शोषयति इत्यादौ । २ चोषणेन रसाकर्षणम् ( हेमच०)। ३ कामस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org