________________
५.
न्यायकोशः। अन्वय्युदाहरणम्- ( उदाहरणम् ) तल्लक्षणं चान्वय्युदाहरणत्वमेव । तच्च साध्यसाधनसंबन्धबोधजनकत्वम् (चि० अव० २८०)। अन्वयव्याप्तिबोधकत्वम् ( दीधि० २।१७७ )। तच्च एतद्यो यो धूमवान्स सोग्निमानिति शब्दवृत्त्यवयवविभाजकोपाधिमत्त्वम् (न्या०म० २२२३-२४ )। [क] साध्यसाधात्तद्धर्मभावी दृष्टान्तः ( गौ० १।१।३६ )। साध्येन साधयं समानधर्मता। साध्यसाधात्कारणात्तद्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः। तस्य साध्यस्य । साध्यं च द्विविधम्-धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम् । धर्मविशिष्टो वा धर्मी अनित्यः शब्दः इति । इहोत्तरं तद्ब्रहणेन गृह्यत इति । कस्मात् । पृथग्धर्मवचनात् । तस्य धर्मस्तद्धर्मः । तस्य भावस्तद्धर्मभावः। स यस्मिन्दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधात्तद्धर्मभावी भवति । इहोत्तरं तगृहणेन गृह्यत इत्यत्र इह तद्हणेनोत्तरं गृह्यत इत्यन्वयः । अयमर्थःइह नाम तद्धर्मभावीत्यत्र तद्हणेन नाम तच्छब्देन उत्तरं नाम द्विविधसाध्यमध्ये द्वितीयं धर्मविशिष्टो धर्मीत्याकारकं गृह्यत इति । स चोदाहरणमिष्यते । तत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् । तच्च भूत्वा न भवत्यात्मानं जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्मकत्वं साधनम् । अनित्यत्वं साध्यम्। सोयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधाद्वयवस्थित उपलभ्यते । तं दृष्टान्ते उपलभमानः शब्देप्यनुमिनोति । शब्दोप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदित्युदाह्रियते । तेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम् ( वात्स्या० १११॥३६ )। [ख ] साधनवत्ताप्रयुक्तसाध्यवत्तानुभावकोवयवः । साध्यसाधनव्याप्त्युपदर्शकोदाहरणमिति यावत् (गौ० वृ० १।१।३६ )। [ग] प्रकृतहेतुमति प्रकृतहेतुव्यापकत्वविशिष्टसाध्यबोधकवाक्यम् ( नील० २२)। यथा पर्वतो वह्निमान्धमान्महानसवदित्यादौ यो यो धूमवान्स स वहिमान्यथा
महानसः इति वाक्यम् ( त० सं० २)। अन्वय्युपनयः-[क] उदाहरणापेक्षस्तथेत्युपसंहारः साध्यस्योपनयः
(गौ० १११।३८)। उदाहरणापेक्ष उदाहरणतः । साध्यसाधर्म्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org