________________
८७४
न्यायकोशः।
- करणम् । न तु पदज्ञानं करणम् ( त० प्र० ख० ४ पृ० १ ) (मु०
४ पृ० १७४) (भा० प०) (त. कौ० ) इति । अत्र नव्या आहुः। .. ज्ञायमानपदस्य करणत्वाङ्गीकारे पदाभावेपि मौनिश्लोकादिना हस्तचेष्टा- दिना च शाब्दबोध उत्पद्यते स न स्यात् । अतस्तत्र शाब्दबोधोपपत्तये ... पदज्ञानमेव करणम् न तु ज्ञायमानं पदं करणम् इत्यवश्यमङ्गीकर्तव्यम् . (मु० ४ पृ० १७४ ) इति । वाक्यार्थज्ञानमित्यस्य एकपदार्थे: परपदार्थसंसर्गविषयकं ज्ञानम् इत्यर्थः ( वाक्य. ४) । यथा
गामानय इति वाक्यजन्यः गोकर्मकानयनानुकूलकृतिमांस्त्वम् इति शाब्दबोधः । अत्रेयं शाब्दबोधप्रक्रिया । प्रथमं गवादिपदानां गवादी गवादिर्गवादिपदशक्यो लक्ष्यो वा इति संबन्धज्ञानम् । तत: कालान्तरे • केनचित् गामानय त्वम् इत्युक्ते गवादिपदेभ्यो गवादीनान्स्मरति ।
आकाङ्क्षादीक्षानतस्तदनन्तरं गोकर्मकानयनानुकूलकृतिमांस्त्वम् इति शाब्दबुद्धिर्जायते ( वाक्य० ४ ) इति । अत्र पदस्य पदार्थस्मारकत्वं च एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति न्यायेन बोध्यम् ( त० प्र०
४ पृ० ९२ )। यथा वा चैत्रस्तण्डुलं पचति देवदत्तो प्रामं गच्छति • इत्यादितश्च शाब्दबोधः । नैयायिकमते काख्यातस्थले चैत्रः पचती• त्यादौ पाकानुकूलकृतिमांश्चैत्रः इति शाब्दबोधः । कर्माख्यातस्थले तु - चैत्रेण पच्यते तण्डुल इत्यादौ तृतीयाया आधेयत्वमर्थः । फलावच्छिन्न- व्यापारो धात्वर्थः । आख्यातबलाच्च कृतेर्लाभः । तथा च चैत्रनिष्ठ
कृतिजन्यपाकजन्यफलशाली तण्डुलः इत्यन्वयबोधः ( त० प्र० ख० ४ - पृ० ८५ )। देवदत्तो ग्रामं गच्छतीत्यत्र द्वितीयाया अर्थः कर्मत्वम् । - धातोरर्थो गमनम् । जनकत्वं संसर्गमर्यादया लभ्यम् । लटो वर्तमान- त्वमर्थः । आख्यातस्य कृतिरर्थः । तत्संबन्धः संसर्गमर्यादालभ्यः । एक- वचनाद्युपस्थापितमेकत्वादि सर्वत्र प्रथमान्तपदोपस्थापितेन्वेति । एवं च - प्रामकर्मकगमनजनकवर्तमानकृतिमान् एकत्वविशिष्टो देवदत्तः इत्यन्वय- बोधः । यत्र कर्तरि कृतेर्बाधस्तत्राख्यातस्य व्यापारादौ लक्षणा। यथा । रथो गच्छतीत्यत्र गमनजनकवर्तमानव्यापारवान् इत्यर्थः। देवदत्तेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org